Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Aṣṭādhyāyī
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Tantrāloka
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 11, 6, 15.2 darbho bhaṅgo yavaḥ sahas te no muñcantv aṃhasaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 12, 3.4 sahaś ca sahasyaś ca haimantikā ṛtū /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 27.1 sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 136.0 alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc //
Aṣṭādhyāyī, 3, 2, 184.0 artilūdhūsūkhanasahacara itraḥ //
Aṣṭādhyāyī, 3, 4, 65.0 śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun //
Aṣṭādhyāyī, 4, 1, 57.0 sahanañvidyamānapūrvāc ca //
Aṣṭādhyāyī, 6, 3, 78.0 sahasya saḥ sañjñāyām //
Aṣṭādhyāyī, 6, 3, 95.0 sahasya sadhriḥ //
Aṣṭādhyāyī, 7, 2, 48.0 tīṣasahalubharuṣariṣaḥ //
Aṣṭādhyāyī, 8, 3, 70.0 parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām //
Mahābhārata
MBh, 1, 52, 5.1 koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ /
MBh, 1, 108, 2.3 duḥsaho duḥśalaścaiva jalasaṃdhaḥ samaḥ sahaḥ //
MBh, 1, 177, 1.3 viviṃśatir vikarṇaśca saho duḥśāsanaḥ samaḥ //
MBh, 2, 4, 11.4 śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ /
MBh, 3, 212, 1.2 āpasya muditā bhāryā sahasya paramā priyā /
MBh, 8, 35, 8.2 dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ //
MBh, 13, 91, 30.1 sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanastathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 84.2 saha cāvantināthena kāśyapādīn avandata //
Harivaṃśa
HV, 7, 17.2 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
Liṅgapurāṇa
LiPur, 1, 55, 62.1 sahe caiva sahasye ca vasantyete divākare /
Matsyapurāṇa
MPur, 9, 4.2 āgnīdhraścāgnibāhuśca sahaḥ savana eva ca //
MPur, 9, 13.1 sahaḥ kanīyāneteṣāmudāraḥ kīrtivardhanaḥ /
MPur, 126, 20.2 sahe caiva sahasye ca vasantyete divākare //
Abhidhānacintāmaṇi
AbhCint, 2, 66.1 pakṣo māso vatsarādirmārgaśīrṣaḥ sahaḥ sahāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 55.2 śuktiḥ śaṅkhaścalaḥ kośī hanurnāgahanuḥ sahaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 71.1 nādir ugro dhvanirbhāso vimukto vikṣipaḥ sahaḥ /
Tantrāloka
TĀ, 8, 98.1 varāhanandanāśokāḥ paścāt sahabalāhakau /
TĀ, 8, 200.2 tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //