Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Ayurvedarasāyana
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 12, 16.1 śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara /
Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Vim., 8, 37.2 sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti /
Ca, Vim., 8, 37.2 sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 37.7 iti caturvidhaḥ siddhāntaḥ //
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Mahābhārata
MBh, 1, 64, 37.1 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ /
MBh, 12, 228, 30.2 dvāvātmānau ca vedeṣu siddhānteṣvapyudāhṛtau //
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 1, 26.0 tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ //
NyāSū, 1, 1, 28.0 sarvatantrāviruddhaḥ tantre adhikṛtaḥ arthaḥ sarvatantrasiddhāntaḥ //
NyāSū, 1, 1, 29.0 samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //
NyāSū, 1, 1, 30.0 yatsiddhau anyaprakaraṇasiddhiḥ saḥ adhikaraṇasiddhāntaḥ //
NyāSū, 1, 1, 31.0 aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇam abhyupagamasiddhāntaḥ //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
NyāSū, 1, 2, 6.0 siddhāntam abhyupetya tadvirodhī viruddhaḥ //
NyāSū, 5, 2, 24.0 siddhāntam abhyupetyāniyamāt kathāprasaṅgaḥ apasiddhāntaḥ //
Amarakośa
AKośa, 1, 163.1 samau siddhāntarāddhāntau bhrāntir mithyāmatir bhramaḥ /
AKośa, 2, 481.1 tāntriko jñātasiddhāntaḥ satrī gṛhapatiḥ samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 71.1 api cākālamaraṇaṃ sarvasiddhāntaniścitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 164.2 guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām //
BKŚS, 18, 477.1 aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ /
BKŚS, 21, 42.2 sarvatantrāviruddhena siddhāntenaiva bādhyase //
Kāvyālaṃkāra
KāvyAl, 5, 13.1 tadarthahetusiddhāntasarvāgamavirodhinī /
KāvyAl, 5, 17.1 svasiddhāntavirodhitvādvijñeyā tadvirodhinī /
Laṅkāvatārasūtra
LAS, 2, 52.1 siddhāntaste katividho dṛṣṭiścāpi kathaṃvidhā /
LAS, 2, 69.2 dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham //
LAS, 2, 94.1 siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham /
LAS, 2, 97.2 siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me //
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 173.4 na ca siddhāntaviśeṣāntaram /
Liṅgapurāṇa
LiPur, 1, 65, 133.1 siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ /
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
Nāṭyaśāstra
NāṭŚ, 6, 12.2 dhātvarthahetusaṃyuktaṃ nānāsiddhāntasādhitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 20.0 iha iti svasiddhāntanirdeśaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Su, Utt., 22, 19.1 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu /
Sāṃkhyakārikā
SāṃKār, 1, 71.2 saṃkṣiptam āryamatinā samyag vijñāya siddhāntam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 2.1 anubhayarūpatve viruddhadharmādhyāsaḥ svasiddhāntaviruddhānekāntavādābhyupagamaḥ vyastapakṣadvayodbhāvitadoṣaprasaṅgaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
Tantrasāra
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
Tantrāloka
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 11, 87.2 siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate //
TĀ, 11, 95.1 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
Āryāsaptaśatī
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 7.2, 1.0 munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham //
ĀVDīp zu Ca, Sū., 26, 9.3, 1.0 siddhāntaṃ punarvasuvacanenāha ṣaḍ evetyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
Haribhaktivilāsa
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 18.2 siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 3.1 tatrāyaṃ siddhāntaḥ //
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 68, 5.1 pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ /