Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 5, 21.1 sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ /
Rām, Ay, 6, 11.1 sitābhraśikharābheṣu devatāyataneṣu ca /
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 88, 20.2 bahulā bahulair varṇair nīlapītasitāruṇaiḥ //
Rām, Ār, 40, 13.1 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ /
Rām, Su, 1, 4.1 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ /
Rām, Su, 3, 22.2 sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ /
Rām, Su, 5, 29.1 raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān /
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 44, 20.1 tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ /
Rām, Su, 46, 16.1 sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ /
Rām, Yu, 17, 23.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 18, 2.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Rām, Yu, 47, 92.1 tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram /
Rām, Yu, 57, 35.1 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā /
Rām, Yu, 94, 20.1 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ /