Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 154.0 sambhāvane 'lam iti cet siddhāprayoge //
Aṣṭādhyāyī, 6, 2, 32.0 saptamī siddhaśuṣkapakvabandheṣv akālāt //
Aṣṭādhyāyī, 6, 3, 19.0 nensiddhabadhnātiṣu ca //
Carakasaṃhitā
Ca, Cik., 3, 177.2 iti kriyākramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ //
Ca, Cik., 5, 3.2 cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ //
Ca, Cik., 5, 20.1 kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam /
Ca, Cik., 5, 65.1 siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān /
Ca, Cik., 5, 102.1 gulmaghnā vividhā diṣṭāḥ siddhāḥ siddhiṣu bastayaḥ /
Ca, Cik., 5, 161.2 siddhāḥ siddhiṣu vakṣyante nirūhāḥ kaphagulminām /
Ca, Cik., 5, 161.3 ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite //
Ca, Cik., 5, 163.2 siddhā niratyayāḥ śastā dāhastvante praśasyate //
Mahābhārata
MBh, 3, 13, 48.2 ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama //
MBh, 3, 157, 13.1 ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ /
MBh, 3, 160, 22.1 yogasiddhā mahātmānas tamomohavivarjitāḥ /
MBh, 4, 25, 9.2 tatra goṣṭhīṣvathānyāsu siddhapravrajiteṣu ca //
MBh, 4, 26, 10.2 brāhmaṇaiścārakaiḥ siddhair ye cānye tadvido janāḥ //
MBh, 12, 1, 3.2 abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ //
MBh, 12, 260, 35.2 iti vedā vadantīha siddhāśca paramarṣayaḥ //
MBh, 12, 262, 28.1 sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ /
MBh, 12, 316, 58.2 sarvavit sarvajit siddho bhava bhāvavivarjitaḥ //
MBh, 14, 19, 14.2 yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ //
Rāmāyaṇa
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 32.1 dhārayet satataṃ ratnasiddhamantramahauṣadhīḥ /
AHS, Utt., 5, 52.2 japan siddhāṃśca tanmantrān grahān sarvān apohati //
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 23.1 utsāhitaniṣādena siddhayātreti vādinā /
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
Daśakumāracarita
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Harivaṃśa
HV, 18, 26.2 te yoganiratāḥ siddhāḥ prasthitāḥ sarva eva hi //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāvyālaṃkāra
KāvyAl, 5, 8.1 tadapoheṣu ca tathā siddhā sā buddhigocarā /
KāvyAl, 5, 21.1 san pakṣe sadṛśe siddho vyāvṛttastadvipakṣataḥ /
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 26.1 sādhyasādhanadharmābhyāṃ siddho dṛṣṭānta ucyate /
KāvyAl, 6, 29.1 siddho yaścopasaṃkhyānādiṣṭyā yaścopapāditaḥ /
Liṅgapurāṇa
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
LiPur, 1, 85, 85.1 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam /
LiPur, 1, 85, 85.1 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam /
LiPur, 1, 85, 85.1 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam /
LiPur, 1, 85, 85.2 evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ //
LiPur, 1, 85, 85.2 evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ //
LiPur, 1, 85, 183.2 viniyogaṃ pravakṣyāmi siddhamantraprayojanam //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 50, 15.2 siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ //
LiPur, 2, 50, 27.2 siddhamantraś citāgnau vā pretasthāne yathāvidhi //
Matsyapurāṇa
MPur, 15, 10.1 jananī brahmadattasya yogasiddhā ca gauḥ smṛtā /
MPur, 69, 28.1 gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ /
MPur, 113, 15.3 tenāsya śūdratā siddhā meror nāmārthakarmataḥ //
MPur, 121, 29.1 tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha /
Suśrutasaṃhitā
Su, Cik., 31, 44.1 siddhametair ghṛtaṃ pītaṃ sadyaḥsnehanamuttamam /
Yājñavalkyasmṛti
YāSmṛ, 3, 152.2 viplutaḥ siddham ātmānam asiddho 'pi hi manyate //
YāSmṛ, 3, 203.2 siddhe yoge tyajan deham amṛtatvāya kalpate //
Bhāratamañjarī
BhāMañj, 7, 659.2 siddhamantra ivākampo vīro vetālamutthitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
Rasaratnasamuccaya
RRS, 2, 144.2 śreṣṭhau siddharasau khyātau dehalohakarau param //
RRS, 5, 136.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
Rasaratnākara
RRĀ, V.kh., 2, 38.2 taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 4, 12.2 deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 4, 116.1 jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /
RRĀ, V.kh., 4, 156.2 jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī //
Rasendracintāmaṇi
RCint, 3, 6.2 nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //
Rasendracūḍāmaṇi
RCūM, 10, 113.2 śreṣṭhau siddharasau syātāṃ dehalohakarau parau //
Rasārṇava
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 14, 124.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
Tantrasāra
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
Tantrāloka
TĀ, 26, 18.2 puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye //
Gheraṇḍasaṃhitā
GherS, 5, 9.2 tadā yogo bhavet siddho rogān mukto bhaved dhruvam //
GherS, 5, 15.2 tadā yogo bhavet siddho vināyāsena kathyate //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 20.1 jagāma siddhamārgeṇa gokarṇaṃ kṣetram uttamam /
GokPurS, 11, 39.3 diśaś cāpi tapas taptvā siddhās tatra kurūdvaha //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //