Occurrences

Arthaśāstra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 2, 11, 35.1 vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako 'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śukticūrṇakaḥ śilā pravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
Rasahṛdayatantra
RHT, 5, 23.2 bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam //
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RHT, 9, 4.1 vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /
RHT, 9, 11.1 sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /
RHT, 10, 1.2 vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 12, 2.1 mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /
RHT, 19, 37.1 abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ /
Rasaprakāśasudhākara
RPSudh, 5, 2.2 rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake /
RPSudh, 5, 70.1 ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /
RPSudh, 5, 71.2 dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //
RPSudh, 5, 73.2 dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //
Rasaratnasamuccaya
RRS, 2, 1.1 abhravaikrāntamākṣīkavimalādrijasasyakam /
RRS, 2, 119.3 tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //
RRS, 2, 123.0 sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //
RRS, 2, 124.2 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 128.2 tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //
RRS, 6, 45.2 hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
RRS, 15, 63.1 aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ /
Rasaratnākara
RRĀ, V.kh., 1, 59.1 hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
RRĀ, V.kh., 3, 95.2 vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //
RRĀ, V.kh., 13, 73.1 sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /
Rasendracūḍāmaṇi
RCūM, 10, 72.2 tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //
RCūM, 10, 75.1 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RCūM, 10, 75.2 nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //
RCūM, 10, 77.2 tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //
Rasārṇava
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 4, 51.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RArṇ, 6, 67.1 bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /
RArṇ, 7, 2.3 sasyako daradaścaiva srotoñjanam athāṣṭakam /
RArṇ, 7, 13.3 abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //
RArṇ, 7, 39.3 svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //
RArṇ, 7, 40.1 ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /
RArṇ, 7, 43.1 ekadhā sasyakas tasmāt dhmāto nipatito bhavet /
RArṇ, 7, 45.0 sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //
RArṇ, 8, 3.1 sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /
RArṇ, 8, 39.1 vāpitaṃ tāpyarasakasasyakairdaradena ca /
RArṇ, 8, 58.2 vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /
RArṇ, 12, 350.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
RArṇ, 16, 17.2 vajrāṇi padmarāgāśca rājāvartādisasyakam /
Ānandakanda
ĀK, 1, 2, 129.1 hiṃgulaṃ sasyakaṃ caiva śilājatvagnijārakam /
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
ĀK, 1, 4, 209.2 vāpitaṃ tāpyarasakasasyakairdaradena ca //
ĀK, 1, 4, 254.2 gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam //
ĀK, 1, 4, 267.2 sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim //
ĀK, 1, 4, 291.2 vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāṃjane //
ĀK, 1, 23, 549.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
ĀK, 2, 1, 12.2 vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā //
ĀK, 2, 1, 112.1 abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 1, 246.2 mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye //
ĀK, 2, 7, 47.2 anena kramayogena kāntasasyakamākṣikam //
ĀK, 2, 8, 204.2 sasyako garuḍodgāraḥ kālajid viṣasārakaḥ //
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
ĀK, 2, 8, 206.1 mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ /
ĀK, 2, 8, 208.2 sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 141.2 māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //
Mugdhāvabodhinī
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 11.2, 1.0 taccāha sasyakamityādi //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 10, 1.3, 3.0 vaikrāntakāntasasyakamākṣikavimalādayaḥ śuddhā api dvandve na milanti //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 7.2 tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /
RKDh, 1, 2, 16.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RKDh, 1, 5, 58.2 vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāñjanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RRSṬīkā zu RRS, 9, 43.2, 6.2 vaikrāntaṃ sasyakaṃ tāpyaṃ kāntābhre vimalaṃ giriḥ /