Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 60.1 ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
YāSmṛ, 1, 60.2 sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā //
YāSmṛ, 1, 75.2 seha kīrtim avāpnoti modate comayā saha //
YāSmṛ, 1, 113.2 ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ //
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
YāSmṛ, 1, 273.2 antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate //
YāSmṛ, 1, 330.2 balānāṃ darśanaṃ kṛtvā senānyā saha cintayet //
YāSmṛ, 2, 1.1 vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha /
YāSmṛ, 2, 3.2 sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam /
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 2, 284.2 adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca //
YāSmṛ, 3, 15.2 saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset //
YāSmṛ, 3, 84.2 ṣaḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam //
YāSmṛ, 3, 85.1 sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ /
YāSmṛ, 3, 103.2 saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha //
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
YāSmṛ, 3, 227.2 ete mahāpātakino yaś ca taiḥ saha saṃvaset //