Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 8, 6.2 niruddhendriyavṛttestu yogasiddhirbhaviṣyati //
LiPur, 1, 8, 7.2 sādhanānyaṣṭadhā cāsya kathitānīha siddhaye //
LiPur, 1, 8, 12.2 ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā //
LiPur, 1, 8, 37.1 śuddhasya siddhayo dṛṣṭā naivāśuddhasya siddhayaḥ /
LiPur, 1, 8, 37.1 śuddhasya siddhayo dṛṣṭā naivāśuddhasya siddhayaḥ /
LiPur, 1, 8, 78.1 labdhvāsanāni vidhivadyogasiddhyartham ātmavit /
LiPur, 1, 9, 14.2 pratibhā prathamā siddhirdvitīyā śravaṇā smṛtā //
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 9, 52.1 vyutthāne siddhayaścaitā hyupasargāś ca kīrtitāḥ /
LiPur, 1, 9, 54.2 vairāgyeṇaiva saṃtyājyāḥ siddhayaścaupasargikāḥ //
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 21, 73.1 sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram /
LiPur, 1, 23, 35.2 skāndamaumaṃ tathā sthānaṃ sarvasiddhisamanvitam //
LiPur, 1, 24, 135.2 svarūpajñānasiddhyarthaṃ yogaṃ pāśupataṃ mahat //
LiPur, 1, 26, 13.2 ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye //
LiPur, 1, 26, 19.2 evaṃ pañca mahāyajñān kuryāt sarvārthasiddhaye //
LiPur, 1, 27, 39.2 mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye //
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 31, 19.1 pūjayecca yathālābhaṃ tataḥ siddhimavāpsyatha /
LiPur, 1, 33, 12.2 evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha //
LiPur, 1, 39, 20.1 tasyāṃ siddhau pranaṣṭāyāmanyā siddhiḥ prajāyate /
LiPur, 1, 39, 20.1 tasyāṃ siddhau pranaṣṭāyāmanyā siddhiḥ prajāyate /
LiPur, 1, 39, 26.1 api dhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā /
LiPur, 1, 39, 29.1 hṛṣṭapuṣṭāstayā siddhyā prajā vai vigatajvarāḥ /
LiPur, 1, 39, 31.2 tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā //
LiPur, 1, 39, 36.2 tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ //
LiPur, 1, 40, 45.2 tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ //
LiPur, 1, 40, 48.2 yuge yuge ca hīyante trīṃstrīnpādāṃstu siddhayaḥ //
LiPur, 1, 40, 85.1 sasaṃdhyāṃśeṣu hīyante yugānāṃ dharmasiddhayaḥ /
LiPur, 1, 40, 99.2 varṇāśramavibhāgāś ca yugāni yugasiddhayaḥ //
LiPur, 1, 47, 14.1 teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ /
LiPur, 1, 57, 39.2 ādityagrahapīḍāyāṃ sadbhiḥ kāryārthasiddhaye //
LiPur, 1, 62, 41.1 avāpa mahatīṃ siddhimetatte kathitaṃ mayā //
LiPur, 1, 65, 81.1 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca /
LiPur, 1, 65, 93.1 siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
LiPur, 1, 70, 158.2 viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca //
LiPur, 1, 70, 261.1 śarvaryante pradṛśyante siddhimāśritya mānasīm /
LiPur, 1, 70, 286.1 buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa /
LiPur, 1, 70, 297.2 kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata //
LiPur, 1, 71, 42.1 tato yajñaḥ smṛtastena devakāryārthasiddhaye /
LiPur, 1, 71, 54.1 tam apūjya jagatyasmin kaḥ pumān siddhimicchati /
LiPur, 1, 71, 83.1 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam /
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo vā dānavo'pi vā /
LiPur, 1, 73, 7.1 tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ /
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 75, 5.1 jñānenaiva bhavenmuktiḥ prasādo jñānasiddhaye /
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 27.2 yaścātmabhogasiddhyarthamapi rudrālaye sakṛt //
LiPur, 1, 78, 1.3 śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate //
LiPur, 1, 81, 31.2 sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā //
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 1, 81, 34.2 saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam //
LiPur, 1, 81, 45.2 paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye //
LiPur, 1, 82, 1.2 vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham /
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 85, 30.1 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam /
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 56.1 yatīnāṃ saṃhṛtir nyāsaḥ siddhir bhavati nānyathā /
LiPur, 1, 85, 80.2 sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam //
LiPur, 1, 85, 90.1 vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ /
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
LiPur, 1, 85, 96.1 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam /
LiPur, 1, 85, 100.2 acirātsiddhikāṅkṣī tu tayoranyataro bhavet //
LiPur, 1, 85, 101.2 tasya nāsti samo loke sa siddhaḥ siddhido vaśī //
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 140.2 sattvaśuddhau bhavetsiddhis tato'nnaṃ pariśodhayet //
LiPur, 1, 85, 226.1 brahmasiddhimavāpnoti vratenānena suṃdari /
LiPur, 1, 86, 145.1 jñānavairāgyayuktasya yogasiddhirdvijottamāḥ /
LiPur, 1, 86, 145.2 yogasiddhyā vimuktiḥ syātsattvaniṣṭhasya nānyathā //
LiPur, 1, 88, 7.1 evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam /
LiPur, 1, 89, 18.1 ityeva te mayā proktā yogināṃ siddhivarddhanāḥ /
LiPur, 1, 89, 35.2 ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām //
LiPur, 1, 92, 52.2 jaigīṣavyaḥ parāṃ siddhiṃ gato yatra mahātapāḥ //
LiPur, 1, 92, 58.2 ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
LiPur, 1, 96, 113.2 yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ //
LiPur, 1, 96, 121.1 yogasiddhipradaṃ samyak śivajñānaprakāśakam /
LiPur, 1, 96, 122.2 vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam //
LiPur, 1, 98, 154.2 dyumaṇis taraṇir dhanyaḥ siddhidaḥ siddhisādhanaḥ //
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 1, 104, 6.1 putrārthaṃ caiva nārīṇāṃ narāṇāṃ karmasiddhaye /
LiPur, 1, 105, 5.2 samastakarmasiddhaye surāpakārakāribhiḥ //
LiPur, 1, 105, 24.2 sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 2, 5, 139.1 kanyāsiddhiraho prāptā hyāvayoriti vegitau /
LiPur, 2, 6, 90.1 jajāpa bhagavān rudram alakṣmīkṣayasiddhaye /
LiPur, 2, 9, 51.2 yā siddhiḥ svaparā prāpyā bhavatyeva na saṃśayaḥ //
LiPur, 2, 20, 48.1 tasya siddhiśca muktiśca gurukāruṇyasaṃbhavā /
LiPur, 2, 21, 5.1 daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune /
LiPur, 2, 22, 6.2 saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ //
LiPur, 2, 22, 35.1 tāmrapātrāṇi saurāṇi sarvakāmārthasiddhaye /
LiPur, 2, 22, 61.2 pūjanīyāḥ prayatnena dharmakāmārthasiddhaye //
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 24, 36.2 daivataiśca dvijaiścaiva sarvakarmārthasiddhaye //
LiPur, 2, 24, 39.2 tasmāt sampūjayennityaṃ sarvakarmārthasiddhaye //
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
LiPur, 2, 45, 3.2 śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param //
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 47, 13.2 pūjayecca viśeṣeṇa liṅgaṃ sarvārthasiddhaye //
LiPur, 2, 48, 6.1 gaṇāṃbikāyai vidmahe karmasiddhyai ca dhīmahi /
LiPur, 2, 48, 13.1 mahāṃbikāyai vidmahe karmasiddhyai ca dhīmahi /
LiPur, 2, 49, 7.2 siddhayo naiva saṃdeho rājyamaṇḍalinām api //
LiPur, 2, 50, 8.2 tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate //
LiPur, 2, 52, 16.2 sarvasiddhimavāpnoti nātra kāryā vicāraṇā //
LiPur, 2, 55, 1.3 dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata //
LiPur, 2, 55, 44.3 nāradasya ca yā siddhistīrthayātrāratasya ca //