Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Yogasūtrabhāṣya
Ṭikanikayātrā
Kathāsaritsāgara

Carakasaṃhitā
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Indr., 2, 16.2 iṣṭo vā yadi vāniṣṭo na sa jīvati tāṃ samām //
Mahābhārata
MBh, 1, 149, 13.3 na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet //
MBh, 3, 176, 45.2 savyasyākṣṇo vikāraś cāpyaniṣṭaḥ samapadyata //
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 13, 101, 38.2 iṣṭāniṣṭo bhaved gandhastanme vistarataḥ śṛṇu //
MBh, 14, 49, 53.1 iṣṭo 'niṣṭaśca śabdastu saṃhataḥ pravibhāgavān /
MBh, 15, 45, 24.2 rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā //
MBh, 15, 45, 26.2 naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam //
Rāmāyaṇa
Rām, Ār, 9, 20.2 parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
Divyāvadāna
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 211.0 bhūyo bhūyaḥ sa māṃ vicchandayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 225.0 kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 266.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 319.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 357.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 371.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Kathāsaritsāgara
KSS, 6, 1, 144.2 kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana //