Occurrences

Aṣṭasāhasrikā
Pañcārthabhāṣya
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.10 evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 15.5 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 6, 17.12 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.20 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.28 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.36 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 35, 3.0 āha kiṃ doṣādisahagatavadhādiviśliṣṭamapi tat paratantramucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 179.1 atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha //
SDhPS, 3, 207.2 tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum //
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //