Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita

Aitareyabrāhmaṇa
AB, 1, 28, 20.0 sahasaś cit sahīyān devo jīvātave kṛta iti //
Atharvaveda (Paippalāda)
AVP, 1, 34, 4.0 indraḥ sahīyān mahyaṃ jāyām imām adāt //
AVP, 1, 35, 4.0 indrāya sahīyase svāhā //
AVP, 1, 63, 3.1 iyaṃ taṃ babhastv āhutiḥ samid devī sahīyasī /
AVP, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahīyasā //
AVP, 4, 32, 4.2 viśvacarṣaṇiḥ sahuriḥ sahīyāṁ asmāsv ojaḥ pṛtanāsu dhehi //
Atharvaveda (Śaunaka)
AVŚ, 3, 18, 6.1 abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm /
AVŚ, 4, 32, 4.2 viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsv ojaḥ pṛtanāsu dhehi //
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 8, 7, 11.1 apakrītāḥ sahīyasīr vīrudho yā abhiṣṭutāḥ /
AVŚ, 10, 5, 43.2 iyaṃ taṃ psātv āhutiḥ samid devī sahīyasī //
AVŚ, 17, 1, 1.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 2.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 3.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 4.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 5.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Kauśikasūtra
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 17, 5.0 sahīyase tvā //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 61, 7.2 muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā //
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 171, 6.1 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ /
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 5, 79, 2.2 sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 8, 39, 5.1 sa ciketa sahīyasāgniś citreṇa karmaṇā /
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 176, 4.2 sahasaś cit sahīyān devo jīvātave kṛtaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.1 samaikṣiṣyordhvamahasa ādityena sahīyasā /
Buddhacarita
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //