Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 5.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 1, 66.1 saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ /
RRS, 1, 74.2 so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ //
RRS, 1, 75.1 trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
RRS, 1, 76.2 āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati //
RRS, 1, 78.2 dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ //
RRS, 2, 60.1 dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 2, 145.2 dehalohamayī siddhirdāsī tasya na saṃśayaḥ //
RRS, 4, 7.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RRS, 4, 8.2 surakṣyāṇi sujātīni ratnānyuktāni siddhaye //
RRS, 5, 140.2 abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 6, 6.3 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye //
RRS, 6, 10.2 tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRS, 6, 31.2 kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRS, 6, 55.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 6, 59.1 nāsau siddhimavāpnoti yatnakoṭiśatairapi /
RRS, 8, 9.2 bhavet pātanapiṣṭī sā rasasyottamasiddhidā //
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //