Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 2.2 tvayā saha punaryogaḥ kathaṃ vā bhavitā mama //
MPur, 11, 38.1 vimānenāgamatsvargaṃ patyā saha mudānvitā /
MPur, 12, 7.1 ayamaśvo'pi nārītvam agādrājñā sahaiva tu /
MPur, 12, 18.1 haritāśvasya dikpūrvā viśrutā kurubhiḥ saha /
MPur, 16, 55.2 iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam //
MPur, 20, 28.1 kadācidudyānagatastayā saha sa pārthivaḥ /
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 23, 35.1 maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ /
MPur, 23, 38.1 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ /
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 24, 4.2 brahmādyāstatra cājagmurdevā devarṣibhiḥ saha //
MPur, 24, 59.1 yauvanena calānkāmānyuvā yuvatibhiḥ saha /
MPur, 27, 3.1 evamuktastu saha taistridaśair maghavāṃstadā /
MPur, 29, 6.2 sthātuṃ tvadviṣaye rājanna śaknomi tvayā saha //
MPur, 30, 17.2 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha /
MPur, 30, 35.2 anayā saha samprītimatulāṃ samavāpnuhi //
MPur, 33, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 4.2 dattvā sampratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 33, 6.2 sahopajīvibhiścaiva tajjarāṃ nābhikāmaye //
MPur, 33, 9.1 turvaso pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 10.2 tathaiva pratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 33, 17.2 svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha //
MPur, 33, 21.2 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 25.2 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 27.3 svaṃ caiva pratipatsye'haṃ pāpmānaṃ jarayā saha //
MPur, 33, 29.1 pratipatsyāmi te rājanpāpmānaṃ jarayā saha /
MPur, 34, 29.2 purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha //
MPur, 35, 2.1 uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ /
MPur, 38, 18.2 sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān //
MPur, 42, 14.3 āruhyaiteṣu gantavyaṃ bhavadbhiśca mayā saha //
MPur, 42, 16.2 sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ /
MPur, 47, 31.1 ādidevastathā viṣṇur ebhistu saha daivataḥ /
MPur, 47, 36.2 sakhyamāsītparamakaṃ devānāmasuraiḥ saha //
MPur, 47, 58.2 tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha //
MPur, 47, 175.2 mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini //
MPur, 47, 178.1 tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ /
MPur, 47, 223.2 daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ //
MPur, 47, 229.2 vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān //
MPur, 48, 84.2 kākṣīvāṃstu tato gatvā saha pitrā girivrajam //
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 49, 67.1 vyādhibhirnārakairghorairyamena saha tānbalāt /
MPur, 51, 27.2 agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate //
MPur, 51, 40.2 samatīte tu sarge ye yāmaiḥ saha surottamaiḥ //
MPur, 51, 43.1 pūrve manvantare'tīte śukrairyāmaiśca taiḥ saha /
MPur, 51, 46.2 vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ //
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 58, 56.2 sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyāgaphalena bhūyaḥ //
MPur, 60, 16.1 tayā sahaiva deveśaṃ tṛtīyāyām athārcayet /
MPur, 60, 42.1 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha /
MPur, 61, 6.1 tataḥ prabhṛti te devānmanuṣyānsaha jaṅgamān /
MPur, 61, 32.1 nimirnāma saha strībhiḥ purā dyūtamadīvyata /
MPur, 69, 28.2 sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ //
MPur, 69, 32.2 sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam //
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 92, 14.2 sahaiva yānamātiṣṭhettatra viṣṇupracoditaḥ //
MPur, 95, 8.2 kṛtasnānajapaḥpaścādumayā saha śaṃkaram /
MPur, 95, 27.2 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha //
MPur, 96, 13.2 dhenvā sahaiva śāntāya viprāyātha kuṭumbine /
MPur, 101, 38.2 tadante puṣpadāmāni ghṛtadhenvā sahaiva tu //
MPur, 103, 17.2 adyāhaṃ pūtadeho'smi yattvayā saha darśanam //
MPur, 104, 9.2 maṇḍalaṃ rakṣati harirdaivataiḥ saha saṃgataḥ //
MPur, 107, 13.1 somalokamavāpnoti somena saha modate /
MPur, 112, 1.2 bhrātṛbhiḥ sahitaḥ sarvairdraupadyā saha bhāryayā /
MPur, 112, 8.1 prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira /
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 114, 35.1 śūrasenā bhadrakārā bāhyāḥ sahapaṭaccarāḥ /
MPur, 114, 36.1 āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha /
MPur, 114, 43.2 lampakās talagānāśca sainikāḥ saha jāṅgalaiḥ /
MPur, 114, 48.2 pulindā vindhyapuṣikā vaidarbhā daṇḍakaiḥ saha //
MPur, 114, 49.1 kulīyāśca sirālāśca rūpasās tāpasaiḥ saha /
MPur, 114, 50.2 bhārukacchāḥ samāheyāḥ saha sārasvataistathā //
MPur, 114, 51.1 kācchīkāścaiva saurāṣṭrā ānartā arbudaiḥ saha /
MPur, 114, 52.1 mālavāśca karūṣāśca mekalāścotkalaiḥ saha /
MPur, 114, 52.2 auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha //
MPur, 114, 53.2 tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha //
MPur, 114, 56.2 trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha //
MPur, 116, 18.2 tapovanāśca ṛṣayastathā devāḥ sahāpsarāḥ //
MPur, 119, 12.1 makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha /
MPur, 120, 1.2 krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha //
MPur, 121, 2.2 tasminnivasati śrīmānkuberaḥ saha guhyakaiḥ //
MPur, 121, 8.2 tasmingirau nivasati maṇibhadraḥ sahānugaḥ //
MPur, 121, 29.1 tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha /
MPur, 122, 27.2 eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ //
MPur, 122, 28.1 viharanti ramante ca dṛśyamānāśca taiḥ saha /
MPur, 122, 38.1 ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha /
MPur, 124, 82.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 125, 6.1 saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha /
MPur, 125, 18.1 gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha /
MPur, 125, 48.2 sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ //
MPur, 125, 48.2 sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ //
MPur, 125, 49.1 akṣaḥ sahaiva cakreṇa bhramate'sau dhruveritaḥ /
MPur, 126, 1.3 tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha //
MPur, 126, 31.2 ete sahaiva sūryeṇa bhramanti sānugā divi //
MPur, 126, 54.1 devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati /
MPur, 127, 12.1 ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha /
MPur, 127, 15.1 yathā nadyudake nostu udakena sahohyate /
MPur, 127, 25.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 131, 17.2 kaliśca kalahaścaiva tripuraṃ viviśuḥ saha //
MPur, 131, 28.2 sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam //
MPur, 131, 29.2 saha strībhirhasantī ca cumbane pramadā yathā /
MPur, 134, 20.1 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ /
MPur, 134, 23.2 yāsyase saha putreṇa dānavaiḥ saha mānada //
MPur, 134, 23.2 yāsyase saha putreṇa dānavaiḥ saha mānada //
MPur, 135, 69.2 tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ //
MPur, 136, 19.1 kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ /
MPur, 136, 26.1 dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ /
MPur, 136, 68.2 vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha //
MPur, 137, 5.1 kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ /
MPur, 137, 5.2 toṣayitvā tathā yuddhe pramathānamaraiḥ saha //
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
MPur, 139, 22.2 ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ //
MPur, 139, 41.1 kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ /
MPur, 140, 59.1 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha /
MPur, 141, 3.3 ailasya divi saṃyogaṃ somena saha dhīmatā //
MPur, 141, 40.1 yasmāttāmanumanyante pitaro daivataiḥ saha /
MPur, 142, 11.3 tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ //
MPur, 142, 28.2 caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha //
MPur, 142, 34.2 manvantarasya kālastu yugaiḥ saha prakīrtitaḥ //
MPur, 143, 6.1 daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ /
MPur, 144, 39.1 śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha /
MPur, 144, 56.2 tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha //
MPur, 144, 63.1 saṃsthitā sahasā yā tu senā pramatinā saha /
MPur, 144, 94.1 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ /
MPur, 145, 4.1 manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha /
MPur, 145, 53.1 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha /
MPur, 145, 84.1 yasmād dṛśaparatvena saha tasmān maharṣayaḥ /
MPur, 145, 105.2 kāśyapaḥ sahavatsāro naidhruvo nitya eva ca //
MPur, 148, 19.1 vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ /
MPur, 148, 63.2 samprāpto'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha /
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 152, 1.2 nirmaryādamayudhyanta hariṇā saha dānavāḥ //
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 153, 131.1 kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān /
MPur, 153, 133.2 bhagneṣādaṇḍacakrākṣai rathaiḥ sārathibhiḥ saha //
MPur, 154, 121.1 saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam /
MPur, 154, 241.2 anuyāto'tha hṛdyena mitreṇa madhunā saha //
MPur, 154, 255.1 vilalāpa ratiḥ krūraṃ bandhunā madhunā saha /
MPur, 154, 280.1 sā tasya vacanaṃ śrutvā uvāca madhunā saha /
MPur, 154, 424.0 pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram //
MPur, 154, 494.1 cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam /
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
MPur, 154, 496.2 āmantrya himaśailendraṃ prabhāte comayā saha /
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 158, 30.1 nāstyatrāvasaro devā devyā saha vṛṣākapiḥ /
MPur, 158, 32.2 dadṛśe śayane śarvaṃ rataṃ girijayā saha //
MPur, 160, 29.2 tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ //
MPur, 161, 18.1 tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha /
MPur, 161, 60.1 varuṇo vatsanābhaśca panasāḥ saha candanaiḥ /
MPur, 161, 63.2 raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha //
MPur, 162, 7.1 candramāśca sanakṣatrairādityair vasubhiḥ saha /
MPur, 163, 35.2 sagrahaḥ saha nakṣatrair ākāpatir ariṃdamaḥ //
MPur, 163, 41.1 candramāśca sanakṣatrairgrahaiḥ saha tamonudaḥ /
MPur, 163, 47.1 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ /
MPur, 165, 14.2 saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam //
MPur, 167, 63.2 mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha //
MPur, 170, 1.3 tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ //
MPur, 172, 14.2 anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ //
MPur, 174, 32.1 maruto divyagandharvairvidyādharagaṇaiḥ saha /
MPur, 175, 75.1 tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ /