Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Harivaṃśa
Viṣṇupurāṇa
Bhāratamañjarī
Tantrāloka

Mahābhārata
MBh, 1, 2, 192.1 yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ /
MBh, 1, 45, 15.3 tato gatiṃ samāpannaḥ sarveṣām anivartinīm /
MBh, 1, 112, 22.2 tvām ahaṃ naraśārdūla gacchantam anivartinam //
MBh, 1, 213, 47.2 girikūṭanikāśānāṃ samareṣvanivartinām /
MBh, 2, 27, 6.1 sa kāśirājaṃ samare subandhum anivartinam /
MBh, 3, 13, 49.1 rājarṣīṇāṃ puṇyakṛtām āhaveṣvanivartinām /
MBh, 3, 34, 17.1 tatra ced yudhyamānānām ajihmam anivartinām /
MBh, 3, 79, 3.1 tenendrasamavīryeṇa saṃgrāmeṣvanivartinā /
MBh, 3, 142, 12.1 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā /
MBh, 3, 283, 12.2 tad vai putraśataṃ jajñe śūrāṇām anivartinām //
MBh, 5, 134, 9.2 sukhaduḥkhasahā vīra śatārhā anivartinaḥ //
MBh, 5, 163, 14.2 ubhau tau puruṣavyāghrau saṃgrāmeṣvanivartinau //
MBh, 5, 172, 11.1 sāham āmantrya gāṅgeyaṃ samareṣvanivartinam /
MBh, 6, 4, 33.3 atha vā pañca ṣaṭ sapta vijayantyanivartinaḥ //
MBh, 6, 64, 9.1 rājarṣīṇām udārāṇām āhaveṣvanivartinām /
MBh, 6, 86, 66.1 tasya krodhābhibhūtasya saṃyugeṣvanivartinaḥ /
MBh, 6, 89, 18.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 6, 111, 9.2 te hatāstatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ //
MBh, 7, 5, 13.2 yuktāḥ kṛtajñā hrīmanta āhaveṣvanivartinaḥ //
MBh, 7, 7, 31.1 akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām /
MBh, 7, 39, 19.2 jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām //
MBh, 7, 50, 31.1 kṛtajñaṃ jñānasampannaṃ kṛtāstram anivartinam /
MBh, 7, 50, 62.1 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām /
MBh, 7, 50, 63.1 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 50, 64.1 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām /
MBh, 7, 54, 22.1 vyūḍhorasko mahābāhur anivartī varapraṇut /
MBh, 7, 55, 4.1 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyantyanivartinam /
MBh, 7, 55, 22.1 yā gatir yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 63, 26.1 tataḥ śatasahasrāṇi yodhānām anivartinām /
MBh, 7, 66, 15.1 punaḥ sapta śatān anyān sahasraṃ cānivartinām /
MBh, 7, 88, 37.2 yuyudhānaṃ mahābāhuṃ gacchantam anivartinam //
MBh, 7, 95, 32.1 sātyakiṃ te samāsādya pṛtanāsvanivartinam /
MBh, 7, 98, 23.1 sainyena mahatā yukto mlecchānām anivartinām /
MBh, 7, 102, 17.1 asau hi śrūyate śabdaḥ śūrāṇām anivartinām /
MBh, 7, 106, 6.1 brahmaṇyaṃ vīryasampannaṃ samareṣvanivartinam /
MBh, 7, 120, 32.1 cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām /
MBh, 7, 131, 61.1 pāṇḍavānām ahaṃ putraḥ samareṣvanivartinām /
MBh, 7, 134, 27.2 āstīrṇā vasudhā sarvā śūrāṇām anivartinām //
MBh, 7, 135, 21.2 vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām //
MBh, 7, 145, 60.1 vṛtaḥ sahasrair daśabhir gajānām anivartinām /
MBh, 8, 26, 28.1 anivartino mahābhāgān ajeyān satyavikramān /
MBh, 8, 27, 98.1 tanutyajāṃ nṛsiṃhānām āhaveṣv anivartinām /
MBh, 8, 31, 14.1 catustriṃśat sahasrāṇi rathānām anivartinām /
MBh, 8, 31, 24.2 paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ //
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 32, 83.2 siṃhanādaś ca saṃjajñe śūrāṇām anivartinām //
MBh, 8, 55, 37.1 hatvā daśa sahasrāṇi gajānām anivartinām /
MBh, 9, 4, 34.1 śūrāṇām āryavṛttānāṃ saṃgrāmeṣvanivartinām /
MBh, 9, 4, 37.1 panthānam amarair yātaṃ śūraiścaivānivartibhiḥ /
MBh, 9, 15, 8.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 9, 23, 6.3 sarvataḥ saṃvṛto vīraiḥ samareṣvanivartibhiḥ //
MBh, 9, 24, 1.2 asyatāṃ yatamānānāṃ śūrāṇām anivartinām /
MBh, 9, 32, 42.2 rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ //
MBh, 9, 53, 25.2 rājāno rājaputrāśca samareṣvanivartinaḥ //
MBh, 12, 99, 1.2 ke lokā yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 12, 102, 19.1 tyaktātmānaḥ sarva ete antyajā hyanivartinaḥ /
MBh, 12, 221, 24.1 jitakāśini śūre ca saṃgrāmeṣvanivartini /
MBh, 13, 2, 13.1 tasyendrasamavīryasya saṃgrāmeṣvanivartinaḥ /
MBh, 13, 31, 8.2 śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām //
MBh, 13, 50, 12.2 vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ /
MBh, 14, 32, 25.1 tvam asya brahmanābhasya buddhyārasyānivartinaḥ /
Manusmṛti
ManuS, 7, 88.1 saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam /
Rāmāyaṇa
Rām, Ay, 58, 35.1 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ /
Rām, Ay, 98, 30.1 vayasaḥ patamānasya srotaso vānivartinaḥ /
Rām, Ār, 21, 8.2 rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām //
Rām, Ki, 16, 3.1 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām /
Rām, Ki, 19, 21.2 hantāraṃ dānavendrāṇāṃ samareṣv anivartinām //
Rām, Ki, 35, 16.1 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ /
Rām, Su, 14, 17.1 vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ /
Rām, Su, 21, 11.1 vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ /
Rām, Yu, 46, 39.1 vikrāntavijayau vīrau samareṣvanivartinau /
Rām, Yu, 80, 40.2 nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam //
Rām, Yu, 110, 5.2 hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ //
Rām, Utt, 22, 14.2 vijayākāṅkṣiṇostatra samareṣvanivartinoḥ //
Rām, Utt, 27, 28.2 kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām //
Rām, Utt, 27, 36.2 sumālino vasoścaiva samareṣvanivartinoḥ //
Saundarānanda
SaundĀ, 9, 27.2 niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam //
Amarakośa
AKośa, 2, 564.2 saṃśaptakāstu samayāt saṃgrāmādanivartinaḥ //
Bodhicaryāvatāra
BoCA, 4, 42.2 anivartī bhaviṣyāmi tasmātkleśavadhe sadā //
Harivaṃśa
HV, 10, 51.2 akṣayaṃ vaṃśam ikṣvākoḥ kīrtiṃ cāpy anivartinīm /
Viṣṇupurāṇa
ViPur, 1, 6, 34.2 sthānam aindraṃ kṣatriyāṇāṃ saṃgrāmeṣv anivartinām //
ViPur, 1, 17, 52.2 tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
Bhāratamañjarī
BhāMañj, 5, 459.2 avaśyaṃbhāvino bhāvā bhavantyevānivartinaḥ //
BhāMañj, 6, 335.1 hate lakṣacaturbhāge bhūbhujāmanivartinām /
BhāMañj, 6, 363.1 bhīṣmeṇa hanyamāneṣu bhūpāleṣvanivartiṣu /
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
Tantrāloka
TĀ, 8, 131.1 bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ /