Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Abhidhānacintāmaṇi
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 11, 6, 15.2 darbho bhaṅgo yavaḥ sahas te no muñcantv aṃhasaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 12, 3.4 sahaś ca sahasyaś ca haimantikā ṛtū /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 27.1 sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
Mahābhārata
MBh, 1, 52, 5.1 koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ /
MBh, 1, 108, 2.3 duḥsaho duḥśalaścaiva jalasaṃdhaḥ samaḥ sahaḥ //
MBh, 1, 177, 1.3 viviṃśatir vikarṇaśca saho duḥśāsanaḥ samaḥ //
MBh, 2, 4, 11.4 śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ /
MBh, 8, 35, 8.2 dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ //
MBh, 13, 91, 30.1 sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanastathā /
Harivaṃśa
HV, 7, 17.2 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
Matsyapurāṇa
MPur, 9, 4.2 āgnīdhraścāgnibāhuśca sahaḥ savana eva ca //
MPur, 9, 13.1 sahaḥ kanīyāneteṣāmudāraḥ kīrtivardhanaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 66.1 pakṣo māso vatsarādirmārgaśīrṣaḥ sahaḥ sahāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 55.2 śuktiḥ śaṅkhaścalaḥ kośī hanurnāgahanuḥ sahaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 71.1 nādir ugro dhvanirbhāso vimukto vikṣipaḥ sahaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //