Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 2.1 rasoparasalohānāṃ tailamūlaphalaiḥ saha /
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, R.kh., 6, 8.2 athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //
RRĀ, R.kh., 6, 9.2 baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //
RRĀ, R.kh., 6, 22.2 cāṅgerī maricaṃ caiva balāyāḥ payasā saha //
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, R.kh., 8, 94.2 uddhṛtya daśamāṃśena tālena saha mardayet //
RRĀ, R.kh., 8, 95.1 pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /
RRĀ, R.kh., 10, 10.1 nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
RRĀ, Ras.kh., 2, 137.1 kṛṣṇavarṇāgavājyena samena saha tān pacet /
RRĀ, Ras.kh., 3, 55.2 kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet //
RRĀ, Ras.kh., 4, 49.1 brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha /
RRĀ, Ras.kh., 4, 60.1 śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha /
RRĀ, Ras.kh., 4, 65.1 chāyāśuṣkaṃ tu taccūrṇaṃ karṣaṃ gopayasā saha /
RRĀ, Ras.kh., 4, 79.1 karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha /
RRĀ, Ras.kh., 5, 28.2 cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha //
RRĀ, Ras.kh., 5, 36.1 goghṛtaṃ bhṛṅgajaṃ drāvaṃ mayūraśikhayā saha /
RRĀ, Ras.kh., 5, 65.2 sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet //
RRĀ, Ras.kh., 6, 19.2 śālmalījātaniryāsaistulyaṃ śarkarayā saha //
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 7, 25.2 sūraṇaṃ tulasīmūlaṃ tāmbūlaiḥ saha bhakṣayet //
RRĀ, Ras.kh., 7, 61.2 madhunā saha lepo'yaṃ māsālliṅgasya vṛddhikṛt //
RRĀ, V.kh., 3, 73.2 tataḥ kośātakībījacūrṇena saha peṣayet //
RRĀ, V.kh., 3, 117.1 uddhṛtya daśamāṃśena tālena saha mardayet /
RRĀ, V.kh., 4, 79.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 4, 144.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 6, 12.2 marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //
RRĀ, V.kh., 7, 29.1 vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /
RRĀ, V.kh., 7, 47.2 tenaiva śatabhāgena kṣaudreṇa saha peṣayet //
RRĀ, V.kh., 9, 96.2 anena śatamāṃśena caṃdrārkaṃ madhunā saha //
RRĀ, V.kh., 11, 23.1 tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /
RRĀ, V.kh., 13, 94.1 kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 16, 2.2 tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //
RRĀ, V.kh., 16, 81.1 raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
RRĀ, V.kh., 19, 114.2 guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //