Occurrences
Ānandakanda
ĀK, 1, 2, 129.1 hiṃgulaṃ sasyakaṃ caiva śilājatvagnijārakam /
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
ĀK, 1, 4, 209.2 vāpitaṃ tāpyarasakasasyakairdaradena ca //
ĀK, 1, 4, 254.2 gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam //
ĀK, 1, 4, 267.2 sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim //
ĀK, 1, 4, 291.2 vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāṃjane //
ĀK, 1, 23, 549.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
ĀK, 2, 1, 12.2 vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā //
ĀK, 2, 1, 112.1 abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 1, 246.2 mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye //
ĀK, 2, 7, 47.2 anena kramayogena kāntasasyakamākṣikam //
ĀK, 2, 8, 204.2 sasyako garuḍodgāraḥ kālajid viṣasārakaḥ //
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
ĀK, 2, 8, 206.1 mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ /
ĀK, 2, 8, 208.2 sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //