Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 30, 2.2 tvam ugraḥ pṛtanāsu sāsahiḥ saha ojo yajamānāya dhehi //
Atharvaveda (Śaunaka)
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 21, 3.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 10.2 iraṃmadaṃ bṛhadukthaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
MS, 2, 13, 13, 4.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 17, 7.0 sāsahaye tvā //
Vaitānasūtra
VaitS, 6, 2, 2.1 tṛtīye vājeṣu sāsahir bhaveti pañcarcaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 76.2 iraṃmadaṃ bṛhadukthyaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 1.4 yenā samatsu sāsahi /
VārŚS, 2, 2, 2, 1.5 yenā samatsu sāsahy ava sthirā tanuhi bhūri śardhatām /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
Ṛgveda
ṚV, 1, 100, 3.2 taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī //
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 171, 6.2 supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 22, 3.1 sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ /
ṚV, 2, 23, 11.1 anānudo vṛṣabho jagmir āhavaṃ niṣṭaptā śatrum pṛtanāsu sāsahiḥ /
ṚV, 3, 16, 4.1 cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ /
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 8, 12, 9.2 agnir vaneva sāsahiḥ pra vāvṛdhe //
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 61, 3.2 vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim //
ṚV, 8, 61, 12.1 ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam /
ṚV, 8, 70, 4.1 aṣāᄆham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ /
ṚV, 9, 4, 8.1 abhy arṣānapacyuto rayiṃ samatsu sāsahiḥ /
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 145, 5.1 aham asmi sahamānātha tvam asi sāsahiḥ /