Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Nāradasmṛti
Vaiśeṣikasūtravṛtti

Mahābhārata
MBh, 1, 78, 1.8 parjanya iva sasyānāṃ devānām amṛtaṃ yathā /
MBh, 3, 245, 15.2 kālaprāptam upāsīta sasyānām iva karṣakaḥ //
MBh, 12, 186, 20.2 bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām //
Rāmāyaṇa
Rām, Ār, 47, 26.2 kālo 'py aṅgī bhavaty atra sasyānām iva paktaye //
Divyāvadāna
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā //
Kumārasaṃbhava
KumSaṃ, 2, 44.2 hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam //
Kātyāyanasmṛti
KātySmṛ, 1, 656.2 lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 3.2 lābhagobījasasyānāṃ vaṇiggopakṛṣīvalāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya vā sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //