Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Ratnadīpikā
Āyurvedadīpikā
Sātvatatantra

Arthaśāstra
ArthaŚ, 14, 3, 46.2 sukhaṃ svapantu siddhārthā yam arthaṃ mārgayāmahe /
Carakasaṃhitā
Ca, Indr., 12, 77.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
Ca, Cik., 1, 60.1 kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ /
Ca, Cik., 1, 4, 62.2 vartate yaḥ sa siddhārthaḥ sukham atyantam aśnute //
Ca, Cik., 2, 3, 21.1 kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ /
Ca, Cik., 2, 3, 30.1 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya /
Mahābhārata
MBh, 1, 49, 10.1 siddhārthāśca surāḥ sarve prāpyāmṛtam anuttamam /
MBh, 2, 42, 51.2 siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi //
MBh, 3, 181, 14.2 alpabādhā nirātaṅkāḥ siddhārthā nirupadravāḥ //
MBh, 3, 226, 19.2 abhivīkṣeta siddhārtho valkalājinavāsasam //
MBh, 3, 281, 55.2 arogas tava neyaś ca siddhārthaś ca bhaviṣyati //
MBh, 5, 88, 98.1 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān /
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 158, 24.2 sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ //
MBh, 5, 193, 55.1 drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā /
MBh, 6, 13, 48.2 śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ /
MBh, 9, 28, 17.1 muditān sarvasiddhārthānnardamānān samantataḥ /
MBh, 12, 29, 50.2 arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati //
MBh, 12, 29, 133.1 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ /
MBh, 12, 101, 2.4 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ //
MBh, 12, 106, 21.2 tato gacchatvasiddhārthaḥ pīḍyamāno mahājanam //
MBh, 12, 161, 26.2 tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam //
MBh, 12, 173, 11.1 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ /
MBh, 12, 224, 24.1 arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ /
MBh, 12, 316, 36.2 arthārtham anusāryante siddhārthastu vimucyate //
MBh, 13, 17, 108.1 siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ /
MBh, 13, 110, 31.2 tatra tatra ca siddhārtho devakanyābhir uhyate //
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //
Manusmṛti
ManuS, 1, 83.1 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
Rāmāyaṇa
Rām, Bā, 40, 4.2 siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ //
Rām, Ay, 11, 2.1 anartharūpā siddhārthā abhītā bhayadarśinī /
Rām, Ay, 22, 15.1 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām /
Rām, Ay, 22, 16.2 avadat putra siddhārtho gaccha rāma yathāsukham //
Rām, Ay, 22, 17.1 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam /
Rām, Ay, 35, 22.1 aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam /
Rām, Ay, 45, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 52, 8.1 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau /
Rām, Ay, 61, 14.1 nārājake janapade siddhārthā vyavahāriṇaḥ /
Rām, Ay, 66, 31.1 siddhārthās tu narā rāmam āgataṃ sītayā saha /
Rām, Ay, 80, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 82, 18.1 siddhārthā khalu vaidehī patiṃ yānugatā vanam /
Rām, Ay, 94, 52.2 caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi //
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ār, 17, 10.1 samṛddhārthasya siddhārthā muditāmalavarṇinī /
Rām, Ār, 47, 13.1 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam /
Rām, Ār, 56, 8.1 saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī /
Rām, Ki, 18, 54.2 kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ //
Rām, Ki, 28, 3.1 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā /
Rām, Ki, 39, 62.2 siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm //
Rām, Ki, 63, 18.2 ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam //
Rām, Su, 22, 4.2 rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite //
Rām, Yu, 24, 30.2 ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite //
Rām, Yu, 101, 4.2 kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ //
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 113, 7.2 siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 25.2 guggulvagurusiddhārthahiṅgusarjarasānvitaiḥ //
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 5, 42.2 hiṅgvindrayavasiddhārthalaśunāmalakīphalam //
Daśakumāracarita
DKCar, 2, 2, 60.1 siddhārthā cāsmi tvatprasādāt iti //
Liṅgapurāṇa
LiPur, 1, 65, 167.2 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ //
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 72.2 kapotakān kapotīṃ ca siddhārthaḥ prayayau gṛham //
Kathāsaritsāgara
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
Ratnadīpikā
Ratnadīpikā, 3, 15.2 ekadvitricatuḥpañcasiddhasiddhārthamānataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ /