Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 27.1 purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ /
KūPur, 1, 1, 31.2 mohitāḥ saha śakreṇa śriyo vacanamabruvan //
KūPur, 1, 1, 48.2 kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha //
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 10, 41.2 sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ //
KūPur, 1, 10, 84.2 sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata //
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 11, 254.1 pāhi mām amareśāni menayā saha sarvadā /
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 11, 284.1 brahmaṇā saha te sarve samprāpte pratisaṃcare /
KūPur, 1, 11, 291.2 māmevārcaya sarvatra menayā saha saṃgataḥ //
KūPur, 1, 13, 41.1 iha devo mahādevo ramamāṇaḥ sahomayā /
KūPur, 1, 13, 54.1 sa tu dakṣo maheśena rudreṇa saha dhīmatā /
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
KūPur, 1, 14, 5.1 devāśca sarve bhāgārthamāhūtā viṣṇunā saha /
KūPur, 1, 14, 5.2 sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ //
KūPur, 1, 14, 36.1 devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ /
KūPur, 1, 14, 49.1 dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim /
KūPur, 1, 14, 59.1 prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ /
KūPur, 1, 14, 78.1 evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
KūPur, 1, 15, 30.3 bādhate bhagavan daityo devān sarvān saharṣibhiḥ //
KūPur, 1, 15, 39.1 tataḥ sahāsuravarairhiraṇyakaśipuḥ svayam /
KūPur, 1, 15, 53.2 sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ //
KūPur, 1, 15, 118.2 cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha //
KūPur, 1, 15, 144.2 samāste bhagavānīśo devyā saha varāsane //
KūPur, 1, 15, 208.2 sakeśavaḥ sahāndhako jagāma śaṅkarāntikam //
KūPur, 1, 15, 209.1 nirīkṣya devamāgataṃ sa śaṅkaraḥ sahāndhakam /
KūPur, 1, 20, 30.1 praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ /
KūPur, 1, 20, 31.2 uvāsa tatra matimān lakṣmaṇena saha prabhuḥ //
KūPur, 1, 20, 48.1 tasya devo mahādevaḥ pārvatyā saha śaṅkaraḥ /
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 42.1 tatrāsanavare ramye jāmbavatyā sahācyutaḥ /
KūPur, 1, 26, 6.2 āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā //
KūPur, 1, 28, 6.1 śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha /
KūPur, 1, 29, 78.3 sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha //
KūPur, 1, 30, 2.1 tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 31, 3.1 tatrāścaryamapaśyaṃste munayo guruṇā saha /
KūPur, 1, 31, 53.1 ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
KūPur, 1, 32, 10.1 ko bhavān kuta āyātaḥ saha śiṣyairmahāmune /
KūPur, 1, 32, 20.1 asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
KūPur, 1, 33, 22.1 snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 34, 5.1 nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ /
KūPur, 1, 36, 7.1 somalokamavāpnoti somena saha modate /
KūPur, 1, 37, 9.1 yatra devo mahādevo devyā saha maheśvaraḥ /
KūPur, 1, 40, 21.1 ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
KūPur, 1, 42, 12.1 devyā saha mahādevaścintyamāno manīṣibhiḥ /
KūPur, 1, 44, 7.1 devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ /
KūPur, 1, 46, 10.1 tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ /
KūPur, 1, 46, 15.1 sa taiḥ sampūjito nityaṃ devyā saha caturmukhaḥ /
KūPur, 1, 46, 20.2 sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ //
KūPur, 1, 46, 24.2 tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ //
KūPur, 1, 46, 53.2 sāvitryā saha viśvātmā vāsudevādibhiryutaḥ //
KūPur, 1, 49, 28.2 tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ //
KūPur, 1, 49, 29.1 auttame 'pyantare viṣṇuḥ satyaiḥ saha surottamaiḥ /
KūPur, 1, 49, 31.2 sambhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ //
KūPur, 1, 49, 32.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
KūPur, 1, 49, 43.1 yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ /
KūPur, 1, 51, 33.2 sa sarvapāpanirmukto brahmaṇā saha modate //
KūPur, 2, 1, 47.1 tatrāsasāda yogātmā viṣṇunā saha viśvakṛt /
KūPur, 2, 2, 53.2 labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha //
KūPur, 2, 3, 22.2 māyī māyāmayo devaḥ kālena saha saṃgataḥ //
KūPur, 2, 6, 45.1 brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ /
KūPur, 2, 9, 12.1 yato vāco nivartante aprāpya manasā saha /
KūPur, 2, 11, 35.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
KūPur, 2, 16, 29.1 sahādhyāyastu daśamaḥ sahayājanameva ca /
KūPur, 2, 16, 29.1 sahādhyāyastu daśamaḥ sahayājanameva ca /
KūPur, 2, 16, 58.3 romāṇi ca rahasyāni nāśiṣṭena saha vrajet //
KūPur, 2, 16, 83.1 bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
KūPur, 2, 16, 88.1 naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha /
KūPur, 2, 20, 39.1 lājān madhuyutān dadyāt saktūn śarkarayā saha /
KūPur, 2, 22, 4.1 brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
KūPur, 2, 23, 46.2 aśitvā ca sahoṣitvā daśarātreṇa śudhyati //
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 30, 8.2 mahāpātakinastvete yaścaitaiḥ saha saṃvaset //
KūPur, 2, 30, 10.2 kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca //
KūPur, 2, 31, 47.1 devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
KūPur, 2, 31, 80.2 sahaiva bhūtapravaraiḥ praveṣṭumupacakrame //
KūPur, 2, 31, 108.2 sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata //
KūPur, 2, 32, 30.3 saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā //
KūPur, 2, 33, 108.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
KūPur, 2, 34, 40.2 pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate //
KūPur, 2, 35, 27.2 rarāja devatāpatiḥ sahomayā pinākadhṛk //
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 36, 14.1 tatra saṃnihito rudro devyā saha maheśvaraḥ /
KūPur, 2, 36, 19.2 ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate //
KūPur, 2, 36, 53.1 atra nityaṃ vasiṣyāmi saha nārāyaṇena ca /
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
KūPur, 2, 37, 19.2 aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ //
KūPur, 2, 37, 82.2 viṣṇunā saha saṃyuktaḥ karoti vikaroti ca //
KūPur, 2, 37, 90.1 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
KūPur, 2, 37, 104.1 dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
KūPur, 2, 37, 122.1 taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
KūPur, 2, 38, 17.2 krīḍate devaloke tu daivataiḥ saha modate //
KūPur, 2, 38, 38.1 tatra saṃnihito rājan devyā saha maheśvaraḥ /
KūPur, 2, 38, 38.2 brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha //
KūPur, 2, 39, 4.3 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 39, 67.2 devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ //
KūPur, 2, 39, 92.2 gatvā śakrasya bhavanaṃ śakreṇa saha modate //
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 40, 16.2 tatra snātvā ca rājendra daivataiḥ saha modate //
KūPur, 2, 40, 20.2 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 41, 17.1 prītastasya mahādevo devyā saha pinākadhṛk /
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 42, 13.2 devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ //
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
KūPur, 2, 44, 53.3 tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam //