Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 4.3 kulakaulamahākaulasiddhakaulādināśana //
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 3, 10.1 tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ /
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
RArṇ, 7, 58.2 siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //
RArṇ, 10, 5.1 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
RArṇ, 10, 5.1 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
RArṇ, 11, 104.2 sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //
RArṇ, 11, 106.1 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
RArṇ, 11, 107.0 devāśca yatra līyante siddhastatraiva līyate //
RArṇ, 12, 257.2 siddhakanyāśatavṛto yāvat kalpān caturdaśa //
RArṇ, 12, 305.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
RArṇ, 12, 337.2 vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
RArṇ, 13, 9.2 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //
RArṇ, 14, 24.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
RArṇ, 15, 98.0 tattāraṃ jāyate hema siddhayogeśvarīmatam //
RArṇ, 15, 104.3 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 18, 82.1 tadvṛddhyā jāyate siddho divyatejā bhavennaraḥ /
RArṇ, 18, 170.2 devā yatra vilīyante siddhastatraiva līyate //
RArṇ, 18, 226.0 gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ //
RArṇ, 18, 227.2 ramate śatasāhasraṃ siddhakanyāḥ smarāturāḥ //
RArṇ, 18, 228.2 devā yatra vilīyante siddhastatraiva līyate //