Occurrences

Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryaśataka
Tattvavaiśāradī
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Arthaśāstra
ArthaŚ, 1, 11, 16.1 śiṣyāścāsyāvedayeyuḥ asau siddhaḥ sāmedhikaḥ iti //
ArthaŚ, 1, 12, 22.1 durgeṣu vaṇijaḥ saṃsthā durgānte siddhatāpasāḥ /
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
ArthaŚ, 4, 3, 25.1 śāntiṃ vā siddhatāpasāḥ kuryuḥ //
ArthaŚ, 4, 3, 44.1 māyāyogavidastasmād viṣaye siddhatāpasāḥ /
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 6, 1.1 siddhaprayogād ūrdhvaṃ śaṅkārūpakarmābhigrahaḥ //
ArthaŚ, 14, 3, 24.1 adhyayanapāragāḥ siddhā ye ca kailāsatāpasāḥ /
ArthaŚ, 14, 3, 24.2 etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
Buddhacarita
BCar, 7, 1.2 sarvārthasiddho vapuṣābhibhūya tamāśramaṃ siddha iva prapede //
Carakasaṃhitā
Ca, Sū., 3, 30.2 ihātrijaḥ siddhatamān uvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 11, 14.2 na devā narṣayaḥ siddhāḥ karma karmaphalaṃ na ca //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Cik., 3, 118.2 abhicārābhiśāpābhyāṃ siddhānāṃ yaḥ pravartate //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 64.1 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ /
Mahābhārata
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 4, 10.1 yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ /
MBh, 1, 16, 7.4 siddharṣisevitaṃ divyam //
MBh, 1, 36, 25.2 asmadvidheṣu siddheṣu brahmavitsu tapasviṣu //
MBh, 1, 38, 29.2 brāhmaṇān siddhamantrāṃśca sarvato vai nyaveśayat //
MBh, 1, 57, 53.3 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ //
MBh, 1, 57, 57.1 atīva rūpasampannāṃ siddhānām api kāṅkṣitām /
MBh, 1, 59, 45.1 siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ /
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 64, 12.3 siddhacāraṇasaṃghaiśca gandharvāpsarasāṃ gaṇaiḥ /
MBh, 1, 71, 57.1 ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe /
MBh, 1, 84, 1.3 prabhraṃśitaḥ surasiddharṣilokāt paricyutaḥ prapatāmyalpapuṇyaḥ //
MBh, 1, 92, 25.3 gaṅgām anucacāraikaḥ siddhacāraṇasevitām //
MBh, 1, 102, 10.2 vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ /
MBh, 1, 110, 44.1 rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ /
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 111, 9.2 vāyur eko 'tigād yatra siddhāśca paramarṣayaḥ //
MBh, 1, 117, 33.2 ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ /
MBh, 1, 136, 18.3 bilena yojanaṃ dūraṃ gatvā siddhapade śubhe /
MBh, 1, 166, 31.1 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ /
MBh, 1, 178, 13.1 devarṣigandharvasamākulaṃ tat suparṇanāgāsurasiddhajuṣṭam /
MBh, 1, 187, 3.2 māyām āsthāya vā siddhāṃścarataḥ sarvatodiśam //
MBh, 1, 203, 1.2 tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ /
MBh, 1, 203, 3.2 siddhair brahmarṣibhiścaiva samantāt parivāritam //
MBh, 1, 212, 1.274 sahito nāradādyaistu munisiddhāpsarogaṇaiḥ /
MBh, 2, 7, 6.3 siddhā devarṣayaścaiva sādhyā devagaṇāstathā /
MBh, 2, 8, 26.2 yajvānaścaiva siddhāśca ye ca yogaśarīriṇaḥ //
MBh, 3, 2, 79.1 siddhā hi yad yad icchanti kurvate tad anugrahāt /
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 25, 23.1 sa tatra siddhān abhivādya sarvān pratyarcito rājavad devavacca /
MBh, 3, 32, 11.2 anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ //
MBh, 3, 38, 18.2 abruvan brāhmaṇāḥ siddhā bhūtānyantarhitāni ca /
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 43, 32.1 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi /
MBh, 3, 43, 37.1 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ /
MBh, 3, 44, 1.2 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām /
MBh, 3, 44, 10.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 44, 31.2 cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ //
MBh, 3, 45, 20.2 yataḥ pravavṛte gaṅgā siddhacāraṇasevitā //
MBh, 3, 80, 97.1 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam /
MBh, 3, 80, 116.2 yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 80, 131.1 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
MBh, 3, 81, 3.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MBh, 3, 81, 55.2 āpagā nāma vikhyātā nadī siddhaniṣevitā //
MBh, 3, 81, 97.2 yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ //
MBh, 3, 82, 4.1 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ /
MBh, 3, 82, 41.1 sindhośca prabhavaṃ gatvā siddhagandharvasevitam /
MBh, 3, 82, 51.1 atha sundarikātīrthaṃ prāpya siddhaniṣevitam /
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 99.1 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām /
MBh, 3, 83, 24.1 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā /
MBh, 3, 83, 30.1 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām /
MBh, 3, 83, 67.2 tathā nāgāḥ suparṇāśca siddhāścakracarās tathā //
MBh, 3, 83, 83.2 siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
MBh, 3, 87, 13.2 vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ //
MBh, 3, 88, 26.2 tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ //
MBh, 3, 118, 13.1 sarasvatyāḥ siddhagaṇasya caiva pūṣṇaś ca ye cāpyamarās tathānye /
MBh, 3, 143, 5.1 ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam /
MBh, 3, 145, 8.1 lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ /
MBh, 3, 146, 80.2 vinā siddhagatiṃ vīra gatir atra na vidyate //
MBh, 3, 147, 22.1 siddho vā yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 148, 7.1 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ /
MBh, 3, 153, 20.2 purā sa nāparādhnoti siddhānāṃ brahmavādinām //
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 156, 23.2 gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate //
MBh, 3, 156, 27.1 devadānavasiddhānāṃ tathā vaiśravaṇasya ca /
MBh, 3, 160, 7.2 ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ //
MBh, 3, 166, 22.2 brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe //
MBh, 3, 172, 12.1 tato brahmarṣayaścaiva siddhāścaiva surarṣayaḥ /
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 175, 6.2 devarṣisiddhacaritān apsarogaṇasevitān //
MBh, 3, 219, 49.1 avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam /
MBh, 3, 259, 12.2 siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā //
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 4, 2, 20.45 gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo yathā /
MBh, 4, 51, 13.1 sarvadevanikāyāśca siddhāśca paramarṣayaḥ /
MBh, 5, 62, 22.2 dīpyamānauṣadhigaṇaṃ siddhagandharvasevitam //
MBh, 5, 107, 18.1 atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ /
MBh, 5, 109, 11.1 atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām /
MBh, 5, 119, 5.1 te tu tatraiva rājānaḥ siddhāścāpsarasastathā /
MBh, 5, 149, 29.3 vadanti siddhā rājendra ṛṣayaśca samāgatāḥ //
MBh, 5, 179, 4.1 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā /
MBh, 5, 187, 23.1 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām /
MBh, 6, 7, 4.1 ete vai parvatā rājan siddhacāraṇasevitāḥ /
MBh, 6, 7, 25.1 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ /
MBh, 6, 8, 2.3 uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ //
MBh, 6, 8, 14.2 dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ //
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 10, 55.2 kirātā barbarāḥ siddhā videhāstāmraliṅgakāḥ //
MBh, 6, 12, 7.2 siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ //
MBh, 6, 12, 27.1 tatra gacchanti siddhāśca cāraṇā daivatāni ca /
MBh, 6, 13, 23.1 siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa /
MBh, 6, BhaGī 10, 26.2 gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ //
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 6, 41, 4.2 siddhacāraṇasaṃghāśca samīyuste didṛkṣayā //
MBh, 6, 43, 81.1 tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ /
MBh, 6, 115, 14.2 ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ //
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 57, 21.1 jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam /
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 7, 73, 40.2 siddhacāraṇasaṃghāśca vidur droṇasya karma tat //
MBh, 7, 75, 3.2 siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ //
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 113, 24.2 dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata //
MBh, 7, 118, 38.1 sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ /
MBh, 7, 120, 72.1 praśasyamānau samare siddhacāraṇavātikaiḥ /
MBh, 7, 122, 41.1 pitāmahapurogāśca devāḥ siddhāśca taṃ viduḥ /
MBh, 7, 131, 135.1 taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi /
MBh, 7, 134, 80.2 evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā //
MBh, 7, 135, 39.2 dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ //
MBh, 7, 138, 30.2 gandharvayakṣāsurasiddhasaṃghāḥ samāgamann apsarasaśca sarvāḥ //
MBh, 7, 163, 34.2 ṛṣayaḥ siddhasaṃghāśca vyatiṣṭhanta didṛkṣayā //
MBh, 7, 164, 159.1 tam ete pratinandanti siddhāḥ sainyāśca vismitāḥ /
MBh, 7, 172, 88.1 evaṃ devā yajanto hi siddhāśca paramarṣayaḥ /
MBh, 8, 11, 27.1 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ /
MBh, 8, 11, 32.1 śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ /
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 18, 25.1 tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ /
MBh, 8, 24, 118.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 44, 32.2 vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ //
MBh, 8, 56, 27.2 tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ //
MBh, 8, 59, 5.2 savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā //
MBh, 8, 63, 22.2 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata //
MBh, 8, 64, 1.2 tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ /
MBh, 9, 6, 15.1 adya paśyantu me pārthāḥ siddhāśca saha cāraṇaiḥ /
MBh, 9, 12, 2.2 sādhuvādo mahāñ jajñe siddhāścāsan praharṣitāḥ /
MBh, 9, 17, 34.2 gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye //
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 9, 23, 42.1 uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane /
MBh, 9, 34, 81.2 jānanti siddhā rājendra naṣṭām api sarasvatīm //
MBh, 9, 36, 21.2 piśācāścāmitabalā yatra siddhāḥ sahasraśaḥ //
MBh, 9, 36, 30.3 yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa //
MBh, 9, 36, 63.2 yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ //
MBh, 9, 37, 34.1 purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam /
MBh, 9, 38, 16.2 sarvapāpapraśamanaṃ siddhakṣetram anuttamam //
MBh, 9, 43, 30.1 rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ /
MBh, 9, 43, 32.1 devarṣayaśca siddhāśca bṛhaspatipurogamāḥ /
MBh, 9, 44, 21.2 kāmavīryadharān siddhānmahāpāriṣadān prabhuḥ //
MBh, 9, 47, 1.3 tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā //
MBh, 9, 47, 44.3 siddhadevarṣidayitaṃ nāmnā badarapācanam //
MBh, 9, 49, 25.1 so 'ntarikṣacarān siddhān samapaśyat samāhitān /
MBh, 9, 49, 25.2 jaigīṣavyaṃ ca taiḥ siddhaiḥ pūjyamānam apaśyata //
MBh, 9, 49, 44.1 asito 'pṛcchata tadā siddhāṃl lokeṣu sattamān /
MBh, 9, 49, 46.1 siddhā ūcuḥ /
MBh, 9, 49, 47.1 sa śrutvā vacanaṃ teṣāṃ siddhānāṃ brahmasatriṇām /
MBh, 9, 49, 48.1 tataḥ siddhāsta ūcur hi devalaṃ punar eva ha /
MBh, 9, 49, 49.1 teṣāṃ tad vacanaṃ śrutvā siddhānāṃ devalaḥ punaḥ /
MBh, 9, 53, 14.2 ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ /
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 9, 60, 51.2 siddhāśca mumucur vācaḥ sādhu sādhviti bhārata //
MBh, 10, 7, 40.1 kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ /
MBh, 11, 26, 18.2 kena jñānabalenaivaṃ putra paśyasi siddhavat /
MBh, 12, 37, 3.3 siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ //
MBh, 12, 37, 4.1 siddhāstapovrataparāḥ samāgamya purā vibhum /
MBh, 12, 54, 4.3 ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa //
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 145, 13.2 yakṣagandharvasiddhānāṃ madhye bhrājantam indravat //
MBh, 12, 160, 23.1 bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaśca tapodhanaḥ /
MBh, 12, 175, 19.2 durvijñeyo hyanantatvāt siddhair api na saṃśayaḥ //
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 175, 32.1 siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ /
MBh, 12, 193, 12.2 nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ /
MBh, 12, 193, 14.2 saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa //
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 220, 9.2 gandharvair bhujagendraiśca siddhaiścānyair vṛtaḥ prabhuḥ //
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 253, 49.1 tataḥ siddhasya tapasā tava vipra śakuntakāḥ /
MBh, 12, 263, 38.2 bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata //
MBh, 12, 271, 50.1 saptaiva saṃhāram upaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke /
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 271, 69.2 sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūd vimalāḥ stha sarve //
MBh, 12, 272, 17.1 vimānāgryair mahārāja siddhāśca bharatarṣabha /
MBh, 12, 274, 12.1 tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ /
MBh, 12, 284, 17.1 yakṣarākṣasagandharvāḥ siddhāścānye divaukasaḥ /
MBh, 12, 290, 69.1 taranti munayaḥ siddhā jñānayogena bhārata /
MBh, 12, 290, 71.2 vītarāgān yatīn siddhān vīryayuktāṃstapodhanān //
MBh, 12, 310, 19.2 viśvāvasuśca gandharvaḥ siddhāścāpsarasāṃ gaṇāḥ //
MBh, 12, 314, 3.2 himavantam iyād draṣṭuṃ siddhacāraṇasevitam //
MBh, 12, 326, 19.1 siddhāścaite mahābhāgāḥ purā hyekāntino 'bhavan /
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 12, 327, 18.2 merau girivare ramye siddhacāraṇasevite //
MBh, 12, 331, 45.1 śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām /
MBh, 12, 331, 49.1 nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaśca ye /
MBh, 12, 340, 5.1 surarṣir nārado rājan siddhastrailokyasaṃmataḥ /
MBh, 12, 340, 8.2 jātakautūhalo nityaṃ siddhaścarasi sākṣivat //
MBh, 12, 342, 13.2 kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ //
MBh, 12, 351, 6.3 saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ /
MBh, 13, 10, 7.1 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam /
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 14, 198.1 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān /
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 17, 69.1 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
MBh, 13, 17, 69.1 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 20, 2.3 himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam //
MBh, 13, 26, 57.2 ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ //
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 27, 21.2 kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā //
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 27, 25.1 siddha uvāca /
MBh, 13, 27, 101.3 bahuvidham anuśāsya tathyarūpān gaganatalaṃ dyutimān viveśa siddhaḥ //
MBh, 13, 27, 102.1 śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā /
MBh, 13, 36, 12.2 paryapṛcchat katham ime siddhā iti niśākaram //
MBh, 13, 61, 22.2 brahmalokagatāḥ siddhā nātikrāmanti bhūmidam //
MBh, 13, 65, 37.2 āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim //
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 13, 84, 21.2 lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha /
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 13, 127, 13.1 munayaśca mahābhāgāḥ siddhāścaivordhvaretasaḥ /
MBh, 13, 130, 8.1 yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam /
MBh, 13, 130, 18.2 gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt //
MBh, 13, 133, 46.2 brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā /
MBh, 13, 135, 24.1 ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ /
MBh, 14, 8, 17.1 bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca /
MBh, 14, 15, 30.2 upāsyamāno bahubhiḥ siddhaiścāpi mahātmabhiḥ /
MBh, 14, 16, 21.1 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam /
MBh, 14, 16, 22.2 tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha //
MBh, 14, 17, 6.1 siddha uvāca /
MBh, 14, 17, 31.1 paśyantyevaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā /
MBh, 14, 27, 19.2 sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha //
MBh, 14, 35, 13.2 siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam //
MBh, 14, 90, 36.2 siddhavipranivāsaiśca samantād abhisaṃvṛtaḥ //
MBh, 15, 26, 2.1 dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ /
MBh, 15, 27, 16.2 viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ //
MBh, 15, 31, 20.1 tataścāśramam āgacchat siddhacāraṇasevitam /
MBh, 15, 35, 20.2 dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ //
MBh, 15, 39, 6.2 tathā puṇyajanāścaiva siddhā devarṣayo 'pi ca //
MBh, 16, 5, 22.2 pratyudyayur munayaścāpi siddhā gandharvamukhyāśca sahāpsarobhiḥ //
MBh, 16, 5, 24.2 gandharvāgryair apsarobhir varābhiḥ siddhaiḥ sādhyaiścānataiḥ pūjyamānaḥ //
MBh, 17, 3, 23.1 prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ /
MBh, 17, 3, 33.2 svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān //
MBh, 18, 3, 8.1 sarve tatra samājagmuḥ siddhāśca paramarṣayaḥ /
Rāmāyaṇa
Rām, Bā, 5, 19.1 vimānam iva siddhānāṃ tapasādhigataṃ divi /
Rām, Bā, 14, 4.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Bā, 14, 20.1 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān /
Rām, Bā, 16, 8.1 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ /
Rām, Bā, 28, 2.2 siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ //
Rām, Bā, 30, 14.1 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham /
Rām, Bā, 42, 8.1 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā /
Rām, Bā, 47, 32.2 imam āśramam utsṛjya siddhacāraṇasevite /
Rām, Bā, 50, 23.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
Rām, Bā, 75, 10.1 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ /
Rām, Ay, 49, 4.2 vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam //
Rām, Ay, 64, 24.2 ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt //
Rām, Ay, 89, 9.2 kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm //
Rām, Ay, 89, 13.1 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
Rām, Ay, 104, 2.1 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ /
Rām, Ay, 111, 16.2 arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ //
Rām, Ār, 1, 22.1 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ /
Rām, Ār, 4, 10.1 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ /
Rām, Ār, 10, 87.1 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 10, 90.1 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Ār, 22, 26.2 ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ //
Rām, Ār, 23, 17.1 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ /
Rām, Ār, 24, 14.1 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 33, 15.1 jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam /
Rām, Ār, 52, 10.2 etadanto daśagrīva iti siddhās tadābruvan //
Rām, Ār, 70, 9.1 rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā /
Rām, Ki, 40, 23.1 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam /
Rām, Ki, 40, 27.2 giriḥ puṣpitako nāma siddhacāraṇasevitaḥ //
Rām, Ki, 42, 31.1 taṃ deśaṃ samatikramya āśramaṃ siddhasevitam /
Rām, Ki, 42, 31.2 siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ //
Rām, Ki, 42, 36.2 viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ //
Rām, Ki, 42, 38.1 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca /
Rām, Ki, 42, 49.2 gandharvāḥ kiṃnarāḥ siddhā nāgā vidyādharās tathā /
Rām, Ki, 58, 20.1 evam uktastato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ /
Rām, Su, 1, 26.2 cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare //
Rām, Su, 1, 122.2 praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ //
Rām, Su, 1, 130.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 1, 176.1 āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ /
Rām, Su, 11, 8.1 athavā hriyamāṇāyāḥ pathi siddhaniṣevite /
Rām, Su, 24, 39.1 dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 36, 13.2 tasmin siddhāśrame deśe mandākinyā adūrataḥ //
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Su, 52, 11.2 bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye //
Rām, Su, 56, 43.1 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha /
Rām, Yu, 15, 23.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ //
Rām, Yu, 15, 32.1 tad adbhutaṃ rāghavakarma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ /
Rām, Yu, 47, 61.2 ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ //
Rām, Yu, 81, 33.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 90, 25.2 rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ //
Rām, Yu, 94, 13.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 96, 18.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Utt, 3, 31.1 sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api /
Rām, Utt, 6, 53.1 sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ /
Rām, Utt, 22, 15.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Utt, 32, 64.1 badhyamāne daśagrīve siddhacāraṇadevatāḥ /
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Saundarānanda
SaundĀ, 10, 6.1 tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye /
Vaiśeṣikasūtra
VaiśSū, 9, 28.1 ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ //
Amarakośa
AKośa, 1, 11.2 piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 43.1 guruvṛddharṣisiddhābhiśāpacintānurūpataḥ /
AHS, Utt., 5, 24.1 surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 47.1 siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ /
BKŚS, 4, 120.1 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ /
BKŚS, 9, 23.1 tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha /
BKŚS, 14, 36.2 siddhavidyābhir adyāhaṃ sakhībhir hāsitā yataḥ //
BKŚS, 20, 155.2 anyeṣām api siddhānām īdṛśāny adhikāny api //
BKŚS, 21, 90.2 siddhapravrajitādeśajātabhītir acintayat //
BKŚS, 24, 9.2 vītarāgatayā siddhān atiśete jinān api //
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 25, 108.1 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila /
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 16.3 tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata //
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
Harivaṃśa
HV, 1, 2.2 daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca //
HV, 13, 10.2 yānti yogagatiṃ siddhāḥ punarāvṛttidurlabhām //
HV, 19, 33.2 tato manogatiṃ yāti siddhānāṃ bhuvi durlabhām //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 5.2 udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ //
Kāvyālaṃkāra
KāvyAl, 5, 65.2 bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe //
Kūrmapurāṇa
KūPur, 1, 1, 106.3 dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ //
KūPur, 1, 6, 10.2 astuvañjanalokasthāḥ siddhā brahmarṣayo harim //
KūPur, 1, 6, 19.2 namaḥ siddhāya pūjyāya guṇatrayavibhāvine //
KūPur, 1, 13, 24.2 jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam //
KūPur, 1, 13, 26.2 padmotpalavanopetā siddhāśramavibhūṣitā //
KūPur, 1, 15, 186.1 astuvan munayaḥ siddhā jagur gandharvakiṃnarāḥ /
KūPur, 1, 15, 193.2 tvamīśvaro vedapadeṣu siddhaḥ svayaṃ prabho 'śeṣaviśeṣahīnaḥ //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 16, 43.1 upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
KūPur, 1, 16, 54.2 praṇemur ādityasahasrakalpaṃ ye tatra loke nivasanti siddhāḥ //
KūPur, 1, 16, 64.1 saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ /
KūPur, 1, 24, 12.1 tatrāśramavare ramye siddhāśramavibhūṣite /
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
KūPur, 1, 25, 7.2 siddhā yakṣāśca gandharvāstatra tatra jaganmayam //
KūPur, 1, 25, 28.2 mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam //
KūPur, 1, 30, 10.1 atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā /
KūPur, 1, 30, 23.1 ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi /
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 34, 38.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
KūPur, 1, 34, 40.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
KūPur, 1, 35, 9.2 lokapālāśca siddhāśca pitaro lokasaṃmatāḥ //
KūPur, 1, 35, 10.2 nāgāḥ suparṇāḥ siddhāśca tathā nityaṃ samāsate /
KūPur, 1, 35, 29.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
KūPur, 1, 42, 6.2 yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam //
KūPur, 1, 43, 20.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam //
KūPur, 1, 43, 25.3 ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ //
KūPur, 1, 43, 34.2 ete parvatarājānaḥ siddhagandharvasevitāḥ //
KūPur, 1, 43, 37.1 ityete devagandharvasiddhasaṅghaniṣevitāḥ /
KūPur, 1, 43, 39.1 vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ /
KūPur, 1, 44, 4.1 sa siddhairṛṣigandharvaiḥ pūjyamānaḥ surairapi /
KūPur, 1, 44, 15.2 nāmnā saṃyamanī divyā siddhagandharvasevitā //
KūPur, 1, 44, 20.1 tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ /
KūPur, 1, 46, 2.2 devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate //
KūPur, 1, 46, 12.2 saptāśramāṇi puṇyāni siddhāvāsayutāni tu //
KūPur, 1, 46, 14.1 tatra devarṣayo viprāḥ siddhā brahmarṣayo 'pare /
KūPur, 1, 46, 33.1 adhyāste devagandharvasiddhacāraṇavanditā /
KūPur, 1, 46, 41.3 paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ //
KūPur, 1, 46, 42.2 sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ //
KūPur, 1, 46, 53.1 tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ /
KūPur, 1, 46, 54.1 tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam /
KūPur, 1, 46, 59.1 siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 1, 47, 4.1 tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ /
KūPur, 2, 6, 39.1 gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ /
KūPur, 2, 7, 7.2 vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ //
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
KūPur, 2, 18, 80.1 guhyakā rākṣasāḥ siddhā haranti prasabhaṃ yataḥ /
KūPur, 2, 34, 16.1 anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam /
KūPur, 2, 34, 35.1 samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
KūPur, 2, 34, 38.1 aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
KūPur, 2, 34, 41.2 upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam //
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
KūPur, 2, 36, 5.2 kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham //
KūPur, 2, 36, 23.1 devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
KūPur, 2, 36, 29.1 kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam /
KūPur, 2, 36, 43.3 siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ //
KūPur, 2, 36, 49.1 devadāruvanaṃ puṇyaṃ siddhagandharvasevitam /
KūPur, 2, 37, 2.2 purā dāruvane ramye devasiddhaniṣevite /
KūPur, 2, 37, 36.3 uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham //
KūPur, 2, 39, 69.1 devadānavagandharvāḥ siddhavidyādharāstathā /
KūPur, 2, 39, 74.1 śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam /
KūPur, 2, 40, 13.1 tato gaccheta rājendra siddho yatra janārdanaḥ /
KūPur, 2, 40, 31.2 jamadagniriti khyātaḥ siddho yatra janārdanaḥ //
KūPur, 2, 41, 9.1 siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam /
Liṅgapurāṇa
LiPur, 1, 7, 22.3 tathaiva cordhvakalpeṣu siddhānvaivasvatāntare //
LiPur, 1, 7, 53.2 ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 21, 39.1 namaḥ siddhāya medhyāya iṣṭāyejyāparāya ca /
LiPur, 1, 21, 66.1 siddhasaṃghānugītāya mahābhāgāya vai namaḥ /
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 24, 78.1 siddhakṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam /
LiPur, 1, 24, 87.1 siddhakṣetre mahāpuṇye devadānavapūjite /
LiPur, 1, 24, 88.1 śikhaṇḍino vanaṃ cāpi yatra siddhaniṣevitam /
LiPur, 1, 24, 97.1 devadānavayakṣendrasiddhacāraṇasevitaḥ /
LiPur, 1, 24, 130.1 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā /
LiPur, 1, 24, 133.2 ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 40, 76.2 tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca //
LiPur, 1, 42, 16.1 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ /
LiPur, 1, 43, 21.2 devaiś ca munibhiḥ siddhairgandharvairdānavottamaiḥ //
LiPur, 1, 44, 45.2 munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ //
LiPur, 1, 46, 11.2 vālakhilyāś ca siddhāś ca mitrāvaruṇakau tathā //
LiPur, 1, 48, 20.1 siddhairyakṣaistu sampūrṇaṃ gandharvairmunipuṅgavaiḥ /
LiPur, 1, 48, 26.2 siddheśvaraiś ca bhagavāñchailādiḥ śiṣyasaṃmataḥ //
LiPur, 1, 48, 27.1 sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ /
LiPur, 1, 49, 6.1 ete parvatarājānaḥ siddhacāraṇasevitāḥ /
LiPur, 1, 49, 44.1 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ /
LiPur, 1, 49, 59.1 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ /
LiPur, 1, 49, 61.2 vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe //
LiPur, 1, 49, 62.1 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ /
LiPur, 1, 50, 6.2 saptasthānāni puṇyāni siddhāvāsayutāni ca //
LiPur, 1, 51, 18.2 siddharṣidevagandharvair brahmaṇā ca mahātmanā //
LiPur, 1, 52, 46.2 nīle tu vaiḍūryamaye siddhā brahmarṣayo 'malāḥ //
LiPur, 1, 52, 50.1 siddhairdevaiś ca pitṛbhir dṛṣṭo nityaṃ viśeṣataḥ /
LiPur, 1, 62, 39.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
LiPur, 1, 65, 93.1 siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
LiPur, 1, 70, 157.1 siddhātmāno manuṣyāste gandharvasahadharmiṇaḥ /
LiPur, 1, 70, 159.2 siddhātmāno manuṣyāstu ṛṣideveṣu kṛtsnaśaḥ //
LiPur, 1, 71, 28.1 divyastrībhiḥ susampūrṇaṃ gandharvaiḥ siddhacāraṇaiḥ /
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 72, 64.1 ṣaṇmukho'pi saha siddhacāraṇaiḥ senayā ca girirājasaṃnibhaḥ /
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 72, 74.2 vavṛṣuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 1, 72, 104.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
LiPur, 1, 72, 153.2 ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam //
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 73, 8.1 yakṣā vidyādharāḥ siddhā rākṣasāḥ piśitāśanāḥ /
LiPur, 1, 74, 23.1 siddhavidyādharāhīndrairyakṣadānavakinnaraiḥ /
LiPur, 1, 80, 39.1 kinnaryaḥ kiṃnarāścaiva bhujaṅgāḥ siddhakanyakāḥ /
LiPur, 1, 80, 43.1 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ /
LiPur, 1, 81, 3.2 devairdaityais tathā siddhairgandharvaiḥ siddhacāraṇaiḥ //
LiPur, 1, 81, 3.2 devairdaityais tathā siddhairgandharvaiḥ siddhacāraṇaiḥ //
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 82, 28.1 siddhaiś ca yakṣagandharvairbhūtairbhūtavidhāyakaiḥ /
LiPur, 1, 82, 51.1 mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ /
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
LiPur, 1, 82, 52.1 vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ /
LiPur, 1, 84, 69.1 lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ /
LiPur, 1, 85, 101.2 tasya nāsti samo loke sa siddhaḥ siddhido vaśī //
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
LiPur, 1, 92, 16.2 latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam //
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
LiPur, 1, 92, 39.1 asminsiddhāḥ sadā devi madīyaṃ vratamāsthitāḥ /
LiPur, 1, 92, 44.2 brahmādayo vijānanti ye ca siddhā mumukṣavaḥ //
LiPur, 1, 92, 91.2 siddhānāṃ sthānametaddhi madīyavratadhāriṇām //
LiPur, 1, 92, 93.2 nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
LiPur, 1, 92, 110.1 tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ /
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 95, 34.1 sevitaṃ gaṇagandharvaiḥ siddhairapsarasāṃ gaṇaiḥ /
LiPur, 1, 98, 52.2 mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ //
LiPur, 1, 98, 65.1 yogī yogyo mahāretāḥ siddhaḥ sarvādir agnidaḥ /
LiPur, 1, 102, 20.1 yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ /
LiPur, 1, 102, 24.2 gandharvasiddhairvividhaiḥ kinnaraiś ca suśobhanaiḥ //
LiPur, 1, 102, 58.2 sasarjuḥ puṣpavṛṣṭiṃ ca khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 103, 51.2 sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 106, 16.1 jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām /
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 1, 107, 25.2 saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ //
LiPur, 2, 1, 44.1 jñānayogeśvaraiḥ siddhairviṣṇubhaktaiḥ samāhitaiḥ /
LiPur, 2, 5, 89.1 ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
LiPur, 2, 7, 28.1 sasarjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 2, 10, 36.1 gandharvā devasaṃghāś ca siddhāḥ sādhyāśca cāraṇāḥ /
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
Matsyapurāṇa
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 23, 37.1 dhanurgṛhītvājagavaṃ purārirjagāma bhūteśvarasiddhajuṣṭaḥ /
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 47, 30.3 śālakir nāradaścaiva siddho dhanvantaristathā //
MPur, 89, 10.2 vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ /
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 104, 20.2 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 105, 9.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
MPur, 105, 11.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
MPur, 106, 14.1 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 106, 15.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MPur, 106, 17.2 tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye //
MPur, 106, 50.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
MPur, 110, 12.2 siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam //
MPur, 111, 10.2 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
MPur, 113, 9.1 siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam /
MPur, 113, 18.1 ete parvatarājānaḥ siddhacāraṇasevitāḥ /
MPur, 113, 69.2 kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam //
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 117, 2.2 pakṣiṇāmapi saṃcārairvinā siddhagatiṃ śubhām //
MPur, 119, 36.2 siddhānupūjyaṃ satataṃ saṃtānakusumārcitam //
MPur, 119, 37.2 surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā //
MPur, 121, 16.2 tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam //
MPur, 122, 27.2 eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ //
MPur, 122, 87.1 siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ /
MPur, 124, 105.2 ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire //
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 136, 40.2 sādhayantyapare siddhā yuddhagāndharvamadbhutam //
MPur, 140, 37.1 vidyunmālini nihate siddhacāraṇakiṃnarāḥ /
MPur, 142, 46.1 pramāṇeṣvatha siddhānāmanyeṣāṃ ca pravartate /
MPur, 144, 93.2 tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca //
MPur, 145, 107.0 karṇakaśca ṛṣiḥ siddhastathā pūrvātithiśca yaḥ //
MPur, 153, 161.1 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam /
MPur, 153, 217.2 siddhagandharvasaṃghuṣṭavipulācalamastakam //
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 62.2 tapasyanhimaśailasya kandare siddhasevite //
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 301.2 divyapuṣpalatākīrṇaṃ siddhagandharvasevitam //
MPur, 154, 539.1 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 158, 13.1 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā /
MPur, 159, 39.2 siddhabandibhirudghuṣṭamidaṃ hṛdayadāraṇam //
MPur, 160, 29.2 tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ //
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 163, 74.2 siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam //
MPur, 169, 7.1 ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām /
Meghadūta
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 23.2 tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsambhramāliṅgitāni //
Megh, Pūrvameghaḥ, 59.1 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 8.0 atra draṣṭā siddhaḥ //
PABh zu PāśupSūtra, 1, 21, 14.0 tatra śrotā siddhaḥ //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 20.0 atra mantā siddhaḥ //
PABh zu PāśupSūtra, 1, 21, 26.0 tatra vijñātā siddhaḥ //
PABh zu PāśupSūtra, 1, 21, 29.0 asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ //
PABh zu PāśupSūtra, 1, 22.1, 4.0 tatra jñātā siddhaḥ jñānam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 22.1, 5.0 jñeyaṃ kāryaṃ kāraṇaṃ siddhāś ceti //
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 23, 15.0 āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto vā karoti //
PABh zu PāśupSūtra, 1, 24, 3.0 tatra kāmī siddhaḥ //
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 4.0 asya iti siddhasyety arthaḥ //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 4.0 asya iti siddhāpadeśe //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 31, 10.0 āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 2, 3, 4.0 tad ucyate siddhasādhakapaśūnām //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 20, 6.0 siddho nāma darśanādyaiśvaryaṃ prāptaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Suśrutasaṃhitā
Su, Sū., 6, 25.1 siddhavidyādharavadhūcaraṇālaktakāṅkite /
Su, Cik., 30, 38.2 vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ //
Su, Ka., 4, 21.1 suparṇadevabrahmarṣiyakṣasiddhaniṣevite /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
Varāhapurāṇa
VarPur, 27, 36.2 kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat /
Viṣṇupurāṇa
ViPur, 1, 4, 10.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
ViPur, 1, 4, 28.2 śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
ViPur, 1, 9, 92.1 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ /
ViPur, 1, 17, 7.2 upāsāṃcakrire sarve siddhagandharvapannagāḥ //
ViPur, 1, 17, 8.2 daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ //
ViPur, 1, 17, 86.2 parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ //
ViPur, 1, 19, 67.1 devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ /
ViPur, 2, 2, 22.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam //
ViPur, 2, 2, 44.3 śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ //
ViPur, 2, 4, 63.1 śākastatra mahāvṛkṣaḥ siddhagandharvasevitaḥ /
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 24.1 gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ /
ViPur, 2, 7, 17.1 bhūmisūryāntaraṃ yattu siddhādimunisevitam /
ViPur, 2, 8, 91.1 tatra te vaśinaḥ siddhā vimalā brahmacāriṇaḥ /
ViPur, 3, 11, 33.2 piśācā guhyakāḥ siddhāḥ kūṣmāṇḍāstaravaḥ khagāḥ //
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 17, 22.2 siddhātmaṃstava yadrūpaṃ tasmai siddhātmane namaḥ //
ViPur, 3, 17, 22.2 siddhātmaṃstava yadrūpaṃ tasmai siddhātmane namaḥ //
ViPur, 4, 2, 53.1 kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 5, 3, 29.2 paśyato bhojarājasya stutā siddhairvihāyasā //
ViPur, 5, 18, 42.1 sanandanādyairmunibhiḥ siddhayogairakalmaṣaiḥ /
ViPur, 5, 18, 46.2 saṃstūyamānau gandharvamunisiddhamahoragaiḥ //
ViPur, 5, 23, 34.2 siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ //
ViPur, 5, 29, 9.1 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana /
ViPur, 5, 30, 11.1 devā yakṣāstathā daityā rākṣasāḥ siddhapannagāḥ /
ViPur, 5, 31, 8.3 prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ //
ViPur, 5, 37, 50.2 prayayāvarṇavaṃ siddhaiḥ pūjyamānastathoragaiḥ //
ViPur, 6, 4, 5.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
ViPur, 6, 8, 14.2 yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā //
ViPur, 6, 8, 23.1 yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 3, 45.1, 15.1 anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati //
Śatakatraya
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 10.2 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam //
BhāgPur, 2, 2, 26.2 niryāti siddheśvarajuṣṭadhiṣṇyaṃ yad dvaiparārdhyaṃ tad u pārameṣṭhyam //
BhāgPur, 2, 6, 13.2 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ //
BhāgPur, 2, 6, 43.2 ye vā ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ /
BhāgPur, 2, 10, 37.2 siddhacāraṇagandharvān vidyādhrāsuraguhyakān //
BhāgPur, 3, 4, 9.2 lokān anucaran siddha āsasāda yadṛcchayā //
BhāgPur, 3, 10, 27.2 gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ //
BhāgPur, 3, 20, 44.1 siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat /
BhāgPur, 3, 21, 34.1 nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ /
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 3, 24, 19.1 ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ /
BhāgPur, 3, 27, 30.1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
BhāgPur, 3, 28, 37.1 dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā siddho vipaśyati yato 'dhyagamat svarūpam /
BhāgPur, 3, 32, 12.2 yogeśvaraiḥ kumārādyaiḥ siddhair yogapravartakaiḥ //
BhāgPur, 3, 33, 32.2 srotasāṃ pravarā saumya siddhidā siddhasevitā //
BhāgPur, 3, 33, 34.1 siddhacāraṇagandharvair munibhiś cāpsarogaṇaiḥ /
BhāgPur, 4, 1, 22.1 apsaromunigandharvasiddhavidyādharoragaiḥ /
BhāgPur, 4, 6, 11.2 ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām //
BhāgPur, 4, 6, 34.1 sanandanādyair mahāsiddhaiḥ śāntaiḥ saṃśāntavigraham /
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
BhāgPur, 4, 7, 35.1 siddhā ūcuḥ /
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
BhāgPur, 4, 15, 7.3 mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ //
BhāgPur, 4, 19, 5.1 siddhā vidyādharā daityā dānavā guhyakādayaḥ /
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
BhāgPur, 4, 20, 35.1 devarṣipitṛgandharvasiddhacāraṇapannagāḥ /
BhāgPur, 4, 22, 2.1 tāṃstu siddheśvarānrājā vyomno 'vatarato 'rciṣā /
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 8, 8, 20.2 gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata //
BhāgPur, 10, 3, 6.1 jaguḥ kinnaragandharvās tuṣṭuvuḥ siddhacāraṇāḥ /
BhāgPur, 10, 4, 11.1 siddhacāraṇagandharvairapsaraḥkinnaroragaiḥ /
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 5, 44.1 tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ /
BhāgPur, 11, 6, 3.1 gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ /
BhāgPur, 11, 12, 3.2 gandharvāpsaraso nāgāḥ siddhāś cāraṇaguhyakāḥ //
BhāgPur, 11, 12, 8.2 ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā //
BhāgPur, 11, 13, 36.1 dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato 'dhyagamat svarūpam /
BhāgPur, 11, 14, 5.2 manuṣyāḥ siddhagandharvāḥ savidyādharacāraṇāḥ //
BhāgPur, 11, 15, 23.1 parakāyaṃ viśan siddha ātmānaṃ tatra bhāvayet /
Bhāratamañjarī
BhāMañj, 1, 137.1 kaśyapasya purā yajñe surasiddharṣicāraṇāḥ /
BhāMañj, 1, 218.1 devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ /
BhāMañj, 1, 355.1 so 'bravītsurasiddharṣigandharvanṛpabhogiṣu /
BhāMañj, 1, 897.1 surasiddhadvijātīnāṃ praṇāme tarpaṇe gavām /
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 5, 451.1 vicārya mādhavī tatra surānsiddharṣibhūmipān /
BhāMañj, 6, 136.1 kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ /
BhāMañj, 7, 677.1 svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
BhāMañj, 7, 692.1 ityuktavati dāśārhe siddhavīravadhārditāḥ /
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 13, 1210.2 tiṣṭhanti devāḥ siddhāśca munayaśceti kautukam //
BhāMañj, 13, 1214.1 uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ /
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
BhāMañj, 14, 56.2 siddhaḥ pṛṣṭo 'vadatsarvaṃ vijñāya bhavavibhramam //
BhāMañj, 14, 68.1 ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata /
BhāMañj, 14, 181.1 devarṣisiddhagandharvakiṃnarā maṅgalaṃ jaguḥ /
BhāMañj, 16, 30.2 surasiddharṣigandharvaiḥ pūjyamāne saha śriyā //
Garuḍapurāṇa
GarPur, 1, 1, 18.1 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam /
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
GarPur, 1, 15, 17.2 siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho hṛdīśvaraḥ //
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 28, 4.2 siddho gururnalakūbaraṃ koṇe bhagavataṃ yajet //
GarPur, 1, 31, 22.24 oṃ pūrvasiddhebhyo namaḥ /
GarPur, 1, 34, 43.1 brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
GarPur, 1, 68, 5.1 devānāmatha yakṣāṇāṃ siddhānāṃ pavanāśinām /
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 84, 9.1 siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ /
GarPur, 1, 86, 34.1 siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet /
GarPur, 1, 89, 15.1 namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.1 vedodanvadvibhajanavido vaṃśajaṃ viśvamūrter āhuḥ siddhāḥ kamalavasater aupavāhyaṃ bhavantam /
Hitopadeśa
Hitop, 2, 96.4 brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati //
Hitop, 2, 102.2 siddhānām ayam ādeśaḥ ṛddhiś cittavikāriṇī //
Kathāsaritsāgara
KSS, 1, 1, 17.2 gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ //
KSS, 1, 5, 135.1 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
KSS, 1, 6, 81.2 putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike //
KSS, 1, 8, 4.1 tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ /
KSS, 2, 4, 189.1 tataḥ siddhādicaritaṃ tanmatvādbhutakārakam /
KSS, 3, 4, 177.2 mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā //
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 348.1 siddhakṣetre prayātavyamudayādrau mayā sakhe /
KSS, 3, 4, 351.2 atropari ca nāstyeva siddhadhāmni gatirmama //
KSS, 3, 6, 179.2 siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ //
KSS, 4, 2, 46.1 tatrādhivāse siddhānāṃ candanacchannanirjhare /
KSS, 4, 2, 47.1 atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
KSS, 4, 2, 167.2 tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ //
KSS, 4, 2, 174.2 pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ //
KSS, 4, 2, 175.2 saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ //
Mahācīnatantra
Mahācīnatantra, 7, 7.2 saṃstūyamānam ṛṣibhiḥ siddhakiṃnarasevitam //
Maṇimāhātmya
MaṇiMāh, 1, 37.4 prakhyātaś ca sa siddhajanmajananaiḥ puṇyaiḥ satāṃ gocaraḥ //
Mātṛkābhedatantra
MBhT, 5, 10.2 prajapet sādhakaśreṣṭhas tataḥ siddho bhaved dhruvam //
MBhT, 5, 15.2 tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā //
MBhT, 5, 35.2 tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam //
MBhT, 6, 69.2 punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam //
MBhT, 7, 36.2 sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ //
MBhT, 7, 38.1 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ //
MBhT, 7, 41.2 sa eva siddho lokeśo nirvāṇapadam īhate //
MBhT, 9, 15.2 trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam //
MBhT, 10, 14.1 kevalaṃ balidānena siddho bhavati nānyathā /
MBhT, 10, 22.1 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ /
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 6.1 paśudṛgyogasiddhānāṃ karmavyaktidvayaṃ samam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
Rasahṛdayatantra
RHT, 3, 17.2 siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //
RHT, 5, 36.1 bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /
RHT, 19, 70.2 so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ //
RHT, 19, 76.2 devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ //
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
Rasamañjarī
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
Rasaprakāśasudhākara
RPSudh, 1, 2.2 sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //
Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
RRS, 2, 56.1 daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /
RRS, 3, 4.2 siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //
RRS, 5, 136.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //
RRS, 8, 1.2 paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //
Rasaratnākara
RRĀ, R.kh., 1, 17.2 uktaṃ carpaṭisiddhena svargavaidyakapālike //
RRĀ, R.kh., 1, 19.1 anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /
RRĀ, R.kh., 9, 51.1 siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /
RRĀ, R.kh., 9, 51.1 siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /
RRĀ, R.kh., 10, 38.3 oṃ siddhagurubhyo namaḥ /
RRĀ, Ras.kh., 2, 48.2 divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ //
RRĀ, Ras.kh., 2, 108.2 svayamagniraso nāma siddhānāṃ sumukhāgataḥ //
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 3, 195.2 kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam //
RRĀ, Ras.kh., 3, 204.2 tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato 'rcayet //
RRĀ, Ras.kh., 3, 213.1 tataś cottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā /
RRĀ, Ras.kh., 3, 219.1 āyāti nātra saṃdehastasya siddhasya sammukham /
RRĀ, Ras.kh., 4, 14.2 vajrakāyo bhavetsiddho vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 4, 61.1 brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ /
RRĀ, Ras.kh., 6, 1.2 teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 8, 33.1 tataḥ saṃjāyate siddho jīveccandrārkatārakam /
RRĀ, Ras.kh., 8, 45.1 rudratulyo bhavetsiddhaḥ krīḍate bhuvanatraye /
RRĀ, Ras.kh., 8, 62.1 tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm /
RRĀ, Ras.kh., 8, 97.1 tatphalaṃ bhakṣayetsiddho jīvedyugasahasrakam /
RRĀ, Ras.kh., 8, 119.2 tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ //
RRĀ, Ras.kh., 8, 124.2 kṣaṇāduttiṣṭhate siddho jīvedbrahmadinatrayam //
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
RRĀ, V.kh., 1, 9.1 siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /
RRĀ, V.kh., 1, 13.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RRĀ, V.kh., 1, 66.1 sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
RRĀ, V.kh., 16, 112.2 vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam //
RRĀ, V.kh., 18, 98.1 gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
RRĀ, V.kh., 18, 132.2 rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 54.2 sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
RRĀ, V.kh., 20, 62.2 siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //
RRĀ, V.kh., 20, 75.2 tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 124.2 tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
Rasendracintāmaṇi
RCint, 3, 27.1 adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /
RCint, 3, 28.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //
RCint, 3, 153.2 tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //
RCint, 3, 154.0 itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //
RCint, 6, 16.2 prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ //
RCint, 6, 19.1 siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /
RCint, 8, 11.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //
Rasendracūḍāmaṇi
RCūM, 4, 1.2 paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
Rasendrasārasaṃgraha
RSS, 1, 3.1 siddhayogāśca ye kecitkṛtisādhyā bhavanti hi /
RSS, 1, 42.3 adhaḥpātanamityuktaṃ siddhādyaiḥ sūtakarmaṇi //
RSS, 1, 44.2 tiryakpātanamityuktaṃ siddhairnāgārjunādibhiḥ //
Rasādhyāya
RAdhy, 1, 202.2 sa hi siddharasānāṃ hi dehaloho nibadhyati //
RAdhy, 1, 204.1 devadānavagandharvasiddhaguhyakakhecaraiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
Rasārṇava
RArṇ, 1, 4.3 kulakaulamahākaulasiddhakaulādināśana //
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 3, 10.1 tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ /
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
RArṇ, 7, 58.2 siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //
RArṇ, 10, 5.1 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
RArṇ, 10, 5.1 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
RArṇ, 11, 104.2 sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //
RArṇ, 11, 106.1 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
RArṇ, 11, 107.0 devāśca yatra līyante siddhastatraiva līyate //
RArṇ, 12, 257.2 siddhakanyāśatavṛto yāvat kalpān caturdaśa //
RArṇ, 12, 305.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
RArṇ, 12, 337.2 vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
RArṇ, 13, 9.2 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //
RArṇ, 14, 24.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
RArṇ, 15, 98.0 tattāraṃ jāyate hema siddhayogeśvarīmatam //
RArṇ, 15, 104.3 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 18, 82.1 tadvṛddhyā jāyate siddho divyatejā bhavennaraḥ /
RArṇ, 18, 170.2 devā yatra vilīyante siddhastatraiva līyate //
RArṇ, 18, 226.0 gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ //
RArṇ, 18, 227.2 ramate śatasāhasraṃ siddhakanyāḥ smarāturāḥ //
RArṇ, 18, 228.2 devā yatra vilīyante siddhastatraiva līyate //
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Rājanighaṇṭu
RājNigh, 2, 11.2 siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ //
RājNigh, Kar., 20.1 kṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ /
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
SDS, Rāseśvaradarśana, 12.5 ete'nye bahavaḥ siddhā jīvanmuktāścaranti hi /
Skandapurāṇa
SkPur, 4, 40.1 tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
SkPur, 7, 27.2 bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ //
SkPur, 7, 38.1 tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale /
SkPur, 13, 4.1 devadānavasiddhānāṃ sarvalokanivāsinām /
SkPur, 13, 8.1 praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ /
SkPur, 13, 68.2 devanadyo mahānadyaḥ siddhā munaya eva ca //
SkPur, 22, 12.2 siddhacāraṇasaṃkīrṇamapsarogaṇasevitam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Tantrasāra
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
Tantrāloka
TĀ, 1, 323.2 adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ //
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 2, 48.1 śrīmadūrmimahāśāstre siddhasaṃtānarūpake /
TĀ, 4, 267.1 yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ /
TĀ, 8, 49.1 apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ /
TĀ, 8, 52.1 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
TĀ, 8, 115.2 maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ //
TĀ, 8, 133.1 rocanāñjanabhasmādisiddhāstatraiva raivate /
TĀ, 8, 140.1 dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
TĀ, 8, 150.1 mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ /
TĀ, 8, 314.1 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
TĀ, 8, 354.2 patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ //
TĀ, 8, 372.1 mukuṭavisarendubinduprodgītā lalitasiddharudrau ca /
TĀ, 16, 4.2 asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ //
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
TĀ, 21, 11.2 śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā //
Vetālapañcaviṃśatikā
VetPV, Intro, 26.1 siddhamantrauṣadhaṃ dharmaṃ gṛhachidraṃ ca maithunam /
Vātūlanāthasūtras
VNSūtra, 1, 5.1 siddhayoginīsaṃghaṭṭān mahāmelāpodayaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
VNSūtraV zu VNSūtra, 5.1, 1.0 siddhāś ca yoginyaś ca tāḥ siddhayoginyaḥ viṣayakaraṇeśvarīrūpāḥ //
VNSūtraV zu VNSūtra, 5.1, 1.0 siddhāś ca yoginyaś ca tāḥ siddhayoginyaḥ viṣayakaraṇeśvarīrūpāḥ //
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 2, 141.1 vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ /
ĀK, 1, 2, 171.2 siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ //
ĀK, 1, 2, 238.2 sa pumānsa ca sarvajñaḥ sa siddhaḥ sa ca daivatam //
ĀK, 1, 3, 3.1 pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām /
ĀK, 1, 3, 23.2 śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet //
ĀK, 1, 3, 26.1 evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet /
ĀK, 1, 3, 46.2 bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet //
ĀK, 1, 3, 49.1 bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā /
ĀK, 1, 3, 50.1 siddhaṃ kukkurapādaṃ ca śūrpapādaṃ kaṇairikam /
ĀK, 1, 3, 50.2 siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet //
ĀK, 1, 3, 50.2 siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet //
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 3, 97.1 iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate /
ĀK, 1, 3, 103.1 āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum /
ĀK, 1, 3, 117.1 tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ /
ĀK, 1, 3, 119.1 evaṃ niścitacittasya siddhasya tava yoginaḥ /
ĀK, 1, 3, 123.2 matsamāno'si siddho'si jīvanmukto'si saṃprati //
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
ĀK, 1, 3, 124.2 siddhadīkṣeyamākhyātā śivasāyujyadāyinī //
ĀK, 1, 4, 2.1 tānsiddhasādhakābhyarcye yathāvatkathayāmi te /
ĀK, 1, 5, 13.2 sarvasiddhān namaskṛtya devatāśca viśeṣataḥ //
ĀK, 1, 5, 15.1 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
ĀK, 1, 5, 16.1 devā vai yatra līyante siddhastatraiva līyate /
ĀK, 1, 5, 20.1 tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet /
ĀK, 1, 6, 130.1 devā yatra vilīyante siddhastatraiva līyate //
ĀK, 1, 7, 72.1 devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet /
ĀK, 1, 7, 181.1 navābde siddhatāmeti tato vidyādharo bhavet /
ĀK, 1, 9, 78.1 mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
ĀK, 1, 9, 82.1 avyāhatagatirdhīraḥ siddhasaṃghena vartate /
ĀK, 1, 9, 181.2 māsaṣoḍaśayogena siddho bhavati śāśvataḥ //
ĀK, 1, 9, 186.1 māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ /
ĀK, 1, 9, 193.2 sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ //
ĀK, 1, 11, 16.1 śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
ĀK, 1, 11, 25.2 sajīvo jāyate siddho huṃkāratrayam uccaret //
ĀK, 1, 11, 35.2 kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām //
ĀK, 1, 11, 36.1 upāsate siddhakanyāḥ paraḥ śatasahasrakam /
ĀK, 1, 11, 38.2 pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā //
ĀK, 1, 12, 43.1 prabuddho'sau bhavetsiddho jīved ā candrabhāskaram /
ĀK, 1, 12, 50.2 saptāhājjāyate siddho jarāmaraṇavarjitaḥ //
ĀK, 1, 12, 54.1 na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
ĀK, 1, 12, 74.2 divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale //
ĀK, 1, 12, 79.2 divyo bhavati siddho'yaṃ valīpalitamṛtyujit //
ĀK, 1, 12, 130.1 tasya pānena siddho'yamamaratvaṃ labheta ca /
ĀK, 1, 12, 135.2 tatsevayā bhavetsiddho rudratulyo mahābalaḥ //
ĀK, 1, 12, 147.2 viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī //
ĀK, 1, 12, 168.1 jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ĀK, 1, 12, 197.2 śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ //
ĀK, 1, 12, 199.1 ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ /
ĀK, 1, 13, 4.2 siddhavidyādharastrībhiḥ kinnaryapsarasāṃ gaṇaiḥ //
ĀK, 1, 13, 33.2 evamabdaprayogeṇa siddho bhavati śāmbhavi //
ĀK, 1, 14, 2.3 siddhakinnaraguhyendrapiśācoragarākṣasaiḥ //
ĀK, 1, 15, 40.2 daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam //
ĀK, 1, 15, 53.2 saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet //
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 15, 101.2 jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ //
ĀK, 1, 15, 293.1 mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā /
ĀK, 1, 15, 317.1 siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
ĀK, 1, 15, 342.2 siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā //
ĀK, 1, 15, 395.1 vajrakāyaśca siddho'sau jīvedācandratārakam /
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 15, 540.1 pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn /
ĀK, 1, 15, 540.2 yoginīśca kumārīśca bālakān siddhasantatim //
ĀK, 1, 15, 565.1 punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam /
ĀK, 1, 15, 572.1 gurvagnidvijasiddhānāṃ cetāṃsi parimodayan /
ĀK, 1, 16, 17.1 vatsarājjāyate siddho valīpalitavarjitaḥ /
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 16, 113.2 sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi //
ĀK, 1, 20, 50.1 teṣu mukhyāsane dve ca siddhapadmāsane smṛte /
ĀK, 1, 20, 192.1 sa eva siddhaḥ śuddhaśca mama tulyo varānane /
ĀK, 1, 21, 73.1 tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa /
ĀK, 1, 21, 82.2 yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ //
ĀK, 1, 21, 105.1 siddhair yukto nirātaṅko nirapāyo nirañjanaḥ /
ĀK, 1, 23, 413.1 rasarūpā mahāghorā sā siddhānāṃ tu vedinī /
ĀK, 1, 23, 464.2 siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa //
ĀK, 1, 23, 506.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
ĀK, 1, 23, 536.2 vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ //
ĀK, 1, 23, 591.1 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam /
ĀK, 1, 23, 618.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
ĀK, 1, 23, 630.2 vajrabandho bhavetsiddho devadānavadurjayaḥ //
ĀK, 1, 23, 631.1 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān /
ĀK, 1, 25, 3.2 rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //
ĀK, 1, 26, 111.2 mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam //
ĀK, 2, 5, 48.2 siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam //
ĀK, 2, 5, 48.2 siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam //
ĀK, 2, 8, 90.1 tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ /
Āryāsaptaśatī
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 158.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ /
Abhinavacintāmaṇi
ACint, 1, 9.2 āsuraḥ śastradāhāḍhyaḥ siddhavaidyas tu māntrikaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 13.2 ṣaṇmāsam abhyased yo hi sa siddho nātra saṃśayaḥ //
GherS, 3, 36.2 sa siddhaḥ sarvalokeṣu pralaye 'pi na sīdati //
GherS, 3, 71.2 mṛtyuṃjayaḥ svayaṃ so 'pi sa siddho vicared bhuvi //
GherS, 3, 94.2 vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 6.2 vaivāhiko nāma giriḥ sarvasiddhaniṣevitaḥ //
GokPurS, 3, 4.2 devagandharvasiddhādyaiḥ puṇyais tīrthaiḥ samanvitaḥ //
GokPurS, 4, 3.2 śaṅkhatīrthaṃ siddhakuṇḍamiti tīrthāni pañca vai //
GokPurS, 4, 43.1 etasminn antare tatra kaścit siddhavaro 'bhyagāt /
GokPurS, 4, 44.1 jñātvātha kāraṇaṃ siddhaḥ so 'bravīj jñānacakṣuṣā /
GokPurS, 4, 44.2 siddha uvāca /
GokPurS, 4, 53.1 tataḥ sarve 'pi jahṛṣuḥ siddhaś cāgād yathāgatam /
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
GokPurS, 9, 79.2 śleṣmātakam iti śreṣṭhaṃ sarvasiddhaniṣevitam //
GokPurS, 10, 76.1 gandharvāṇāṃ tathānyeṣāṃ siddhānāṃ marutām api /
GokPurS, 11, 76.2 nadīnadaiḥ sarvatīrthaiḥ siddhaiḥ suragaṇaiḥ saha //
GokPurS, 12, 6.1 siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum /
GokPurS, 12, 7.1 siddha uvāca /
GokPurS, 12, 7.4 atraiva vasa siddha tvaṃ rakṣan prācīṃ diśaṃ sadā //
GokPurS, 12, 8.1 siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet /
GokPurS, 12, 15.2 vṛṣārūḍhaḥ sa ca yayau gokarṇaṃ siddhasevitam //
GokPurS, 12, 57.1 tad āśritya purā sarve siddhāḥ siddhim upāgatāḥ /
Gorakṣaśataka
GorŚ, 1, 18.2 tanmadhye procyate yoniḥ kāmākṣā siddhavanditā //
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
GorŚ, 1, 66.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
Haribhaktivilāsa
HBhVil, 1, 26.2 puraścaraṇakṛtyāni mantraṃ siddhasya lakṣaṇam //
HBhVil, 1, 46.1 niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ /
HBhVil, 1, 134.1 devadānavagandharvāḥ siddhavidyādharādayaḥ /
HBhVil, 2, 247.2 candrasūryagrahe tīrthe siddhakṣetre śivālaye /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 5, 202.3 savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca /
HBhVil, 5, 214.1 siddhagandharvayakṣaiś ca apsarobhir vihaṅgamaiḥ /
HBhVil, 5, 216.2 dakṣeṇa śaunakātribhyāṃ siddhena kapilena ca //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 9.1 ityādayo mahāsiddhā haṭhayogaprabhāvataḥ /
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
HYP, Prathama upadeśaḥ, 40.2 mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ //
HYP, Prathama upadeśaḥ, 58.2 gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ //
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Dvitīya upadeśaḥ, 30.1 mukhān nirgamayec caiṣā netiḥ siddhair nigadyate /
HYP, Dvitīya upadeśaḥ, 34.1 natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate /
HYP, Tṛtīya upadeshaḥ, 8.2 vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api //
HYP, Tṛtīya upadeshaḥ, 41.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
Janmamaraṇavicāra
JanMVic, 1, 174.1 siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 5, 36.2, 7.0 tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
MuA zu RHT, 19, 77.2, 5.0 kiṃbhūtaḥ pradhānasiddhaiḥ nityanāthādibhiḥ kalitaḥ racitaḥ //
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 7.2 yakṣagandharvasiddhaiś ca nṛtyagītair alaṃkṛtam //
Rasakāmadhenu
RKDh, 1, 1, 150.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RKDh, 1, 1, 250.2 haṭhamudreti vikhyātā sarvasiddhair namaskṛtā //
RKDh, 1, 1, 252.2 haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā //
Rasataraṅgiṇī
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.1 sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.2 pūjyā suraiśca siddhaiśca tasmādeṣā mahārṇavā //
SkPur (Rkh), Revākhaṇḍa, 10, 29.2 gacchāmo narmadātīraṃ bahusiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 10, 31.1 māheśvarairbhāgavataiḥ sāṃkhyaiḥ siddhaiḥ susevitām /
SkPur (Rkh), Revākhaṇḍa, 11, 45.1 devarṣisiddhagandharvasamavāye śivālaye /
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 15, 26.2 vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata //
SkPur (Rkh), Revākhaṇḍa, 19, 61.1 aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam /
SkPur (Rkh), Revākhaṇḍa, 21, 11.1 siddhavidyādharā bhūtagandharvāḥ sthānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 21, 41.1 krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 59.1 tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 26, 1.3 tatkathaṃ tu bhavetpuṇyam ṛṣisiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 28, 15.2 mahoragapiśācāṃśca siddhavidyādharāṃstathā //
SkPur (Rkh), Revākhaṇḍa, 28, 89.2 jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa //
SkPur (Rkh), Revākhaṇḍa, 28, 108.1 daivataiśca mahābhāgaiḥ siddhavidyādharādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 22.1 tatra cānye surāḥ siddhā yakṣagandharvakiṃnarāḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 1.3 yatra siddho mahābhāga tapastaptvā dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 2.2 ko 'sau dvijavaraśreṣṭhaḥ siddhastatra mahāmune /
SkPur (Rkh), Revākhaṇḍa, 32, 1.3 yatra siddho mahābhāgaścitrasenasuto balī //
SkPur (Rkh), Revākhaṇḍa, 32, 2.2 ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 1.3 yatra siddho mahādevo guhāvāsī samārbudam //
SkPur (Rkh), Revākhaṇḍa, 39, 19.2 vandyamānā suraiḥ siddhair ājagāma dharātalam //
SkPur (Rkh), Revākhaṇḍa, 40, 1.3 yatra siddho mahābhāgo daityo lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 2.2 yo 'sau siddho mahābhāga tatra tīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 1.3 yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 41, 28.1 sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte /
SkPur (Rkh), Revākhaṇḍa, 42, 1.3 yatra siddho mahāyogī pippalādo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 2.3 māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 32.1 pūjyamāno gaṇaiḥ sarvaiḥ siddhair nāgair maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 67, 38.2 devadānavasiddhānāṃ gandharvoragarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 80, 1.3 yatra siddho mahānandī tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 80, 7.2 gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 83.1 arcanātsiddhaliṅgasya dhyānayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 107.2 jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare //
SkPur (Rkh), Revākhaṇḍa, 97, 152.1 ṣaḍguṇair jāyate vāgmī siddhastaddviguṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 97, 178.1 yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 88.3 tena devāḥ praśaṃsanti siddhāśca ṛṣayo 'malāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 20.2 tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 1.3 yatra siddho mahābhāgo bhṛguḥ paramakopanaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 1.3 yatra siddhā mahānāgā bhaye jāte tato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 133, 2.2 yatra siddhā mahāprājñā lokapālā mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 1.3 yatra siddho mahābhāgo devarājaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 1.3 yatra siddhā mahābhāgā nandā devī varapradā //
SkPur (Rkh), Revākhaṇḍa, 156, 7.1 gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 2.2 yatra siddhā mahābhāgā ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 1.3 yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 165, 1.3 tīrthaṃ paraṃ mahārāja siddhaiḥ kṛtamiti prabho //
SkPur (Rkh), Revākhaṇḍa, 165, 6.2 purā siddhā mahābhāgāḥ kapilādyā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 44.1 te 'pi yānti vimānena siddhacāraṇasevitāḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 5.2 pūjyamānaḥ suraiḥ siddhais tiṣṭhate brahmavādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 14.1 samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 186, 14.2 cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā //
SkPur (Rkh), Revākhaṇḍa, 187, 4.1 devarṣimunisiddheṣu viśvāsaparameṣu ca /
SkPur (Rkh), Revākhaṇḍa, 193, 9.2 yakṣagandharvasiddhāśca piśācoragakinnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 26.2 jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 1.3 yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 203, 1.3 yatra siddhā mahābhāgāḥ koṭisaṃkhyā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 10.1 tatra vidyādharaiḥ siddhairvimānavaramāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 207, 7.1 tatra vidyādharaiḥ siddhair vimānavaramāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 54.2 yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 5.2 siddhā mṛtāḥ padaṃ yānti pitṛlokaṃ dhruvaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 224, 2.1 tatra devāḥ sagandharvā ṛṣayaḥ siddhacāraṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 7.2 siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam //
SkPur (Rkh), Revākhaṇḍa, 231, 12.2 koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 44.2 sarvasiddhagaṇādhīśo devahūtigatipradaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.9 anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet /
UḍḍT, 10, 6.4 lakṣajāpe kṛte siddho datte sāgaraceṭakaḥ //
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
Yogaratnākara
YRā, Dh., 235.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyunāśanaḥ //
YRā, Dh., 281.2 kṣudbodhajanakaścaiva siddhanāgeśvaroditam //