Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Kokilasaṃdeśa
Nāḍīparīkṣā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 2, 1, 2.1 yasyedam ārajas tujo yujo vanaṃ sahaḥ /
AĀ, 5, 2, 1, 3.2 purā yad īm ati vyathir indrasya dhṛṣitaṃ sahaḥ //
Aitareyabrāhmaṇa
AB, 3, 8, 4.0 tad u ha smāha dīrgham etat sad aprabhv ojaḥ saha ojaḥ //
AB, 3, 8, 6.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 15, 8.0 sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
Atharvaprāyaścittāni
AVPr, 5, 1, 7.1 iṣe rayyai ramasva sahase dyumna ūrje 'patyāya /
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 30, 2.1 tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā suṣakhā sakhīyate /
AVP, 1, 30, 2.2 tvam ugraḥ pṛtanāsu sāsahiḥ saha ojo yajamānāya dhehi //
AVP, 1, 54, 2.1 idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam /
AVP, 1, 54, 3.1 varca ā dhehi me tanvāṃ saha ojo vayo balam /
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 4, 12, 6.1 ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram /
AVP, 4, 12, 6.1 ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram /
AVP, 4, 18, 6.1 akarmāgnim adhipām asya devam anvārapsi sahasā daivyena /
AVP, 4, 18, 6.2 sahasvān naḥ sahasā pātu jaṅgiḍo yathā jayema pṛtanājyeṣu //
AVP, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam mānuṣam /
AVP, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahīyasā //
AVP, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahīyasā //
AVP, 5, 9, 3.1 sahaḥ sahasvaty asītaḥ kaṇvāḥ paro 'nudaḥ /
AVP, 12, 19, 2.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ sahobhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 17, 2.1 saho 'si saho me dāḥ svāhā //
AVŚ, 2, 17, 2.1 saho 'si saho me dāḥ svāhā //
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 3, 5, 4.1 somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ /
AVŚ, 4, 31, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram /
AVŚ, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
AVŚ, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā //
AVŚ, 4, 36, 3.2 kravyādo anyān dipsataḥ sarvāṃs tānt sahasā sahe //
AVŚ, 4, 36, 4.1 sahe piśācānt sahasaiṣāṃ draviṇaṃ dade /
AVŚ, 4, 36, 8.1 yaṃ grāmam āviśata idam ugraṃ saho mama /
AVŚ, 6, 4, 1.2 putrair bhrātṛbhir aditir nu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ //
AVŚ, 6, 72, 1.2 evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu //
AVŚ, 6, 125, 2.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
AVŚ, 7, 25, 1.2 yau patyete apratītau sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 25, 2.2 purā devasya dharmaṇā sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 35, 1.1 prānyānt sapatnānt sahasā sahasva praty ajātān jātavedo nudasva /
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 11, 7, 13.1 sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ /
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 13, 4, 12.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 13, 4, 20.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 13, 4, 50.0 ambho amo mahaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 51.0 ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam //
AVŚ, 17, 1, 1.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 2.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 3.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 4.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 5.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 18, 1, 24.1 yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve /
AVŚ, 18, 4, 53.1 parṇo rājāpidhānaṃ carūṇām ūrjo balaṃ saha ojo na āgan /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 17.0 satra eva grahasya bhakṣayeyur aindraṃ saha iti //
DrāhŚS, 7, 1, 23.0 aindraṃ saha iti camasasyāsatre //
DrāhŚS, 9, 4, 1.0 āhavanīyaṃ gatvāyaṃ sahohā iti trir udgātā gāyet //
Gopathabrāhmaṇa
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 5, 8.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
GB, 2, 3, 6, 3.0 tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 9.0 vaṣaṭkṛtyānujapaty ojaḥ sahaḥ saha ojaḥ svar iti //
KauṣB, 3, 7, 9.0 vaṣaṭkṛtyānujapaty ojaḥ sahaḥ saha ojaḥ svar iti //
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.5 prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasā na indraḥ /
Kāṭhakasaṃhitā
KS, 10, 7, 80.0 saho 'si //
KS, 21, 2, 3.0 sahasā jātān iti paścāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 2.2 saho 'si sahasvārātiṃ sahasva pṛtanāyataḥ //
MS, 1, 3, 20, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
MS, 1, 3, 21, 1.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huve //
MS, 1, 3, 25, 1.1 mahaṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //
MS, 1, 8, 8, 11.2 iṣe rāye ramasva sahase dyumnāyorje 'patyāya /
MS, 2, 1, 11, 37.0 saho 'si //
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
MS, 2, 7, 7, 4.2 sahasas putro adbhutaḥ //
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 10, 4, 8.1 abhi gotrāṇi sahasā gāhamāna ādāyo vīraḥ śatamanyur indraḥ /
MS, 2, 10, 4, 9.2 abhivīro abhisatvā sahojij jaitram indra ratham ātiṣṭha govit //
MS, 2, 11, 2, 13.0 ojaś ca me sahaś ca me //
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 2, 13, 8, 3.3 agne vājasya gomatā īśānaḥ sahaso yaho /
MS, 2, 13, 8, 6.9 agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
MS, 2, 13, 11, 1.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //
MS, 3, 11, 2, 71.0 svāhā ṛṣabham indrāya siṃhāya sahasa indriyam //
MS, 3, 11, 5, 52.0 hotā hotre sviṣṭakṛt saho na dadhad indriyam //
MS, 3, 11, 8, 3.2 modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //
MS, 3, 11, 12, 5.2 balena śakvarīḥ saho havir indre vayo dadhuḥ //
MS, 3, 16, 3, 12.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyaḥ pary āvṛtaṃ sahaḥ /
MS, 3, 16, 4, 8.1 vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 4.2 asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 1.6 tad asmāt sahasordhvam asṛjyata /
Taittirīyasaṃhitā
TS, 1, 5, 1, 7.1 tad asya sahasāditsanta //
TS, 1, 5, 6, 6.1 saha stha //
TS, 1, 5, 6, 7.1 saho vo bhakṣīya //
TS, 1, 5, 8, 7.1 saha stha saho vo bhakṣīyeti āha //
TS, 1, 5, 8, 7.1 saha stha saho vo bhakṣīyeti āha //
TS, 1, 5, 8, 8.1 saho hy etāḥ //
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
Vaitānasūtra
VaitS, 3, 9, 9.2 vaṣaṭkṛtya vāg ojaḥ saha ojo mayi prāṇāpānāv ity anumantrayate //
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
Vasiṣṭhadharmasūtra
VasDhS, 1, 34.1 yāṃ balena sahasā pramathya haranti sa kṣātraḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 38.2 agne samrāḍ abhi dyumnam abhi saha āyacchasva //
VSM, 3, 39.2 agne gṛhapate 'bhi dyumnam abhi saha āyacchasva //
VSM, 3, 40.2 agne purīṣyābhi dyumnam abhi saha āyacchasva //
VSM, 7, 36.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema /
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
VSM, 8, 59.5 yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau //
VSM, 10, 15.3 ojo 'si saho 'sy amṛtam asi //
VSM, 11, 70.2 sahasas putro adbhutaḥ //
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 13, 35.1 iṣe rāye ramasva sahase dyumna ūrje apatyāya /
VSM, 15, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
Vārāhagṛhyasūtra
VārGS, 16, 1.6 prajāpate tanvaṃ me juṣasva tvaṣṭā vīraiḥ sahasāham indraḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.15 vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
Ṛgveda
ṚV, 1, 16, 6.2 tāṁ indra sahase piba //
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 26, 10.2 cano dhāḥ sahaso yaho //
ṚV, 1, 36, 2.1 janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te /
ṚV, 1, 36, 18.2 agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ //
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 50, 13.1 ud agād ayam ādityo viśvena sahasā saha /
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 52, 11.2 atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat //
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 57, 6.2 avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ //
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 58, 8.1 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha /
ṚV, 1, 62, 10.1 sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ /
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 79, 4.1 agne vājasya gomata īśānaḥ sahaso yaho /
ṚV, 1, 80, 10.1 indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ /
ṚV, 1, 80, 10.1 indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ /
ṚV, 1, 84, 5.2 sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ //
ṚV, 1, 84, 12.1 tā asya namasā sahaḥ saparyanti pracetasaḥ /
ṚV, 1, 96, 1.1 sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḍ adhatta viśvā /
ṚV, 1, 98, 2.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 141, 1.1 baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 171, 5.2 sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ //
ṚV, 1, 174, 1.2 tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ //
ṚV, 1, 174, 10.2 sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 7, 6.2 sahasas putro adbhutaḥ //
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 17, 1.2 viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat //
ṚV, 2, 34, 7.2 iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ //
ṚV, 2, 36, 5.1 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ /
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 10, 9.2 havyavāham amartyaṃ sahovṛdham //
ṚV, 3, 11, 4.1 agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam /
ṚV, 3, 14, 1.2 vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret //
ṚV, 3, 14, 4.2 yacchociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn //
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 18, 4.1 ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi /
ṚV, 3, 24, 3.1 agne dyumnena jāgṛve sahasaḥ sūnav āhuta /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 28, 3.2 sahasaḥ sūnur asy adhvare hitaḥ //
ṚV, 3, 28, 5.1 agne tṛtīye savane hi kāniṣaḥ puroḍāśaṃ sahasaḥ sūnav āhutam /
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 3, 47, 5.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 3, 51, 4.2 saṃ sahase purumāyo jihīte namo asya pradiva eka īśe //
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 4, 18, 8.2 mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat //
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 22, 9.1 asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi /
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 42, 6.1 ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam /
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 5, 1, 8.2 sahasraśṛṅgo vṛṣabhas tadojā viśvāṁ agne sahasā prāsy anyān //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 3, 6.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān //
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 3, 10.2 kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ //
ṚV, 5, 4, 6.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān //
ṚV, 5, 4, 8.1 asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam /
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 5, 23, 4.1 sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe /
ṚV, 5, 31, 3.1 ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā /
ṚV, 5, 31, 3.1 ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā /
ṚV, 5, 32, 7.1 ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam /
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 6, 1, 1.2 tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai //
ṚV, 6, 1, 1.2 tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai //
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 5, 6.1 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān /
ṚV, 6, 6, 1.1 pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ /
ṚV, 6, 6, 6.2 sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva //
ṚV, 6, 8, 1.1 pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ /
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
ṚV, 6, 12, 1.2 ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 13, 6.1 vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ /
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 6, 19, 11.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 6, 20, 1.2 taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam //
ṚV, 6, 21, 11.1 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ /
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 38, 5.1 evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya /
ṚV, 6, 44, 22.1 ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat /
ṚV, 6, 47, 27.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 60, 1.2 irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā //
ṚV, 6, 66, 9.2 ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ //
ṚV, 6, 66, 9.2 ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ //
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 3, 8.2 tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ //
ṚV, 7, 6, 5.2 sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ //
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 15, 11.1 sa no rādhāṃsy ā bhareśānaḥ sahaso yaho /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 18, 13.1 vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ /
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 56, 19.1 ime turam maruto rāmayantīme sahaḥ sahasa ā namanti /
ṚV, 7, 60, 10.1 sasvaś ciddhi samṛtis tveṣy eṣām apīcyena sahasā sahante /
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 8, 4, 4.2 āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ //
ṚV, 8, 4, 5.1 pra cakre sahasā saho babhañja manyum ojasā /
ṚV, 8, 4, 5.1 pra cakre sahasā saho babhañja manyum ojasā /
ṚV, 8, 4, 10.2 nimeghamāno maghavan dive diva ojiṣṭhaṃ dadhiṣe sahaḥ //
ṚV, 8, 9, 13.2 yat pṛtsu turvaṇe sahas tacchreṣṭham aśvinor avaḥ //
ṚV, 8, 15, 2.1 yasya dvibarhaso bṛhat saho dādhāra rodasī /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 12.1 viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu /
ṚV, 8, 19, 25.2 sahasaḥ sūnav āhuta //
ṚV, 8, 20, 13.2 vayo na pitryaṃ sahaḥ //
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 60, 13.2 tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ //
ṚV, 8, 71, 11.1 agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām /
ṚV, 8, 75, 3.1 tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta /
ṚV, 8, 84, 5.1 dāśema kasya manasā yajñasya sahaso yaho /
ṚV, 8, 102, 5.1 huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ /
ṚV, 9, 8, 8.2 saho naḥ soma pṛtsu dhāḥ //
ṚV, 9, 65, 18.1 ā naḥ soma saho juvo rūpaṃ na varcase bhara /
ṚV, 9, 71, 4.1 pari dyukṣaṃ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim /
ṚV, 9, 97, 10.1 indur vājī pavate gonyoghā indre somaḥ saha invan madāya /
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 44, 1.2 pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 49, 8.2 ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam //
ṚV, 10, 49, 8.2 ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam //
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 50, 6.1 etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe /
ṚV, 10, 56, 5.1 sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ /
ṚV, 10, 56, 6.2 svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam //
ṚV, 10, 61, 9.2 sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut //
ṚV, 10, 73, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 83, 1.2 sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā //
ṚV, 10, 84, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram /
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 103, 5.2 abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit //
ṚV, 10, 103, 7.1 abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ /
ṚV, 10, 108, 9.1 evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena /
ṚV, 10, 115, 7.1 evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ /
ṚV, 10, 116, 5.2 ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca //
ṚV, 10, 116, 6.2 asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṃ vāvṛdhasva //
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 153, 2.1 tvam indra balād adhi sahaso jāta ojasaḥ /
ṚV, 10, 170, 3.2 viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam //
ṚV, 10, 176, 4.2 sahasaś cit sahīyān devo jīvātave kṛtaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
Arthaśāstra
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
Avadānaśataka
AvŚat, 22, 1.6 dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 27.0 ojaḥsaho'mbhasā vartate //
Aṣṭādhyāyī, 6, 3, 3.0 ojaḥsaho'mbhastamasas tṛtīyāyāḥ //
Carakasaṃhitā
Ca, Sū., 6, 41.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 30, 72.2 vartakānām ivotpātāḥ sahasaivāvibhāvitāḥ //
Ca, Śār., 8, 29.2 udāvarto hyupekṣitaḥ sahasā sagarbhāṃ garbhiṇīṃ garbham athavātipātayet /
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 25.2 sahasotpadyate jantorhīyamānasya nāsti saḥ //
Ca, Cik., 2, 4, 41.2 upaśuṣyeta sahasā taḍāgamiva kājalam //
Mahābhārata
MBh, 1, 8, 17.1 sā daṣṭā sahasā bhūmau patitā gatacetanā /
MBh, 1, 16, 15.1 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ /
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 29, 7.2 tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ /
MBh, 1, 37, 27.1 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam /
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 68, 13.103 cintayāmāsa sahasā kāryagauravakāraṇāt /
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 1, 91, 5.1 tato 'bhavan suragaṇāḥ sahasāvāṅmukhāstadā /
MBh, 1, 96, 53.38 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā /
MBh, 1, 98, 13.9 papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ //
MBh, 1, 111, 4.13 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ /
MBh, 1, 114, 12.1 kuntī vyāghrabhayodvignā sahasotpatitā kila /
MBh, 1, 116, 13.3 taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā //
MBh, 1, 116, 16.2 hatāham iti vikruśya sahasopajagāma ha //
MBh, 1, 116, 22.15 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 116, 30.4 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 118, 24.2 hāhā putreti kausalyā papāta sahasā bhuvi //
MBh, 1, 124, 26.1 sahasā cukruśustatra narāḥ śatasahasraśaḥ /
MBh, 1, 125, 2.2 puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ //
MBh, 1, 125, 15.2 sahasaivotthito raṅge bhindann iva nabhastalam //
MBh, 1, 128, 4.72 tataḥ kirīṭī sahasā pāñcālaṃ samabhidravat /
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 136, 9.9 dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ /
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 136, 18.5 bilān nirgatya sahasā bhrātṝn mātaram eva ca /
MBh, 1, 151, 18.12 virūpaḥ sahasā tasthau tarjayitvā vṛkodaram /
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 178, 17.34 utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ /
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 1, 180, 19.1 ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 210, 2.23 keśavaḥ sahasā rājañ jahāsa ca nananda ca /
MBh, 1, 210, 15.4 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ /
MBh, 1, 212, 1.323 tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ /
MBh, 1, 212, 12.2 antardvīpāt samutpetuḥ sahasā sahitāstadā /
MBh, 1, 215, 11.110 tejasā viprahīṇatvāt sahasā havyavāhana /
MBh, 1, 215, 11.120 sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ /
MBh, 1, 219, 35.2 vipradravantaṃ sahasā dadarśa madhusūdanaḥ //
MBh, 1, 224, 20.1 tato 'bhyagacchat sahasā mandapālo 'pi bhārata /
MBh, 2, 5, 4.2 sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha /
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 3, 1, 3.1 kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ /
MBh, 3, 5, 20.2 etāvad uktvā dhṛtarāṣṭro 'nvapadyad antarveśma sahasotthāya rājan /
MBh, 3, 12, 46.1 kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam /
MBh, 3, 13, 84.1 sahasotpatya vegena sarvān ādāya vīryavān /
MBh, 3, 13, 94.2 saṃhatya bhīmasenāya vyākṣipat sahasā karam //
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 23, 10.2 śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot //
MBh, 3, 23, 13.2 te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ //
MBh, 3, 23, 36.2 dvidhā cakāra sahasā prajajvāla ca tejasā //
MBh, 3, 59, 7.2 sahasā duḥkham āsādya sukumārī tapasvinī //
MBh, 3, 60, 20.1 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm /
MBh, 3, 62, 7.2 suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale //
MBh, 3, 65, 30.2 dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam //
MBh, 3, 71, 20.2 akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati //
MBh, 3, 73, 13.1 atha prajvalitas tatra sahasā havyavāhanaḥ /
MBh, 3, 73, 26.2 utsṛjya sahasā putrau keśinīm idam abravīt //
MBh, 3, 73, 27.2 tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham //
MBh, 3, 98, 21.1 sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja /
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 109, 11.2 anvapadyanta sahasā puruṣā devadarśinaḥ //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 116, 15.2 kopo 'gacchat sahasā prasannaścābravīd idam //
MBh, 3, 120, 13.1 etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam /
MBh, 3, 127, 8.1 tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ /
MBh, 3, 128, 5.2 ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana /
MBh, 3, 136, 11.1 sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ /
MBh, 3, 137, 15.2 yavakrīḥ sahasotthāya prādravad yena vai saraḥ //
MBh, 3, 137, 17.2 agnihotraṃ pitur bhītaḥ sahasā samupādravat //
MBh, 3, 144, 4.2 papāta sahasā bhūmau vepantī kadalī yathā //
MBh, 3, 144, 8.3 bhīmaś ca sahadevaś ca sahasā samupādravan //
MBh, 3, 146, 51.1 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam /
MBh, 3, 147, 34.2 śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ //
MBh, 3, 152, 16.1 te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ /
MBh, 3, 152, 19.2 aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ //
MBh, 3, 157, 14.2 ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat //
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 157, 67.1 so 'ntarikṣam abhiplutya vidhūya sahasā gadām /
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 161, 18.1 sa dīpyamānaḥ sahasāntarikṣaṃ prakāśayan mātalisaṃgṛhītaḥ /
MBh, 3, 163, 36.2 sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat //
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 169, 3.2 saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ //
MBh, 3, 169, 6.2 utpatya sahasā tasthur antarikṣagamās tataḥ //
MBh, 3, 175, 16.1 sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam /
MBh, 3, 175, 17.2 saṃjñā mumoha sahasā varadānena tasya ha //
MBh, 3, 186, 75.1 sarvataḥ sahasā bhrāntās te payodā nabhastalam /
MBh, 3, 186, 91.1 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam /
MBh, 3, 186, 92.1 tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa /
MBh, 3, 186, 113.1 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ /
MBh, 3, 197, 9.2 bhartā praviṣṭaḥ sahasā tasyā bharatasattama //
MBh, 3, 198, 11.1 sa tu jñātvā dvijaṃ prāptaṃ sahasā sambhramotthitaḥ /
MBh, 3, 205, 27.1 manvānas taṃ mṛgaṃ cāhaṃ samprāptaḥ sahasā munim /
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 3, 216, 10.2 pracyutāḥ sahasā bhānti citrās tārāgaṇā iva //
MBh, 3, 221, 29.4 sahasaiva mahārāja devān sarvān pramohayat //
MBh, 3, 221, 50.1 anayo devalokasya sahasaiva vyadṛśyata /
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 64.2 taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe //
MBh, 3, 241, 10.2 prahasya sahasā rājan vipratasthe sasaubalaḥ //
MBh, 3, 255, 59.2 tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī /
MBh, 3, 266, 3.2 mahīdharasthaḥ śītena sahasā pratibodhitaḥ //
MBh, 3, 270, 1.2 tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam /
MBh, 3, 270, 6.2 dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ //
MBh, 3, 270, 7.1 tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān /
MBh, 3, 275, 14.1 tataḥ sā sahasā bālā tacchrutvā dāruṇaṃ vacaḥ /
MBh, 3, 281, 10.1 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ /
MBh, 3, 286, 17.2 evam uktvā sahasrāṃśuḥ sahasāntaradhīyata /
MBh, 4, 61, 28.1 sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi /
MBh, 5, 74, 8.1 yadīme sahasā kruddhe sameyātāṃ śile iva /
MBh, 5, 110, 14.1 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ /
MBh, 5, 181, 23.2 mumoha sahasā rāmo bhūmau ca nipapāta ha //
MBh, 5, 181, 25.2 tapodhanāste sahasā kāśyā ca bhṛgunandanam //
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 6, 4, 30.1 prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ /
MBh, 6, 48, 56.2 dāritā sahasā bhūmiś cakampa ca nanāda ca //
MBh, 6, 68, 23.1 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām /
MBh, 6, 69, 35.1 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām /
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 6, 79, 38.1 tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām /
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 84, 5.2 cicheda sahasā rājan bāhūn atha śirāṃsi ca //
MBh, 6, 86, 16.2 utpetuḥ sahasā rājan haṃsā iva mahodadhau //
MBh, 6, 86, 17.3 nipetuḥ sahasā rājan suvegābhihatā bhuvi //
MBh, 6, 88, 3.2 te 'patan sahasā rājaṃstasmin rākṣasapuṃgave /
MBh, 6, 90, 18.2 pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat //
MBh, 6, 95, 51.2 nipetuḥ sahasā bhūmau vedayānā mahad bhayam //
MBh, 6, 100, 30.1 tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām /
MBh, 6, 100, 34.1 tām āpatantīṃ sahasā dvidhā cicheda bhārata /
MBh, 6, 101, 29.1 tad āpatad vai sahasā śalyasya sumahad balam /
MBh, 6, 105, 20.2 vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau //
MBh, 6, 109, 39.1 śaktiṃ cicheda sahasā bhagadatteritāṃ raṇe /
MBh, 6, 112, 4.1 tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate /
MBh, 6, 112, 48.1 tām āpatantīṃ sahasā hemapaṭṭavibhūṣitām /
MBh, 6, 112, 55.1 tam āpatantaṃ sahasā mahendragajasaṃnibham /
MBh, 6, 112, 133.2 dhūmāyamānā dṛśyante sahasā māruteritāḥ //
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 15, 4.2 nipetur urvyāṃ sahasā vātanunnā iva drumāḥ //
MBh, 7, 15, 35.2 prāhasat sahasā hṛṣṭastrāsayan vai yatavratam //
MBh, 7, 16, 9.1 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 25, 20.2 sa nāgapravaro bhīmaṃ sahasā samupādravat //
MBh, 7, 25, 23.2 sahasābhyadravad rājan yatra tasthau vṛkodaraḥ //
MBh, 7, 25, 35.2 preṣayāmāsa sahasā yuyudhānarathaṃ prati //
MBh, 7, 26, 15.1 sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ /
MBh, 7, 27, 21.2 tena nāgena sahasā dhanaṃjayam upādravat //
MBh, 7, 28, 36.2 bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat //
MBh, 7, 30, 23.1 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ /
MBh, 7, 81, 10.1 tam āpatantaṃ sahasā vyāditāsyam ivāntakam /
MBh, 7, 81, 22.2 cicheda sahasā dhanvī dhanustasya mahātmanaḥ //
MBh, 7, 81, 30.2 svasti droṇāya sahasā sarvabhūtānyathābruvan //
MBh, 7, 81, 32.1 tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate /
MBh, 7, 81, 36.2 gadāṃ cikṣepa sahasā dharmaputrāya māriṣa //
MBh, 7, 81, 37.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 7, 81, 38.1 te gade sahasā mukte samāsādya parasparam /
MBh, 7, 81, 44.2 hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata //
MBh, 7, 82, 16.2 cikṣepa sahasā yatto vīradhanvarathaṃ prati //
MBh, 7, 83, 2.1 te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho /
MBh, 7, 83, 26.2 jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat //
MBh, 7, 90, 7.1 āgacchatastān sahasā kruddharūpān sahānugān /
MBh, 7, 90, 21.1 tām āpatantīṃ sahasā yugāntāgnisamaprabhām /
MBh, 7, 91, 28.1 tam āpatantaṃ sahasā māgadhasya gajottamam /
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 23.2 prādravat sahasā rājan putro duryodhanastava /
MBh, 7, 93, 7.2 prahasya sahasāvidhyad viṃśatyā śinipuṃgavam //
MBh, 7, 93, 16.1 tām āpatantīṃ sahasā paṭṭabaddhām ayasmayīm /
MBh, 7, 93, 31.2 yato droṇastataḥ sarve sahasā samupādravan //
MBh, 7, 94, 3.2 kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā //
MBh, 7, 98, 44.1 tato hā heti sahasā nādaḥ samabhavannṛpa /
MBh, 7, 100, 27.1 duryodhanena sahasā pāṇḍavī pṛtanā raṇe /
MBh, 7, 102, 64.2 darśayan ghoram ātmānam amitrān sahasābhyayāt //
MBh, 7, 103, 10.2 akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat //
MBh, 7, 110, 31.1 āgacchatastān sahasā kumārān devarūpiṇaḥ /
MBh, 7, 111, 10.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ /
MBh, 7, 111, 19.1 āgacchatastān sahasā bhīmo rājanmahārathaḥ /
MBh, 7, 114, 50.3 tad asya sahasā karṇo vyadhamat prahasann iva //
MBh, 7, 117, 1.3 krodhād bhūriśravā rājan sahasā samupādravat //
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 121, 38.2 uttiṣṭhatastat sahasā śiro 'gacchad dharātalam //
MBh, 7, 134, 37.1 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam /
MBh, 7, 140, 37.1 tam āpatantaṃ sahasā dharmarājabhujacyutam /
MBh, 7, 141, 54.1 tataḥ sā sahasā vāhāṃstava putrasya saṃyuge /
MBh, 7, 141, 55.2 āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ //
MBh, 7, 142, 8.1 tām āpatantīṃ sahasā sahadevapraveritām /
MBh, 7, 142, 11.1 tam āpatantaṃ sahasā kālacakram ivodyatam /
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 158, 42.2 aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī /
MBh, 7, 159, 9.1 āgacchatastān sahasā sarvodyogena pāṇḍavān /
MBh, 7, 164, 57.1 kauraveyāṃstataḥ pārthaḥ sahasā samupādravat /
MBh, 7, 165, 36.2 khaḍgī rathād avaplutya sahasā droṇam abhyayāt //
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 169, 43.1 tam āpatantaṃ sahasā mahābalam amarṣaṇam /
MBh, 8, 35, 25.2 vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ //
MBh, 8, 35, 52.1 balaughas tu samāsādya balaughaṃ sahasā raṇe /
MBh, 8, 37, 4.1 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ /
MBh, 8, 38, 38.1 tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām /
MBh, 8, 51, 34.2 sarvodyogena sahasā pāṇḍavāḥ samupādravan //
MBh, 9, 62, 68.2 drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ /
MBh, 12, 30, 15.2 nāradaṃ hṛcchayastūrṇaṃ sahasaivānvapadyata //
MBh, 12, 31, 32.2 sahasotpatitaṃ vyāghram āsasāda mahābalaḥ //
MBh, 12, 47, 68.2 sahasotthāya saṃhṛṣṭo yānam evānvapadyata //
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 12, 97, 11.1 sahasā nāmya bhūtāni kṣipram eva prasādayet /
MBh, 12, 139, 44.1 viśvāmitro 'ham ityeva sahasā tam uvāca saḥ /
MBh, 12, 139, 44.2 sahasābhyāgatabhayaḥ sodvegastena karmaṇā //
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 188, 17.2 sahasā vāriṇā siktā na yānti paribhāvanām //
MBh, 12, 202, 16.2 prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ //
MBh, 12, 333, 13.2 daṃṣṭrāvilagnānmṛtpiṇḍān vidhūya sahasā prabhuḥ /
MBh, 13, 41, 5.1 sā tam ālokya sahasā pratyutthātum iyeṣa ha /
MBh, 13, 53, 11.2 tata utthāya sahasā snānaśālāṃ viveśa ha /
MBh, 13, 55, 5.3 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā //
MBh, 14, 29, 11.2 cicheda sahasā rāmo bāhuśākham iva drumam //
MBh, 14, 32, 6.2 kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ //
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Bā, 2, 23.1 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāgyataḥ /
Rām, Bā, 9, 28.2 vavarṣa sahasā devo jagat prahlādayaṃs tadā //
Rām, Bā, 28, 15.2 utpatyotpatya sahasā viśvāmitram apūjayan //
Rām, Bā, 29, 12.1 tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ /
Rām, Ay, 31, 16.2 hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 53, 16.2 mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ //
Rām, Ay, 58, 17.1 ajñānād bhavataḥ putraḥ sahasābhihato mayā /
Rām, Ār, 10, 47.2 gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ //
Rām, Ār, 17, 6.2 visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt //
Rām, Ār, 22, 34.2 tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau //
Rām, Ār, 33, 29.1 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ /
Rām, Ār, 35, 15.2 rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi //
Rām, Ār, 36, 14.1 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ /
Rām, Ār, 49, 37.1 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā /
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 8, 29.1 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam /
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Ki, 29, 26.2 nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha //
Rām, Ki, 34, 10.2 niścayārtham avijñāya sahasā prākṛto yathā //
Rām, Ki, 34, 11.2 avimṛśya na roṣasya sahasā yānti vaśyatām //
Rām, Ki, 44, 3.2 pratasthe sahasā vīro hariḥ śatabalis tadā //
Rām, Ki, 44, 10.2 tataś conmathya sahasā hariṣye janakātmajām //
Rām, Ki, 47, 18.1 tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā //
Rām, Ki, 50, 2.1 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam /
Rām, Ki, 51, 14.2 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam //
Rām, Ki, 52, 9.2 sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ //
Rām, Ki, 55, 8.2 harīṇām iyam ajñātā vipattiḥ sahasāgatā //
Rām, Ki, 58, 2.2 bhūtalāt sahasotthāya gṛdhrarājānam abravīt //
Rām, Ki, 63, 8.2 viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan //
Rām, Ki, 66, 21.2 sahasā nipatiṣyāmi ghanād vidyud ivotthitā //
Rām, Ki, 66, 25.2 vikramya sahasā hastād amṛtaṃ tad ihānaye /
Rām, Su, 1, 74.2 prekṣyākāśe kapivaraṃ sahasā vigataklamam //
Rām, Su, 1, 111.2 tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā //
Rām, Su, 1, 169.1 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ /
Rām, Su, 3, 7.2 āsādya sahasā hṛṣṭaḥ prākāram abhipedivān //
Rām, Su, 28, 22.1 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ /
Rām, Su, 42, 4.2 pradiśaśca nabhaścaiva sahasā samapūryata //
Rām, Su, 44, 25.1 sa dūraṃ sahasotpatya durdharasya rathe hariḥ /
Rām, Su, 44, 28.1 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare /
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 54, 22.2 vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt //
Rām, Su, 56, 64.2 jajvāla sahasā kopāccitāstha iva pāvakaḥ //
Rām, Su, 56, 69.2 utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ //
Rām, Su, 56, 106.2 sahasā khaṃ samutkrāntaṃ pādayośca gṛhītavān /
Rām, Su, 60, 26.2 mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ //
Rām, Su, 60, 33.2 jagāma sahasotpatya vanapālaiḥ samanvitaḥ //
Rām, Su, 62, 24.1 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ /
Rām, Su, 65, 3.2 vāyasaḥ sahasotpatya virarāda stanāntare //
Rām, Su, 65, 9.1 nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣathāḥ /
Rām, Yu, 4, 25.1 anyonyaṃ sahasā dṛptā nirvahanti kṣipanti ca /
Rām, Yu, 4, 67.1 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ /
Rām, Yu, 5, 20.2 sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā //
Rām, Yu, 9, 12.2 pareṣāṃ sahasāvajñā na kartavyā kathaṃcana //
Rām, Yu, 11, 30.2 viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ //
Rām, Yu, 11, 45.2 sahasā viniyogo hi doṣavān pratibhāti me //
Rām, Yu, 11, 51.1 pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ /
Rām, Yu, 11, 52.1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
Rām, Yu, 14, 13.1 velāsu kṛtamaryādaṃ sahasormisamākulam /
Rām, Yu, 15, 19.1 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam /
Rām, Yu, 31, 44.1 rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ /
Rām, Yu, 40, 51.2 sahasā yuvayoḥ snehāt sakhitvam anupālayan //
Rām, Yu, 42, 32.2 vinardamānaḥ sahasā hanūmantam abhidravat //
Rām, Yu, 42, 35.2 papāta sahasā bhūmau vikīrṇa iva parvataḥ //
Rām, Yu, 45, 5.1 purasyopaniviṣṭasya sahasā pīḍitasya ca /
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Rām, Yu, 46, 46.2 papāta sahasā bhūmau chinnamūla iva drumaḥ //
Rām, Yu, 47, 10.1 tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 47, 33.1 visarjayitvā sahasā tatastān gateṣu rakṣaḥsu yathāniyogam /
Rām, Yu, 47, 34.1 tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram /
Rām, Yu, 47, 35.2 tam āpatantaṃ sahasā samīkṣya bibheda bāṇaistapanīyapuṅkhaiḥ //
Rām, Yu, 47, 44.1 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma /
Rām, Yu, 47, 86.2 nirdahyamānaḥ sahasā nipapāta mahītale //
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 47, 118.2 ārohat sahasā śūro hanūmantaṃ mahākapim /
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 48, 18.1 gandhamālyāṃstathā bhakṣyān ādāya sahasā yayuḥ /
Rām, Yu, 48, 31.2 diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ //
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 49, 18.2 tato viṣeduḥ sahasā devabrahmarṣidānavāḥ //
Rām, Yu, 51, 19.1 capalasyeha kṛtyāni sahasānupradhāvataḥ /
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 43.1 sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca /
Rām, Yu, 55, 44.1 tacchailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle /
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 71.1 tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 55, 79.1 tasya rāmeṇa viddhasya sahasābhipradhāvataḥ /
Rām, Yu, 55, 117.1 taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam /
Rām, Yu, 55, 118.2 dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe //
Rām, Yu, 57, 49.1 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ /
Rām, Yu, 57, 82.1 sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja /
Rām, Yu, 58, 6.1 devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ /
Rām, Yu, 58, 24.2 devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta //
Rām, Yu, 59, 80.1 sa saṃdhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat /
Rām, Yu, 59, 82.1 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ /
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 59, 98.2 samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya //
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 59, 105.2 papāta sahasā bhūmau śṛṅgaṃ himavato yathā //
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 60, 49.2 viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām //
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Rām, Yu, 62, 5.2 ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ //
Rām, Yu, 62, 24.2 sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ //
Rām, Yu, 63, 8.1 sahasābhihatastena vipramuktapadaḥ sphuran /
Rām, Yu, 63, 35.1 nirbhidyamānaḥ sahasā sahamānaśca tāñ śarān /
Rām, Yu, 64, 13.2 viśīryamāṇaḥ sahasā ulkāśatam ivāmbare //
Rām, Yu, 65, 17.2 papāta sahasā caiva dhvajastasya ca rakṣasaḥ //
Rām, Yu, 66, 1.2 āplutya sahasā sarve yoddhukāmā vyavasthitāḥ //
Rām, Yu, 70, 12.2 pradahantam asahyaṃ ca sahasāgnim ivotthitam //
Rām, Yu, 113, 37.2 papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha //
Saundarānanda
SaundĀ, 6, 6.2 prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī //
SaundĀ, 14, 7.2 avacchanna ivālpo 'gniḥ sahasā mahatendhasā //
SaundĀ, 16, 71.2 samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ //
Amarakośa
AKośa, 2, 568.2 draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca //
Amaruśataka
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 49.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
AHS, Sū., 3, 59.1 asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt //
AHS, Sū., 7, 49.2 sātmyāsātmyavikārāya jāyate sahasānyathā //
AHS, Sū., 8, 6.1 adharottaramārgābhyāṃ sahasaivājitātmanaḥ /
AHS, Sū., 8, 19.1 nihanyād api caiteṣāṃ vibhramaḥ sahasāturam /
AHS, Sū., 12, 29.2 vyāpnoti sahasā deham āpādatalamastakam //
AHS, Sū., 23, 27.1 tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam /
AHS, Utt., 33, 1.3 strīvyavāyanivṛttasya sahasā bhajato 'thavā /
AHS, Utt., 39, 120.1 śītāmbusekaḥ sahasā vamimūrchāyayor mukhe /
AHS, Utt., 39, 138.2 guṇān samagrān kurute sahasā vyāpadaṃ na ca //
Bodhicaryāvatāra
BoCA, 4, 2.1 sahasā yatsamārabdhaṃ samyag yadavicāritam /
BoCA, 5, 72.1 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 52.2 aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ //
Daśakumāracarita
DKCar, 2, 1, 15.1 tumule cāsminsamaye 'niyantritapraveśāḥ kiṃ kim iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ //
Divyāvadāna
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Kirātārjunīya
Kir, 14, 33.1 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām /
Kumārasaṃbhava
KumSaṃ, 3, 71.2 sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta //
Kāmasūtra
KāSū, 6, 1, 10.1 upamantritāpi gamyena sahasā na pratijānīyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 795.1 sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //
Laṅkāvatārasūtra
LAS, 2, 97.2 siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me //
Liṅgapurāṇa
LiPur, 1, 33, 13.2 vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram //
Matsyapurāṇa
MPur, 32, 24.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MPur, 47, 86.2 utpetuḥ sahasā te vai saṃtrastāstānvaco'bruvan //
MPur, 121, 32.2 tatastasyā niruddhāyā bhavena sahasā ruṣā //
MPur, 129, 12.2 tataḥ sāhasakartāraḥ prāhuste sahasāgatam //
MPur, 134, 31.2 yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā //
MPur, 135, 42.1 vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ /
MPur, 136, 40.1 garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ /
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 141, 45.3 sūryeṇa sahasodgacchettataḥ prātastanāttu vai //
MPur, 144, 63.1 saṃsthitā sahasā yā tu senā pramatinā saha /
MPur, 145, 72.1 yathāndhakāre khadyotaḥ sahasā sampradṛśyate /
MPur, 175, 49.1 tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ /
Nāradasmṛti
NāSmṛ, 2, 14, 1.1 sahasā kriyate karma yat kiṃcid baladarpitaiḥ /
NāSmṛ, 2, 14, 1.2 tat sāhasam iti proktaṃ saho balam ihocyate //
NāSmṛ, 2, 20, 28.3 sahasā prāpnuyāt sarvāṃs tasmād etān na majjayet //
Suśrutasaṃhitā
Su, Sū., 16, 24.1 baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 32, 6.1 nivartate mahāvyādhiḥ sahasā yasya dehinaḥ /
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Nid., 13, 29.1 sravanti sahasā raktaṃ tadvidyāccharkarārbudam /
Su, Nid., 13, 47.1 sahasā mukhamāgatya maṇḍalaṃ visṛjatyataḥ /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Cik., 1, 18.2 doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 24, 42.1 na cainaṃ sahasākramya jarā samadhirohati /
Su, Cik., 25, 4.2 saukumāryāccirotsṛṣṭe sahasābhipravardhite //
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 31, 57.2 balānvitau bhojanadoṣajātaiḥ pramardituṃ tau sahasā na sādhyau //
Su, Cik., 33, 13.1 chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti /
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā /
Su, Cik., 37, 63.2 deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Utt., 24, 8.2 sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ //
Su, Utt., 39, 165.1 na jātu snāpayet prājñaḥ sahasā jvarakarśitam /
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 46, 6.2 tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt //
Su, Utt., 47, 49.1 vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate /
Su, Utt., 52, 5.2 nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu //
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Tantrākhyāyikā
TAkhy, 1, 211.1 asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat //
Varāhapurāṇa
VarPur, 27, 13.1 taṃ dṛṣṭvā sahasāyāntaṃ devaśakraprahāriṇam /
Viṣṇupurāṇa
ViPur, 1, 9, 104.2 lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ //
ViPur, 5, 35, 32.1 āghūrṇitaṃ tatsahasā tato vai hastināpuram /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.2 kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 33.1 tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ /
BhāgPur, 1, 6, 19.2 apaśyan sahasottasthe vaiklavyād durmanā iva //
BhāgPur, 1, 7, 55.2 arjunaḥ sahasājñāya harerhārdam athāsinā /
BhāgPur, 1, 16, 30.1 prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ /
BhāgPur, 2, 5, 26.2 parānvayācchabdavāṃśca prāṇa ojaḥ saho balam //
BhāgPur, 2, 10, 15.2 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ //
BhāgPur, 3, 8, 14.1 sa padmakośaḥ sahasodatiṣṭhat kālena karmapratibodhanena /
BhāgPur, 3, 9, 15.2 te 'naikajanmaśamalaṃ sahasaiva hitvā saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye //
BhāgPur, 3, 13, 18.1 ity abhidhyāyato nāsāvivarāt sahasānagha /
BhāgPur, 3, 15, 31.2 ūcuḥ suhṛttamadidṛkṣitabhaṅga īṣat kāmānujena sahasā ta upaplutākṣāḥ //
BhāgPur, 3, 17, 16.1 tāv ādidaityau sahasā vyajyamānātmapauruṣau /
BhāgPur, 3, 19, 23.1 tadā diteḥ samabhavat sahasā hṛdi vepathuḥ /
BhāgPur, 3, 23, 27.1 tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ /
BhāgPur, 3, 28, 35.1 muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ /
BhāgPur, 3, 31, 23.1 tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ /
BhāgPur, 4, 7, 22.2 praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ //
BhāgPur, 4, 9, 2.2 tirohitaṃ sahasaivopalakṣya bahiḥsthitaṃ tadavasthaṃ dadarśa //
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
BhāgPur, 11, 1, 17.1 tac chrutvā te 'tisaṃtrastā vimucya sahasodaram /
BhāgPur, 11, 8, 4.1 ojaḥsahobalayutaṃ bibhrad deham akarmakam /
BhāgPur, 11, 16, 32.1 ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām /
Bhāratamañjarī
BhāMañj, 6, 140.2 śāntiṃ me yāti sahasā nānyathā vyathitaṃ manaḥ //
BhāMañj, 6, 212.1 śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau /
BhāMañj, 6, 319.2 prādurbhūtaṃ svayaṃ viṣṇuṃ tuṣṭāva sahasāṃ nidhim //
BhāMañj, 6, 337.1 tataḥ pramathya sahasā bhīmaseno 'rivāhinīm /
BhāMañj, 6, 421.2 bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva //
BhāMañj, 13, 362.2 dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ //
BhāMañj, 13, 449.2 yātastacchāsanādeva sahasā mṛgarājatām //
BhāMañj, 13, 1691.2 śaknoti kastānsahasā tyaktuṃ sattvavato vinā //
Garuḍapurāṇa
GarPur, 1, 6, 7.2 tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ //
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
GarPur, 1, 89, 49.3 prādurbabhūva sahasā gaganavyāptikārakaḥ //
Hitopadeśa
Hitop, 1, 82.3 chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti //
Hitop, 3, 69.5 mantrī brūte deva tathāpi sahasā yātrākaraṇam anucitam /
Hitop, 3, 69.7 viśanti sahasā mūḍhā ye 'vicārya dviṣadbalam /
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 4, 105.2 sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam /
Kathāsaritsāgara
KSS, 5, 2, 283.1 tulyābhilāṣāstāścātra vāñchantau sahasā rahaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 50.1 prātarutthāya sahasā tadaṅkaṃ tu nirūpayet /
Narmamālā
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
KṣNarm, 2, 36.2 sahasā vismayāviṣṭo daṣṭo makaraketunā //
Rasaratnasamuccaya
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
Rasaratnākara
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
Rājanighaṇṭu
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
Skandapurāṇa
SkPur, 10, 25.1 tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī /
SkPur, 13, 29.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
SkPur, 13, 61.1 prasādaḥ sahasotpanno hetuścāpi tvameva hi /
SkPur, 13, 95.2 sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
SkPur, 16, 12.3 jagāma sahasā yogī adṛśyatvamatidyutiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 23.1 tadaiva sahasā devi śavarūpaḥ sadāśivaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 8.2 tadaiva sahasā devi nīlakaṇṭham upāsate //
Ānandakanda
ĀK, 1, 4, 122.1 piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt /
ĀK, 1, 19, 162.2 varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.3 upatapyeta sahasā taḍāgamiva kājalam //
Śukasaptati
Śusa, 23, 41.13 tā dvāri dṛṣṭvā sahasotthāya nāśayitumudyataḥ pūrvameva saṃketitam /
Śyainikaśāstra
Śyainikaśāstra, 3, 68.1 tasyāṃ śarāṇāṃ sahasā mokṣo nānyatra śasyate /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
Kokilasaṃdeśa
KokSam, 1, 40.2 dṛṣṭvā dūrād anuminutamām uṣṇaśītaiḥ samīraiḥ saṃdigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Rasasaṃketakalikā
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.1 sa tāṃ mahādevamayūrarūpo dṛṣṭvā bhramantīṃ sahasormijālaiḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 30.2 papāta sahasā bhūmau śanaiścārī śanaiścaraḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 46.1 tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 44.2 pāñcajanyaśvasahasā pūritaḥ purasannidhau //
SkPur (Rkh), Revākhaṇḍa, 153, 20.2 tena bhrūṇahatenaiva pāpena sahasā dvijaḥ //
Sātvatatantra
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 33.2 jñānī yaśasvān dhṛtimān sahaojobalāśrayaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //
ŚāṅkhŚS, 2, 15, 2.2 agne saṃrāḍ abhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 4.2 agne purīṣyābhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 5.2 agne gṛhapate 'bhi dyumnam abhi saha ā yacchasva /