Occurrences

Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śivasūtra
Amaraughaśāsana
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Ratnadīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Agastīyaratnaparīkṣā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 7.2 yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt /
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.1 yajñopavītaṃ paramaṃ pavitraṃ prajāpater yat sahajaṃ purastāt /
Avadānaśataka
AvŚat, 3, 3.12 sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma /
AvŚat, 21, 2.4 sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate /
Buddhacarita
BCar, 4, 4.2 śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva //
BCar, 6, 49.1 sahajena viyujyante parṇarāgeṇa pādapāḥ /
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
Carakasaṃhitā
Ca, Sū., 11, 36.1 trividhaṃ balamiti sahajaṃ kālajaṃ yuktikṛtaṃ ca /
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Mahābhārata
MBh, 1, 57, 82.3 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ //
MBh, 1, 104, 11.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 126, 2.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 3, 2, 37.2 tathākṛtātmā lobhena sahajena vinaśyati //
MBh, 3, 66, 5.2 asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ /
MBh, 3, 218, 33.1 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ /
MBh, 3, 284, 18.1 yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 294, 10.1 sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave /
MBh, 3, 294, 12.1 kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca /
MBh, 5, 34, 53.1 yo jitaḥ pañcavargeṇa sahajenātmakarśinā /
MBh, 5, 37, 50.1 yat tvasya sahajaṃ rājan pitṛpaitāmahaṃ balam /
MBh, 5, 54, 52.1 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe /
MBh, 5, 165, 5.2 viyuktaḥ kavacenaiṣa sahajena vicetanaḥ /
MBh, 6, BhaGī 18, 48.1 sahajaṃ karma kaunteya sadoṣamapi na tyajet /
MBh, 6, 86, 60.1 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam /
MBh, 8, 64, 27.1 vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam /
MBh, 9, 59, 13.1 asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ /
MBh, 10, 11, 20.2 droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ /
MBh, 10, 16, 21.1 droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ /
MBh, 12, 5, 9.1 sa divye sahaje prādāt kuṇḍale paramārcite /
MBh, 12, 5, 9.2 sahajaṃ kavacaṃ caiva mohito devamāyayā //
MBh, 12, 5, 10.1 vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā /
MBh, 12, 81, 3.3 sahārtho bhajamānaśca sahajaḥ kṛtrimastathā //
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 205, 27.4 tathākṛtātmā sahajair doṣair naśyati rājasaiḥ //
MBh, 12, 258, 53.1 sahajaṃ cirakāritvaṃ ciraprājñatayā tava /
MBh, 12, 348, 8.1 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi /
MBh, 13, 43, 20.2 vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa //
MBh, 13, 86, 32.2 sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam //
MBh, 14, 48, 10.2 pṛthagbhāvaśca vijñeyaḥ sahajaścāpi tattvataḥ //
Manusmṛti
ManuS, 12, 13.1 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
Rāmāyaṇa
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Yu, 27, 11.2 eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ //
Saundarānanda
SaundĀ, 8, 50.2 yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci //
Abhidharmakośa
AbhidhKo, 1, 41.2 pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt //
AbhidhKo, 1, 44.2 caramasyāśrayo'tītaḥ pañcānāṃ sahajaśca taiḥ //
Amarakośa
AKośa, 2, 298.1 samānodaryasodaryasagarbhyasahajāḥ samāḥ /
Amaruśataka
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 77.1 sahajaṃ kālajaṃ yuktikṛtaṃ dehabalaṃ tridhā /
AHS, Śār., 3, 77.2 tatra sattvaśarīrotthaṃ prākṛtaṃ sahajaṃ balam //
AHS, Nidānasthāna, 7, 8.1 sahajāni viśeṣeṇa rūkṣadurdarśanāni ca /
AHS, Nidānasthāna, 7, 53.1 sahajāni tridoṣāṇi yāni cābhyantare valau /
AHS, Utt., 31, 27.1 tathāvidho jatumaṇiḥ sahajo lohitastu saḥ /
AHS, Utt., 31, 27.2 kṛṣṇaṃ sitaṃ vā sahajaṃ maṇḍalaṃ lāñchanaṃ samam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
Bodhicaryāvatāra
BoCA, 8, 32.1 asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 126.1 asāv api ca māṃ dṛṣṭvā sahajākāravañcitām /
BKŚS, 7, 12.1 nimeṣonmeṣaśūnyena sahajāyām aśobhinā /
BKŚS, 11, 19.2 dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva //
BKŚS, 11, 47.2 sahajair iva vaivarṇyavivādasvedavepanaiḥ //
BKŚS, 17, 29.1 sahajāhāryamādhuryaramaṇīyatarākṣaraiḥ /
BKŚS, 18, 104.1 sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ /
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 22, 36.2 sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate //
Daśakumāracarita
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 2, 4, 132.0 kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti //
Divyāvadāna
Divyāv, 1, 6.0 sahajāṃ sahadharmikāṃ nityānubaddhāmapi devatāmāyācate //
Harṣacarita
Harṣacarita, 1, 69.1 sahajasnehapāśagranthibandhanāśca bāndhavabhūtā dustyajā janmabhūmayaḥ //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kirātārjunīya
Kir, 2, 44.1 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ /
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kir, 6, 22.2 sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī //
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 26.2 brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā //
KūPur, 1, 2, 33.1 tataḥ sā sahajā siddhistāsāṃ nātīva jāyate /
Laṅkāvatārasūtra
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Liṅgapurāṇa
LiPur, 1, 8, 59.1 sahajāgantukānāṃ ca pāpānāṃ śāntir ucyate /
LiPur, 1, 9, 9.1 ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ /
LiPur, 1, 15, 5.2 buddhipūrvaṃ kṛtānyeva sahajāgantukāni ca //
LiPur, 1, 86, 116.1 sahajāgantukaṃ pāpamasthivāgudbhavaṃ tathā /
Matsyapurāṇa
MPur, 123, 44.1 gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ /
MPur, 154, 74.1 tanustavāpi sahajā saikānaṃśā bhaviṣyati /
Suśrutasaṃhitā
Su, Nid., 2, 3.1 ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 24.2 sannipātasamutthāni sahajāni tu varjayet //
Su, Nid., 13, 42.2 sahajaṃ raktamīṣacca ślakṣṇaṃ jatumaṇiṃ viduḥ //
Su, Nid., 13, 45.2 sahajaṃ nīrujaṃ gātre nyacchamityabhidhīyate //
Su, Cik., 11, 3.1 dvau pramehau bhavataḥ sahajo 'pathyanimittaśca /
Su, Cik., 11, 3.2 tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ /
Su, Cik., 26, 13.2 janmaprabhṛti yaḥ klībaḥ klaibyaṃ tat sahajaṃ smṛtam //
Su, Cik., 26, 15.1 asādhyaṃ sahajaṃ klaibyaṃ marmacchedācca yadbhavet /
Viṣṇupurāṇa
ViPur, 1, 6, 16.1 tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate /
ViPur, 1, 19, 2.3 etan mantrādijanitam utāho sahajaṃ tava //
Viṣṇusmṛti
ViSmṛ, 96, 29.1 sahajaiśca //
Śatakatraya
ŚTr, 2, 48.1 līlāvatīnāṃ sahajā vilāsāsta eva mūḍhasya hṛdi sphuranti /
Śivasūtra
ŚSūtra, 3, 7.1 mohajayād anantābhogāt sahajavidyājayaḥ //
Amaraughaśāsana
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
Bhāratamañjarī
BhāMañj, 1, 271.1 sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā /
BhāMañj, 13, 799.1 tacchrutvā so 'vadannaitāṃ tyaje 'haṃ sahajāṃ tanum /
BhāMañj, 13, 838.2 sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 8.0 dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ //
Garuḍapurāṇa
GarPur, 1, 115, 19.2 nīcāpamānaṃ kṣudhitaṃ kalatraṃ bhāryā viraktā sahajoparodhaḥ //
GarPur, 1, 156, 8.2 sahajāni viśeṣeṇa rūkṣadurdarśanāni tu //
GarPur, 1, 156, 53.2 sahajāni tu doṣāṇi yāni cābhyantare valau //
Hitopadeśa
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 2, 31.7 anantaraṃ sa ca sahajacapalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Kathāsaritsāgara
KSS, 1, 4, 91.2 tasyāṃ ca sahajasnehabahumānāvagacchatām //
KSS, 3, 4, 188.2 pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam //
KSS, 4, 2, 24.1 tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 5.0 taijasatvaṃ cāsya sahajamalatiraskaraṇenāṇor ekadeśena prakāśanahetutvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 6.2, 3.0 ṣaḍrasasyeti dinatrayamantimaṃ sahajo dhātuvāhīni anye tathā ityādi //
Rasaratnasamuccaya
RRS, 5, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /
RRS, 5, 5.2 tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //
RRS, 5, 21.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
RRS, 5, 22.1 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
RRS, 12, 69.1 sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
Rasendracintāmaṇi
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
Rasendracūḍāmaṇi
RCūM, 14, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 14, 26.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /
RCūM, 14, 27.1 kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
Rasādhyāya
RAdhy, 1, 16.2 sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //
Ratnadīpikā
Ratnadīpikā, 3, 18.2 sandeho jāyate kaścitkṛtrimaḥ sahajo'pi vā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
Tantrāloka
TĀ, 8, 274.2 yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ //
Ānandakanda
ĀK, 2, 2, 4.0 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam //
ĀK, 2, 2, 6.2 brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat //
ĀK, 2, 3, 2.2 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam //
ĀK, 2, 3, 3.2 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet //
Āryāsaptaśatī
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Āsapt, 2, 372.1 priyavirahaniḥsahāyāḥ sahajavipakṣābhir api sapatnībhiḥ /
Āsapt, 2, 446.1 madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām /
Āsapt, 2, 576.2 sahajapremarasajñā subhagāgarvaṃ bakī vahatu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 2.0 apariṇāmīti sahajasiddhaṃ nānyopādhikṛtamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 7.0 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 7.1, 4.0 bhavet sahajavidyāyā jayo lābho yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 1.0 bhaktvaivaṃ sahajāṃ vidyāṃ tadekatvāvalambane //
ŚSūtraV zu ŚSūtra, 3, 13.1, 2.0 svatantrabhāvaḥ sahajajñatvakartṛtvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 18.1, 1.0 vidyeti sahajā tasyā avināśaḥ sadodayaḥ //
ŚSūtraV zu ŚSūtra, 3, 35.1, 6.0 svātantryayogaḥ sahajaḥ prādurasti tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 43.1, 2.0 nisargāt sahajāt svasya svātantryād anivāritāt //
Agastīyaratnaparīkṣā
AgRPar, 1, 22.3 kṛtrimaṃ yāti vaivarṇyam sahajaṃ cātidīpyate //
AgRPar, 1, 41.1 mauktike yadi saṃdehaḥ kṛtrime sahaje 'pi vā /
AgRPar, 1, 42.3 kṛtrimaṃ bhaṅgam āyāti sahajaṃ cātidīpyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.1 atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.2 brahmavrataṃ tu sahajaṃ vahnijaṃ parikīrtitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 58.1 uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 3.0 punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ //
MuA zu RHT, 3, 10.2, 7.2 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnijam /
MuA zu RHT, 3, 10.2, 10.2 kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ tathā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 42.1 saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā /
Rasasaṃketakalikā
RSK, 2, 4.1 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /
RSK, 2, 10.1 kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 34.2 krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī /