Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Mugdhāvabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 1.1 kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ /
AHS, Śār., 1, 82.1 harṣayet tāṃ muhuḥ putrajanmaśabdajalānilaiḥ /
AHS, Nidānasthāna, 4, 2.1 rajodhūmānilair marmaghātād atihimāmbunā /
AHS, Nidānasthāna, 13, 38.2 himānilodadhyanilair bhallātakapikacchujaiḥ //
AHS, Cikitsitasthāna, 7, 81.1 tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ /
AHS, Utt., 14, 10.1 yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ /
AHS, Utt., 21, 17.2 śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ //
AHS, Utt., 37, 26.1 yāti kīṭaviṣaiḥ kampaṃ na kailāsa ivānilaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 43.1 athāgamyam apaśyāma candrasūryānalānilaiḥ /
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
BKŚS, 14, 63.2 kalpitāhārakartavyā phalamūlajalānilaiḥ //
BKŚS, 15, 86.1 sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ /
BKŚS, 18, 422.1 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ /
BKŚS, 20, 20.1 saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 42.1 vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ /
Kāvyādarśa
KāvĀ, 1, 49.2 spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ //
Matsyapurāṇa
MPur, 172, 15.1 dīptatoyāśanipanair vajravegānalānilaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 60.1 śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ /
Suśrutasaṃhitā
Su, Sū., 12, 38.2 śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate //
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 46, 499.1 āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Cik., 35, 26.2 pratyeti vīryaṃ tvanilair apānādyair vinīyate //
Su, Utt., 64, 46.1 śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 8.1 sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
Bhāratamañjarī
BhāMañj, 1, 1395.1 viśrāntiṃ prāpaturbālaiḥ kadalīpallavānilaiḥ /
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
Garuḍapurāṇa
GarPur, 1, 150, 2.2 rajodhūmānilairmarmaghātādapi himāmbunā //
GarPur, 1, 162, 36.2 himānilair dadhyanilair bhallātakapikacchajaiḥ //
GarPur, 1, 162, 36.2 himānilair dadhyanilair bhallātakapikacchajaiḥ //
GarPur, 1, 168, 44.1 āmamamlaṃ ca viṣṭabdhaṃ kaphapittānilaiḥ kramāt /
Rasamañjarī
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
Rasaratnasamuccaya
RRS, 13, 66.2 śītapānāśanasthānarajodhūmātapānilaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //