Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 23, 37.1 dhanurgṛhītvājagavaṃ purārirjagāma bhūteśvarasiddhajuṣṭaḥ /
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 47, 30.3 śālakir nāradaścaiva siddho dhanvantaristathā //
MPur, 89, 10.2 vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ /
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 104, 20.2 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 105, 9.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
MPur, 105, 11.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
MPur, 106, 14.1 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 106, 15.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MPur, 106, 17.2 tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye //
MPur, 106, 50.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
MPur, 110, 12.2 siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam //
MPur, 111, 10.2 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
MPur, 113, 9.1 siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam /
MPur, 113, 18.1 ete parvatarājānaḥ siddhacāraṇasevitāḥ /
MPur, 113, 69.2 kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam //
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 117, 2.2 pakṣiṇāmapi saṃcārairvinā siddhagatiṃ śubhām //
MPur, 119, 36.2 siddhānupūjyaṃ satataṃ saṃtānakusumārcitam //
MPur, 119, 37.2 surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā //
MPur, 121, 16.2 tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam //
MPur, 122, 27.2 eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ //
MPur, 122, 87.1 siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ /
MPur, 124, 105.2 ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire //
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 136, 40.2 sādhayantyapare siddhā yuddhagāndharvamadbhutam //
MPur, 140, 37.1 vidyunmālini nihate siddhacāraṇakiṃnarāḥ /
MPur, 142, 46.1 pramāṇeṣvatha siddhānāmanyeṣāṃ ca pravartate /
MPur, 144, 93.2 tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca //
MPur, 145, 107.0 karṇakaśca ṛṣiḥ siddhastathā pūrvātithiśca yaḥ //
MPur, 153, 161.1 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam /
MPur, 153, 217.2 siddhagandharvasaṃghuṣṭavipulācalamastakam //
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 62.2 tapasyanhimaśailasya kandare siddhasevite //
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 301.2 divyapuṣpalatākīrṇaṃ siddhagandharvasevitam //
MPur, 154, 539.1 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 158, 13.1 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā /
MPur, 159, 39.2 siddhabandibhirudghuṣṭamidaṃ hṛdayadāraṇam //
MPur, 160, 29.2 tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ //
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 163, 74.2 siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam //
MPur, 169, 7.1 ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām /