Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 49, 10.1 siddhārthāśca surāḥ sarve prāpyāmṛtam anuttamam /
MBh, 2, 42, 51.2 siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi //
MBh, 3, 181, 14.2 alpabādhā nirātaṅkāḥ siddhārthā nirupadravāḥ //
MBh, 3, 226, 19.2 abhivīkṣeta siddhārtho valkalājinavāsasam //
MBh, 3, 281, 55.2 arogas tava neyaś ca siddhārthaś ca bhaviṣyati //
MBh, 5, 88, 98.1 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān /
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 158, 24.2 sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ //
MBh, 5, 193, 55.1 drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā /
MBh, 6, 13, 48.2 śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ /
MBh, 9, 28, 17.1 muditān sarvasiddhārthānnardamānān samantataḥ /
MBh, 12, 29, 50.2 arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati //
MBh, 12, 29, 133.1 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ /
MBh, 12, 101, 2.4 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ //
MBh, 12, 106, 21.2 tato gacchatvasiddhārthaḥ pīḍyamāno mahājanam //
MBh, 12, 161, 26.2 tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam //
MBh, 12, 173, 11.1 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ /
MBh, 12, 224, 24.1 arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ /
MBh, 12, 316, 36.2 arthārtham anusāryante siddhārthastu vimucyate //
MBh, 13, 17, 108.1 siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ /
MBh, 13, 110, 31.2 tatra tatra ca siddhārtho devakanyābhir uhyate //
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //