Occurrences

Arthaśāstra
Rasahṛdayatantra
Rasaratnasamuccaya
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
Rasahṛdayatantra
RHT, 5, 23.2 bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam //
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RHT, 9, 4.1 vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /
RHT, 10, 1.2 vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 12, 2.1 mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /
RHT, 19, 37.1 abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ /
Rasaratnasamuccaya
RRS, 15, 63.1 aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ /
Ānandakanda
ĀK, 1, 4, 267.2 sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim //
ĀK, 2, 7, 47.2 anena kramayogena kāntasasyakamākṣikam //
Mugdhāvabodhinī
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 10, 1.3, 3.0 vaikrāntakāntasasyakamākṣikavimalādayaḥ śuddhā api dvandve na milanti //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
Rasakāmadhenu
RKDh, 1, 1, 7.2 tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /