Occurrences
Arthaśāstra
Rasārṇava
Ānandakanda
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Arthaśāstra
ArthaŚ, 2, 11, 35.1 vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako 'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śukticūrṇakaḥ śilā pravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ //
Rasārṇava
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 7, 2.3 sasyako daradaścaiva srotoñjanam athāṣṭakam /
RArṇ, 7, 39.3 svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //
RArṇ, 7, 40.1 ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /
RArṇ, 7, 43.1 ekadhā sasyakas tasmāt dhmāto nipatito bhavet /
RArṇ, 7, 45.0 sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //
RArṇ, 8, 3.1 sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /
Ānandakanda
ĀK, 2, 1, 12.2 vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā //
ĀK, 2, 8, 204.2 sasyako garuḍodgāraḥ kālajid viṣasārakaḥ //
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
ĀK, 2, 8, 206.1 mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ /
ĀK, 2, 8, 208.2 sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 141.2 māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //
Mugdhāvabodhinī
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //