Occurrences

Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 3, 27.1 sitālatāvetasapadmakāni yaṣṭyāhvamaindrī nalināni dūrvā /
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Ca, Cik., 1, 3, 45.2 triphalā sitayā cāpi yuktā siddhaṃ rasāyanam //
Rāmāyaṇa
Rām, Utt, 48, 7.1 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ /
Amarakośa
AKośa, 2, 207.1 sahasravīryābhārgavyau ruhānantātha sā sitā /
AKośa, 2, 630.1 matsyanḍī phāṇitaṃ khaṇḍavikāre śarkarā sitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 51.1 śālimudgasitādhātrīpaṭolamadhujāṅgalam /
AHS, Sū., 5, 49.2 matsyaṇḍikākhaṇḍasitāḥ krameṇa guṇavattamāḥ //
AHS, Sū., 10, 33.2 mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt //
AHS, Sū., 14, 9.2 māṃsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ //
AHS, Sū., 21, 16.2 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā //
AHS, Śār., 2, 3.2 sasitākṣaudrakumudakamalotpalakesaram //
AHS, Śār., 2, 57.1 śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā /
AHS, Cikitsitasthāna, 1, 33.1 asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ /
AHS, Cikitsitasthāna, 1, 33.2 sitābadaramṛdvīkāśārivāmustacandanaiḥ //
AHS, Cikitsitasthāna, 1, 57.2 yukto madhusitālājair jayatyanilapittajam //
AHS, Cikitsitasthāna, 1, 77.2 sitāmadhubhyāṃ prāyeṇa saṃyutā vā kṛtākṛtāḥ //
AHS, Cikitsitasthāna, 1, 100.1 sasitāmadhubhir dadyād vyoṣādyaṃ vā virecanam /
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 2, 11.2 trivṛt samasitā tadvat pippalīpādasaṃyutā //
AHS, Cikitsitasthāna, 2, 12.1 vamanaṃ phalasaṃyuktaṃ tarpaṇaṃ sasitāmadhu /
AHS, Cikitsitasthāna, 2, 12.2 sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam //
AHS, Cikitsitasthāna, 2, 14.2 madhukharjūramṛdvīkāparūṣakasitāmbhasā //
AHS, Cikitsitasthāna, 2, 33.1 suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit /
AHS, Cikitsitasthāna, 2, 37.1 pañcamūlena laghunā śṛtaṃ vā sasitāmadhu /
AHS, Cikitsitasthāna, 2, 38.1 pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 3, 16.2 mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām //
AHS, Cikitsitasthāna, 3, 29.1 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ /
AHS, Cikitsitasthāna, 3, 75.1 lākṣāṃ sarpir madhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām /
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn vā payasā pibet //
AHS, Cikitsitasthāna, 3, 81.1 trijātam ardhakarṣāṃśaṃ pippalyardhapalaṃ sitā /
AHS, Cikitsitasthāna, 3, 109.1 siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ /
AHS, Cikitsitasthāna, 3, 122.2 aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ //
AHS, Cikitsitasthāna, 4, 15.1 svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ /
AHS, Cikitsitasthāna, 4, 50.1 sakṛd uṣṇaṃ sakṛcchītaṃ vyatyāsāt sasitāmadhu /
AHS, Cikitsitasthāna, 5, 25.1 aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ /
AHS, Cikitsitasthāna, 5, 30.2 tavakṣīryāḥ kṣipet triṃśat sitāyā dviguṇaṃ madhu //
AHS, Cikitsitasthāna, 5, 56.1 kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam /
AHS, Cikitsitasthāna, 6, 16.2 kolamajjasitālājāmakṣikāviṭkaṇāñjanam //
AHS, Cikitsitasthāna, 6, 44.1 paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ /
AHS, Cikitsitasthāna, 6, 45.2 kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā //
AHS, Cikitsitasthāna, 6, 64.2 himāmbupariṣiktasya payasā sasitāmadhu //
AHS, Cikitsitasthāna, 6, 69.1 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ /
AHS, Cikitsitasthāna, 6, 70.1 tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn /
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
AHS, Cikitsitasthāna, 6, 77.1 ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ /
AHS, Cikitsitasthāna, 6, 82.2 rogopasargājjātāyāṃ dhānyāmbu sasitāmadhu //
AHS, Cikitsitasthāna, 7, 20.2 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam //
AHS, Cikitsitasthāna, 7, 40.2 sitāsauvarcalājājītintiḍīkāmlavetasam //
AHS, Cikitsitasthāna, 7, 45.1 parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ /
AHS, Cikitsitasthāna, 7, 101.2 sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 8, 71.1 tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat /
AHS, Cikitsitasthāna, 8, 114.1 sasitāmadhu pātavyaṃ śītatoyena tena vā /
AHS, Cikitsitasthāna, 8, 159.1 pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ /
AHS, Cikitsitasthāna, 9, 80.1 atīsārī pibed yuktaṃ madhunā sitayāthavā /
AHS, Cikitsitasthāna, 9, 87.1 prāgbhaktaṃ navanītaṃ vā lihyān madhusitāyutam /
AHS, Cikitsitasthāna, 9, 112.1 triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 9, 114.2 palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ //
AHS, Cikitsitasthāna, 10, 20.2 chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ //
AHS, Cikitsitasthāna, 10, 21.1 pakvena vaṭakāḥ kāryā guḍena sitayāpi vā /
AHS, Cikitsitasthāna, 14, 75.1 dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā /
AHS, Cikitsitasthāna, 15, 60.2 sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ //
AHS, Cikitsitasthāna, 18, 22.1 sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena vā /
AHS, Cikitsitasthāna, 19, 49.1 sitātailakṛmighnāni dhātryayomalapippalīḥ /
AHS, Cikitsitasthāna, 21, 22.1 sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ /
AHS, Cikitsitasthāna, 22, 66.1 leho vā bhārgavas tadvad ekādaśasitāśitaḥ /
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Kalpasiddhisthāna, 2, 7.2 vātāmaye pibed amlaiḥ paitte sājyasitāmadhu //
AHS, Kalpasiddhisthāna, 2, 22.1 sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ /
AHS, Kalpasiddhisthāna, 2, 63.1 tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ /
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Utt., 1, 20.2 hrasvena pañcamūlena sthirābhyāṃ vā sitāyutam //
AHS, Utt., 5, 16.1 samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca /
AHS, Utt., 9, 1.4 sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca //
AHS, Utt., 11, 12.2 madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha //
AHS, Utt., 11, 24.1 sitāmanaḥśilaileyalavaṇottamanāgaram /
AHS, Utt., 11, 31.2 sasitenājapayasā secanaṃ salilena vā //
AHS, Utt., 13, 3.2 śatāhvāmadhukadrākṣāsitādāruphalatrayaiḥ //
AHS, Utt., 13, 5.1 sitāśatāvarīmedāpuṇḍrāhvamadhukotpalaiḥ /
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā //
AHS, Utt., 13, 13.1 pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ /
AHS, Utt., 13, 16.2 tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ //
AHS, Utt., 14, 27.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ //
AHS, Utt., 16, 63.1 śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām /
AHS, Utt., 18, 7.1 pittaśūle sitāyuktaghṛtasnigdhaṃ virecayet /
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 60.1 visrāvya pittasambhūtāṃ sitākṣaudrapriyaṅgubhiḥ /
AHS, Utt., 34, 42.2 kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ //
AHS, Utt., 36, 60.2 mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ //
AHS, Utt., 36, 63.2 jīvakarṣabhakau śītaṃ sitā padmakam utpalam //
AHS, Utt., 36, 65.1 kāśmaryaṃ vaṭaśuṅgāni jīvakarṣabhakau sitā /
AHS, Utt., 36, 89.1 sitā vaigandhiko drākṣā payasyā madhukaṃ madhu /
AHS, Utt., 39, 25.2 pādāṃśena sitāyāś caturguṇābhyāṃ madhughṛtābhyām //
AHS, Utt., 39, 43.1 sitayā vā samā yuktā samāyuktā rasāyanam /
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 39, 171.1 vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi vā ghṛtam /
AHS, Utt., 40, 25.2 yaḥ khādet sasitān gacchet sa strīśatam apūrvavat //
AHS, Utt., 40, 30.1 sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate /
AHS, Utt., 40, 33.1 candraśubhraṃ dadhisaraṃ sasitāṣaṣṭikaudanam /
Matsyapurāṇa
MPur, 155, 1.2 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ /
Suśrutasaṃhitā
Su, Sū., 37, 25.1 pṛthakparṇyātmaguptā ca haridre mālatī sitā /
Su, Sū., 44, 16.1 sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ /
Su, Sū., 44, 18.1 pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam /
Su, Sū., 44, 23.1 trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ /
Su, Śār., 10, 62.1 śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā /
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Ka., 2, 47.2 puṃnāgailailavālūni nāgapuṣpotpalaṃ sitā //
Su, Ka., 5, 75.2 śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca //
Su, Utt., 12, 5.2 vairecanikasiddhena sitāyuktena sarpiṣā //
Su, Utt., 12, 19.2 ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ //
Su, Utt., 12, 20.2 sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ //
Su, Utt., 12, 22.2 śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā //
Su, Utt., 12, 32.2 mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān //
Su, Utt., 17, 39.1 rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṃ tanmadhukena saṃyutam /
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ /
Su, Utt., 21, 36.2 sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi //
Su, Utt., 21, 37.2 punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ //
Su, Utt., 24, 40.1 sarvagandhasitānantāmadhukaṃ candanaṃ tathā /
Su, Utt., 26, 13.1 kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ /
Su, Utt., 39, 138.1 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ /
Su, Utt., 39, 140.2 sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca //
Su, Utt., 39, 172.2 kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike //
Su, Utt., 39, 215.2 sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam //
Su, Utt., 39, 304.1 dāḍimasya sitāyāśca drākṣāmalakayostathā /
Su, Utt., 39, 308.1 hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ /
Su, Utt., 40, 74.2 payasyā candanaṃ padmā sitāmustābjakeśaram //
Su, Utt., 40, 80.1 sitājamodakaṭvaṅgamadhukairavacūrṇitam /
Su, Utt., 40, 126.1 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu /
Su, Utt., 41, 40.2 drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī //
Su, Utt., 41, 41.2 sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt //
Su, Utt., 41, 42.2 tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam //
Su, Utt., 41, 49.2 drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri //
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 45, 15.1 drākṣāmadhukakāśmaryasitāyuktaṃ virecanam /
Su, Utt., 45, 25.2 karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet //
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 45, 32.2 drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām //
Su, Utt., 45, 34.1 pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu /
Su, Utt., 45, 38.2 drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena //
Su, Utt., 45, 40.1 sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ /
Su, Utt., 46, 15.1 sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni /
Su, Utt., 46, 17.2 śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām //
Su, Utt., 46, 19.2 drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti //
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 40.1 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā /
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 48, 24.2 taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti //
Su, Utt., 49, 31.1 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt /
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā //
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 51, 21.2 śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ //
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Su, Utt., 52, 17.2 drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca //
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 58, 34.1 kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet /
Su, Utt., 61, 29.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 61, 30.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 127.2 kaṭaṃbharā mahāśvetā kālindī kaṭabhī sitā //
AṣṭNigh, 1, 218.2 sitā kumārikā mallī mohinī vaṭapattrikā //
AṣṭNigh, 1, 232.2 sahasravīryā golomī sitā dūrvā ca śādvalaḥ //
AṣṭNigh, 1, 326.2 sitopalā śarkarā ca sitā matsyaṇḍikā smṛtā //
AṣṭNigh, 1, 330.1 guḍena gauḍaṃ sitayā śārkaraṃ saindham aikṣavam /
AṣṭNigh, 1, 336.1 gavedhukā ca gojihvā karśanīyā sitā tathā /
Bhāratamañjarī
BhāMañj, 7, 323.2 cakāra nipatacchatrurājahaṃsāvalīsitām //
Garuḍapurāṇa
GarPur, 1, 158, 15.1 aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā /
Kālikāpurāṇa
KālPur, 54, 18.2 sitāṃ guḍaṃ dadhikṣīraṃ sarpirnānāvidhaiḥ phalaiḥ //
KālPur, 54, 19.2 naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām //
Kṛṣiparāśara
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 41.2 ghṛtena vātaṃ saguḍā vibandham pittaṃ sitāḍhyā madhunā kaphaṃ ca /
MPālNigh, Abhayādivarga, 109.2 sarvānubhūtis trivṛtā tripuṭā saralā sitā //
MPālNigh, 2, 50.2 tugākṣīrī tugā vāṃśī vaṃśakṣīrī śubhā sitā //
Rasahṛdayatantra
RHT, 15, 12.1 kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /
Rasamañjarī
RMañj, 3, 52.2 dadhnā ghṛtena madhunā svacchayā sitayā tathā //
RMañj, 6, 80.1 pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
RMañj, 6, 107.2 dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //
RMañj, 6, 108.1 pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /
RMañj, 6, 131.1 catustulyā sitā yojyā matsyapittena bhāvayet /
RMañj, 6, 282.2 śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //
RMañj, 6, 299.2 muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //
RMañj, 6, 302.1 raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /
RMañj, 6, 305.2 pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 6, 344.1 icchābhedī dviguñjaḥ syātsitayā saha dāpayet /
RMañj, 7, 8.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RMañj, 9, 66.1 samabhāgaṃ sitāyuktaṃ śālitaṇḍulacūrṇakam /
Rasaprakāśasudhākara
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
RPSudh, 12, 12.2 cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam //
RPSudh, 12, 15.1 sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt /
RPSudh, 13, 15.1 postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca /
Rasaratnasamuccaya
RRS, 12, 35.1 vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
RRS, 12, 37.2 dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha //
RRS, 12, 79.1 dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
RRS, 13, 18.0 navanītaṃ sitā lājā drākṣayā saha bhakṣayet //
RRS, 13, 21.1 vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
RRS, 15, 10.2 cūrṇitaṃ sitayā māṣaṃ khādetpittārśasāṃ jayet //
RRS, 16, 108.1 amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ /
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
RRS, 17, 16.1 vandhyākarkoṭakīkandaṃ bhakṣya kṣaudraṃ sitāyutam /
RRS, 22, 10.2 sevito guñjayā tulyaḥ sitayā ca rasottamaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 31.1 kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 35.2 sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, Ras.kh., 2, 49.2 bhakṣayed vā sitā sārdhaṃ krāmakaṃ parame rase //
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 3, 34.2 bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 4, 21.1 sitāmadhvājyasaṃyuktaṃ palārdhaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 4, 101.2 vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam //
RRĀ, Ras.kh., 4, 112.1 chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam /
RRĀ, Ras.kh., 6, 4.2 yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ //
RRĀ, Ras.kh., 6, 6.1 cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu /
RRĀ, Ras.kh., 6, 10.1 chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 6, 32.2 ajasya vṛṣaṇaṃ kṣīre pakvaṃ tilasitāyutam //
RRĀ, Ras.kh., 6, 37.1 palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet /
RRĀ, Ras.kh., 6, 41.1 sārdrameva samuddhṛtya miśryaṃ tatsitayā samam /
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 6, 49.1 rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam /
RRĀ, Ras.kh., 6, 51.1 sarvatulyā sitā yojyā madhunā loḍitaṃ lihet /
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, Ras.kh., 6, 65.2 palaikaṃ sitayā cānu seveta kāminīśatam //
RRĀ, Ras.kh., 6, 73.2 palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 76.1 taṇḍulaṃ vānarībījaṃ cūrṇayetsitayā samam /
RRĀ, Ras.kh., 6, 79.2 kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam //
RRĀ, Ras.kh., 6, 83.1 sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hy alam /
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 7, 63.2 pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet //
RRĀ, Ras.kh., 7, 68.3 niśā sitāśvagandhā ca pāradaṃ mardayetsamam /
RRĀ, Ras.kh., 8, 10.1 sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet /
RRĀ, V.kh., 6, 77.2 sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //
RRĀ, V.kh., 18, 7.1 kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /
RRĀ, V.kh., 18, 9.1 kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /
RRĀ, V.kh., 19, 120.2 nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //
RRĀ, V.kh., 19, 125.1 lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /
Rasendracintāmaṇi
RCint, 4, 28.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RCint, 8, 17.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 241.1 vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /
RCint, 8, 268.1 asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
Rasendracūḍāmaṇi
RCūM, 13, 75.2 palārdhasitayā yuktamanyathā hanti rogiṇam //
RCūM, 14, 55.1 vilipya sāraghopetasitayā ca trivārakam /
RCūM, 14, 65.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //
RCūM, 15, 46.1 sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /
RCūM, 16, 68.2 likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //
Rasendrasārasaṃgraha
RSS, 1, 158.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
Rasārṇava
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
Rājanighaṇṭu
RājNigh, Śat., 33.2 sitasiṃhī sitakṣudrā kṣudravārtākinī sitā //
RājNigh, Śat., 62.2 sitā sitāvarī candralekhā cāndrī ca suprabhā //
RājNigh, Mūl., 99.1 vidārikā svādukandā sitā śuklā śṛgālikā /
RājNigh, Kar., 51.2 sitā moghā kuberākṣī sitāhvā kāṣṭhapāṭalā /
RājNigh, Kar., 80.2 śītabhīruḥ priyā saumyā nārīṣṭā girijā sitā /
RājNigh, Pānīyādivarga, 103.2 ahicchatrā tu sikatā sitā caiva guḍodbhavā //
RājNigh, Pānīyādivarga, 137.1 mādhvī sitā madhūtpannā madhujā madhuśarkarā /
RājNigh, Śālyādivarga, 107.2 palaṃkaṣā sthūlaśimbī vṛttā madhusitā sitā //
RājNigh, Sattvādivarga, 60.1 pūrṇimā paurṇamāsī ca jyautsnī cendumatī sitā /
RājNigh, Miśrakādivarga, 10.1 sitāmākṣikasarpīṃṣi militāni yadā tadā /
RājNigh, Ekārthādivarga, Daśārthāḥ, 1.1 sitāyāṃ vākucī dūrvā madyaṃ dhātrī kuṭumbinī /
Ānandakanda
ĀK, 1, 6, 22.2 yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet //
ĀK, 1, 7, 124.2 tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā //
ĀK, 1, 15, 366.2 sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet //
ĀK, 1, 15, 367.1 kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak /
ĀK, 1, 15, 368.1 lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam /
ĀK, 1, 15, 377.2 śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā //
ĀK, 1, 15, 386.2 śālmalīpicchasaṃyuktā sasitā vīryavardhinī //
ĀK, 1, 15, 395.2 vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā //
ĀK, 1, 15, 409.2 drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā //
ĀK, 1, 15, 415.1 navanītaṃ kṣipettatra karpūrailā sitā madhu /
ĀK, 1, 15, 437.2 sarvatulyā sitā yojyā yogas trailokyamohanam //
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 452.2 jayā samā samasitā vṛṣyāyuṣyabalapradā //
ĀK, 1, 15, 453.1 āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
ĀK, 1, 15, 509.2 sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi //
ĀK, 1, 15, 582.1 atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā /
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 17, 71.1 nālikerodakairvāpi sasitorvārubījakam /
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 82.2 piśācakadalīpakvaphalaṃ kṣaudrasitānvitam //
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 19, 117.2 sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat //
ĀK, 1, 23, 499.2 lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ //
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 597.2 kṛṣṇāgarunābhisitaiḥ rasonapitarāmaṭhaiḥ //
ĀK, 2, 1, 165.2 sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
ĀK, 2, 5, 63.2 lohatulyā sitā yojyā supakvāmavatārayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 148.1 sitācandanasaṃyuktaś cāmlapittādirogajit /
ŚdhSaṃh, 2, 12, 273.2 khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Abhinavacintāmaṇi
ACint, 1, 44.2 sitābhāve bhavet khaṇḍaḥ śālyabhāve ca ṣaṣṭikam //
ACint, 1, 73.1 sitāmadhuguḍakṣāraṃ jīrakaṃ lavaṇaṃ tathā /
ACint, 1, 74.3 sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 20.1 tāmrapuṣpī ca kathitāparā syātpāṭalā sitā /
BhPr, 6, Guḍūcyādivarga, 43.0 tadvat proktā sitā kṣudrā viśeṣād garbhakāriṇī //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 63.2 sasitaṃ saśarkaram /
HBhVil, 2, 63.4 prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 147.1 maṅkolūkaḥ śilādhātuḥ śyāmaśuklā sitā khaṭī /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 6.2 bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
Rasasaṃketakalikā
RSK, 2, 47.2 sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //
RSK, 2, 54.2 sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //
RSK, 4, 16.2 dvau yāmau jvaranāśāya guñjaikā sitayā saha //
RSK, 4, 96.3 ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ //
RSK, 4, 97.2 śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam //
RSK, 4, 111.1 māsaikaṃ sevate bhartā sitādugdhaudanapriyaḥ /
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 116.1 tāpādike samutpanne deyaṃ drākṣāsitādikam /
RSK, 5, 10.1 elā sakarpūrasitā sadhātrī jātīphalaṃ śālmaligokṣurau ca /
RSK, 5, 13.1 kastūrīndusamaṃ sarvaṃ tatsame vijayāsite /
RSK, 5, 38.2 mustāguru sitā sarvaṃ kramavṛddhaṃ samaṃ puram //
Yogaratnākara
YRā, Dh., 135.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
YRā, Dh., 146.2 elāgokṣurabhūdhātrīsitāgavyena miśritam //
YRā, Dh., 151.1 cāturjātaṃ sitā cābhraṃ pittaroganivāraṇam /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /