Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 3, 2.3 bhogena siddhim āpnoti bhogena mokṣam āpnuyāt //
MBhT, 3, 10.2 mantrasiddhir bhavet tasya jñānasiddhir na cānyathā //
MBhT, 3, 10.2 mantrasiddhir bhavet tasya jñānasiddhir na cānyathā //
MBhT, 3, 11.2 yogasiddhir bhavet tasya cāṣṭasiddhir bhaviṣyati //
MBhT, 3, 11.2 yogasiddhir bhavet tasya cāṣṭasiddhir bhaviṣyati //
MBhT, 3, 28.1 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ /
MBhT, 3, 28.2 jñānahome mokṣasiddhir labhate nātra saṃśayaḥ //
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 4, 13.2 aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ /
MBhT, 5, 39.3 mantrasiddhir bhavet tasya jāyate cirajīvitā //
MBhT, 6, 17.1 dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam /
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 33.2 icchāsiddhir bhavet tasya sarvasiddhir na cānyathā //
MBhT, 6, 33.2 icchāsiddhir bhavet tasya sarvasiddhir na cānyathā //
MBhT, 6, 41.1 suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet /
MBhT, 6, 50.1 tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā /
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 7, 23.2 sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ //
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 10, 4.1 gurvādibhāvanād devi bhāvasiddhiḥ prajāyate /
MBhT, 10, 12.2 sa eva siddhim āpnoti phalaṃ samyak priyaṃvade //
MBhT, 10, 15.2 anyathā naiva siddhiḥ syād ā janma pūjanād api //
MBhT, 12, 5.1 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk /
MBhT, 12, 14.2 pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet //
MBhT, 12, 16.1 sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam /
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 12, 19.1 vālukāyāṃ kāmyasiddhir gomaye ripuhiṃsanam /
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
MBhT, 12, 51.3 yadi bhaktir bhaved devi tasya siddhir adūrataḥ //
MBhT, 13, 4.1 akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā /
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
MBhT, 13, 18.1 kampane yo japen mantraṃ yadi siddhiṃ prayacchati /
MBhT, 14, 38.2 ekasya pūjanād devi mahāsiddhīśvaro bhavet //