Occurrences

Buddhacarita
Carakasaṃhitā
Nyāyasūtra
Amarakośa
Laṅkāvatārasūtra
Suśrutasaṃhitā
Mṛgendraṭīkā
Tantrāloka
Āyurvedadīpikā
Paraśurāmakalpasūtra

Buddhacarita
BCar, 12, 16.1 śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara /
Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Vim., 8, 37.2 sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti /
Ca, Vim., 8, 37.2 sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 37.7 iti caturvidhaḥ siddhāntaḥ //
Nyāyasūtra
NyāSū, 1, 1, 26.0 tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ //
NyāSū, 1, 1, 28.0 sarvatantrāviruddhaḥ tantre adhikṛtaḥ arthaḥ sarvatantrasiddhāntaḥ //
NyāSū, 1, 1, 29.0 samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //
NyāSū, 1, 1, 30.0 yatsiddhau anyaprakaraṇasiddhiḥ saḥ adhikaraṇasiddhāntaḥ //
NyāSū, 1, 1, 31.0 aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇam abhyupagamasiddhāntaḥ //
Amarakośa
AKośa, 2, 481.1 tāntriko jñātasiddhāntaḥ satrī gṛhapatiḥ samau /
Laṅkāvatārasūtra
LAS, 2, 52.1 siddhāntaste katividho dṛṣṭiścāpi kathaṃvidhā /
LAS, 2, 69.2 dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham //
LAS, 2, 94.1 siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham /
Suśrutasaṃhitā
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
Tantrāloka
TĀ, 11, 95.1 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 3.1 tatrāyaṃ siddhāntaḥ //