Occurrences

Mahābhārata
Liṅgapurāṇa
Garuḍapurāṇa
Hitopadeśa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 27, 21.2 kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā //
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 14, 16, 21.1 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam /
Liṅgapurāṇa
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
Garuḍapurāṇa
GarPur, 1, 34, 43.1 brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
Hitopadeśa
Hitop, 2, 96.4 brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati //
Ānandakanda
ĀK, 1, 3, 49.1 bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā /
ĀK, 1, 3, 50.1 siddhaṃ kukkurapādaṃ ca śūrpapādaṃ kaṇairikam /
ĀK, 1, 3, 50.2 siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet //
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
ĀK, 1, 5, 20.1 tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 80, 7.2 gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ //