Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Indr., 12, 75.2 jīvañjīvakasiddhārthasārasapriyavādinām //
Lalitavistara
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
LalVis, 12, 82.10 anye tadavocan siddhārthena kila kumāreṇa paitāmahadhanurāropitaṃ tasyāyaṃ śabda iti /
Mahābhārata
MBh, 1, 57, 68.61 siddhārthayavakalkaiśca snātaṃ sarvauṣadhair api /
MBh, 1, 61, 55.1 nandikaḥ karṇaveṣṭaśca siddhārthaḥ kīṭakastathā /
MBh, 9, 44, 59.2 dhūmraḥ śvetaḥ kaliṅgaśca siddhārtho varadastathā //
MBh, 13, 17, 108.1 siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ /
MBh, 13, 17, 149.1 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ /
Rāmāyaṇa
Rām, Bā, 7, 2.1 dhṛṣṭir jayanto vijayaḥ siddhārtho 'rthasādhakaḥ /
Rām, Ay, 32, 14.1 tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ /
Rām, Ay, 32, 21.1 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ /
Rām, Ay, 62, 5.1 ehi siddhārtha vijaya jayantāśokanandana /
Agnipurāṇa
AgniPur, 6, 4.1 sṛṣṭirjayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ /
Amarakośa
AKośa, 2, 604.2 siddhārthas tveṣa dhavalo godhūmaḥ sumanaḥ samau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 23.1 hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ /
AHS, Śār., 6, 36.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
AHS, Cikitsitasthāna, 15, 75.1 upanāhyaṃ sasiddhārthakiṇvair bījaiśca mūlakāt /
AHS, Utt., 3, 48.2 pūtidaśāṅgasiddhārthavacābhallātadīpyakaiḥ //
AHS, Utt., 5, 20.1 natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṃhīniśāyuglatārohiṇī /
AHS, Utt., 20, 16.1 vārtākabījaṃ trivṛtā siddhārthaḥ pūtimatsyakaḥ /
AHS, Utt., 22, 81.2 phalatrayadvīpikirātatiktayaṣṭyāhvasiddhārthakaṭutrikāṇi /
Kumārasaṃbhava
KumSaṃ, 7, 7.1 sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam /
Liṅgapurāṇa
LiPur, 1, 27, 15.2 ājyasiddhārthapuṣpāṇi bhasitaṃ cārghyapātrake //
LiPur, 1, 65, 133.1 siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ /
Suśrutasaṃhitā
Su, Utt., 12, 48.1 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ /
Su, Utt., 61, 31.1 suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 38.2 samudravijayaścāśvasenaḥ siddhārtha eva ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 143.2 elā pāṭhā jājī kaṭvaṅgaphalājamodasiddhārthavacāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 58.2 siddhārthākṣatadadhyambudūrvāpuṣpaphalāni ca //
Garuḍapurāṇa
GarPur, 1, 48, 95.1 ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet /
GarPur, 1, 66, 13.2 piṅgalaḥ kālasiddhārthau raudrirvai durmatistathā //
GarPur, 1, 169, 9.2 atasī pittalā jñeyā siddhārthaḥ kaphavātajit //
Rasahṛdayatantra
RHT, 19, 41.2 ardhā ca lakṣavedhinaḥ siddhārthaḥ koṭivedhinaḥ sūtāt //
Rasaratnasamuccaya
RRS, 10, 71.2 kaṭuvārttākasiddhārthasomarājīvibhītajam //
RRS, 11, 2.1 ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
RRS, 11, 2.2 ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 46.1 siddhārthadvayamānena mūrchitas tāpyabhasmanā /
RCūM, 16, 47.1 baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /
Rasādhyāya
RAdhy, 1, 124.1 maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /
Rasārṇava
RArṇ, 10, 33.1 ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /
RArṇ, 10, 33.2 ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
RArṇ, 11, 188.1 kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /
Rājanighaṇṭu
RājNigh, Āmr, 119.1 nadīvaṭo yajñavṛkṣaḥ siddhārtho vaṭako vaṭī /
RājNigh, Śālyādivarga, 124.1 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
Haribhaktivilāsa
HBhVil, 5, 42.2 kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 8.3 kaṭuvātārisiddhārthasomarājīvibhītajam //
MuA zu RHT, 5, 7.2, 5.3 kaṭuvātārisiddhārthasomarājīvibhītajam /
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
Rasakāmadhenu
RKDh, 1, 2, 62.1 ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
RKDh, 1, 2, 62.2 ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 193.2 sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 13.2 siddhārthataile niḥkṣipya kajjalaṃ naramastake //
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /