Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 52, 4.2 nīlaraktān sitān ghorān mahākāyān viṣolbaṇān /
MBh, 1, 79, 5.4 sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ /
MBh, 1, 86, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitum arhati //
MBh, 1, 124, 17.2 śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ //
MBh, 1, 199, 46.7 nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ /
MBh, 2, 2, 15.1 upāruhyārjunaścāpi cāmaravyajanaṃ sitam /
MBh, 2, 2, 16.6 upāruhya rathaṃ śīghraṃ cāmaravyajane site /
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 9, 3.1 nīlapītāsitaśyāmaiḥ sitair lohitakair api /
MBh, 2, 9, 5.2 veśmāsanavatī ramyā sitā varuṇapālitā //
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 2, 10, 4.2 sitābhraśikharākārā plavamāneva dṛśyate /
MBh, 2, 31, 20.2 sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ //
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 42, 14.2 śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ //
MBh, 3, 43, 6.2 sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ //
MBh, 3, 43, 36.1 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam /
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 225, 15.2 sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam //
MBh, 5, 179, 14.2 śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ //
MBh, 7, 13, 50.3 udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram //
MBh, 7, 102, 56.1 pītaraktāsitasitair vāsobhiśca suveṣṭitaḥ /
MBh, 7, 107, 27.2 sitāsitā mahārāja yathā vyomni balāhakāḥ //
MBh, 8, 17, 92.3 yathaiva ca sito meghaḥ śakracāpena śobhitaḥ //
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 31, 44.1 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe /
MBh, 8, 43, 57.1 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ /
MBh, 8, 66, 19.1 tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ /
MBh, 9, 48, 11.2 putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ //
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 59, 10.1 sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ /
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 12, 26, 9.1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MBh, 12, 38, 35.2 śuśubhe tārakārājasitam abhram ivāmbare //
MBh, 12, 181, 5.1 brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ /
MBh, 13, 14, 109.2 tuṣāragirikūṭābhaṃ sitābhraśikharopamam //
MBh, 13, 14, 120.1 aśobhata ca devasya mālā gātre sitaprabhe /
MBh, 14, 67, 3.2 arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi //