Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 10, 5.2 dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ //
MPur, 11, 43.1 atha digjayasiddhyartham ilaḥ prāyānmahīm imām /
MPur, 13, 6.1 siddhiṃ prayānti yogena punarāvṛttidurlabhām /
MPur, 13, 25.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ /
MPur, 13, 62.2 vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām //
MPur, 21, 4.2 yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ //
MPur, 21, 10.2 vṛddho'pi rājabhavanaṃ jagāmātmārthasiddhaye //
MPur, 26, 17.0 tataḥ kaca na te vidyā siddhimeṣā gamiṣyati //
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 40, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt //
MPur, 53, 24.2 paramāṃ siddhimāpnoti punarāvṛttidurlabhām //
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
MPur, 55, 26.2 kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ //
MPur, 59, 19.2 paramāṃ siddhimāpnoti punarāvṛttidurlabhām //
MPur, 64, 20.2 saubhāgyāyāstu lalitā bhavānī sarvasiddhaye //
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 67, 23.1 paramāṃ siddhimāpnoti punarāvṛttidurlabhām /
MPur, 68, 42.2 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ munayo vadanti //
MPur, 72, 45.3 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ bhagavānvidhatte //
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 73, 6.3 tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye //
MPur, 80, 3.3 tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye //
MPur, 81, 17.2 viśokā cāstu sampattyai viśokā sarvasiddhaye //
MPur, 93, 57.3 ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye //
MPur, 117, 16.1 alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ /
MPur, 121, 63.2 evameva tu vijñeyā siddhiḥ parvatavāsinām //
MPur, 122, 102.1 triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ /
MPur, 123, 20.2 ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ //
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
MPur, 144, 48.2 yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ //
MPur, 144, 63.2 gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā //
MPur, 145, 76.1 mahātmanaḥ śarīrasya caitanyātsiddhirucyate /
MPur, 154, 211.1 ityukto madanastena śakreṇa svārthasiddhaye /
MPur, 154, 298.2 siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām //
MPur, 154, 352.2 brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam //
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /