Occurrences

Kauśikasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Kauśikasūtra
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 30.3 aniśito 'si sapatnakṣid vājinaṃ tvā vājedhyāyai saṃmārjmi /
VSM, 1, 30.6 aniśitāsi sapatnakṣid vājinīṃ tvā vājedhyāyai saṃmārjmi //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
Ṛgveda
ṚV, 2, 38, 8.1 yādrādhyaṃ varuṇo yonim apyam aniśitaṃ nimiṣi jarbhurāṇaḥ /
ṚV, 9, 96, 2.1 sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ /
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /