Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
Atharvaveda (Paippalāda)
AVP, 1, 69, 2.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 1, 69, 3.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 1, 79, 3.1 āroho nāma vā asi sahasvān ud ajāyathāḥ /
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 13, 4.2 arāyaṃ kaṇvaṃ pāpmānaṃ pṛśniparṇi sahasvati //
AVP, 4, 13, 6.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasvati //
AVP, 4, 18, 6.2 sahasvān naḥ sahasā pātu jaṅgiḍo yathā jayema pṛtanājyeṣu //
AVP, 4, 29, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVP, 4, 35, 7.1 tigmam anīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVP, 5, 9, 3.1 sahaḥ sahasvaty asītaḥ kaṇvāḥ paro 'nudaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 6.2 atho sahasvān jaṅgiḍaḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 2, 25, 1.2 ugrā hi kaṇvajambhanī tām abhakṣi sahasvatīm //
AVŚ, 3, 18, 2.1 uttānaparṇe subhage devajūte sahasvati /
AVŚ, 3, 18, 5.2 ubhe sahasvatī bhūtvā sapatnīṃ me sahāvahai //
AVŚ, 4, 27, 7.1 tigmam anīkam viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVŚ, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā //
AVŚ, 4, 33, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVŚ, 8, 2, 6.2 trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye //
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 9, 2, 15.2 udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān //
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.1 iyamoṣadhe trāyamāṇā sahamānā sahasvatī /
Kauśikasūtra
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 3.2 vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtam /
MS, 2, 10, 4, 9.1 balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
MS, 2, 13, 17, 8.0 sahasvate tvā //
MS, 3, 16, 4, 6.1 idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat /
MS, 3, 16, 4, 9.1 samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
MS, 3, 16, 5, 12.1 tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu /
Vaitānasūtra
VaitS, 2, 2, 1.3 yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 18.2 vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.10 hemantaśiśirayor ahaṃ devayajyayā sahasvāṃs tapasvān bhūyāsam /
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.10 idaṃ kṣatraṃ duṣṭaram astv ojo anādhṛṣyaṃ sahasyaṃ sahasvat /
ĀśvŚS, 4, 12, 2.17 saṃrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
Ṛgveda
ṚV, 1, 6, 8.1 anavadyair abhidyubhir makhaḥ sahasvad arcati /
ṚV, 1, 97, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 2, 13, 11.2 jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ //
ṚV, 3, 14, 2.1 ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ /
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 5, 7, 1.2 varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate //
ṚV, 5, 23, 2.1 tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara /
ṚV, 6, 5, 6.1 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān /
ṚV, 6, 22, 1.2 yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān //
ṚV, 7, 4, 4.2 sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma //
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 102, 7.2 acchā naptre sahasvate //
ṚV, 10, 83, 1.2 sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā //
ṚV, 10, 103, 5.1 balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
ṚV, 10, 145, 2.1 uttānaparṇe subhage devajūte sahasvati /
ṚV, 10, 145, 5.2 ubhe sahasvatī bhūtvī sapatnīm me sahāvahai //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 44.1 yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 3.3 vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtam /