Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.1 bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 9, 43.2 teṣāṃ dharmaḥ kutaḥ siddhirjāyate pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 10, 48.1 kalau yuge mahāghore prāptāḥ siddhimanuttamām /
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 11, 16.2 kālena mahatā siddhirjāyate 'nyatra dehinām //
SkPur (Rkh), Revākhaṇḍa, 11, 17.1 narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate /
SkPur (Rkh), Revākhaṇḍa, 11, 22.2 narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 11, 91.3 anye ca śatasāhasrā atra siddhiṃ samāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 8.1 abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu /
SkPur (Rkh), Revākhaṇḍa, 13, 24.2 sametāḥ putradāraiśca tataḥ siddhimavāpsyatha //
SkPur (Rkh), Revākhaṇḍa, 19, 31.1 siddhiṃ kīrtiṃ ratiṃ brāhmīṃ kālarātrimayonijām /
SkPur (Rkh), Revākhaṇḍa, 20, 49.3 punaścaivopanayanaṃ vratasiddhiṃ na gacchati //
SkPur (Rkh), Revākhaṇḍa, 21, 8.2 tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 11.2 dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 8.2 siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu //
SkPur (Rkh), Revākhaṇḍa, 36, 9.1 mānuṣaṃ bhāvamāpannastataḥ siddhimavāpsyasi /
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 2.3 nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 14.1 cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan /
SkPur (Rkh), Revākhaṇḍa, 53, 36.2 na te siddhir bhavet kācinmayi pañcatvamāgate /
SkPur (Rkh), Revākhaṇḍa, 54, 46.3 yena yāmi mahābhāgāḥ svakāryārthasya siddhaye //
SkPur (Rkh), Revākhaṇḍa, 54, 56.3 yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 56, 61.2 kumudāni gṛhāṇa tvaṃ divyānyāhārasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 62, 5.1 indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 63, 2.2 ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 81, 2.2 ārādhya girijānāthaṃ tataḥ siddhiṃ parāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 96.2 tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam //
SkPur (Rkh), Revākhaṇḍa, 91, 7.1 sthāpitaḥ parayā bhaktyā taṃ gacchedātmasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 97, 68.3 āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 103, 195.1 tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā /
SkPur (Rkh), Revākhaṇḍa, 111, 14.3 devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye //
SkPur (Rkh), Revākhaṇḍa, 113, 1.3 ṛṣikoṭirgatā tatra parāṃ siddhimupāgatā //
SkPur (Rkh), Revākhaṇḍa, 121, 1.3 yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 2.2 kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 119.1 eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 7.2 siddhiṃ te paramāṃ prāptā narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 9.1 anekakaṣṭatapasā tava siddhirbhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 172, 24.1 taṃ kathaṃ mocayāmīha hyātmano 'niṣṭasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 178, 29.1 tṛptāste dvādaśābdāni siddhiṃ ca sārvakāmikīm /
SkPur (Rkh), Revākhaṇḍa, 179, 4.2 samprāptā hyuttamā siddhir ārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 180, 47.2 tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 48.2 teṣāṃ siddhir na vidyeta āstikyād bhavate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 181, 3.3 tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 181, 49.1 utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 57.3 siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 13.2 jālaṃdhare ca yā siddhiḥ kaulīne uḍḍiśe pare //
SkPur (Rkh), Revākhaṇḍa, 186, 15.1 saṃstutā ṛṣibhir devair yogakṣemārthasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 186, 36.3 rakṣaṇāya mayā devi yogakṣemārthasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 186, 40.1 tasya yogaiśvaryasiddhiryogapīṭheṣu jāyate /
SkPur (Rkh), Revākhaṇḍa, 189, 32.2 pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi //
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 3.1 prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 191, 4.2 kathaṃ siddheśvare prāptāḥ siddhiṃ devā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 191, 5.2 samprāptāstu dvijaśreṣṭha siddhiṃ caivābhilāṣikīm //
SkPur (Rkh), Revākhaṇḍa, 191, 10.1 parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 58.1 sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //
SkPur (Rkh), Revākhaṇḍa, 198, 63.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhim īpsubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 1.3 kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam //
SkPur (Rkh), Revākhaṇḍa, 199, 13.3 parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 210, 1.3 tatra tīrthe purā puṅkhaḥ pārtha siddhimupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 2.2 koṭitīrthe parāṃ siddhiṃ samprāptā bhuvi durlabhām //
SkPur (Rkh), Revākhaṇḍa, 219, 3.2 taṃ dṛṣṭvā devadeveśaṃ siddhiṃ prāpnotyanuttamām //
SkPur (Rkh), Revākhaṇḍa, 224, 5.1 koṭītīrthe parāṃ siddhiṃ samprāptāḥ sarvatoṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 227, 20.2 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī //
SkPur (Rkh), Revākhaṇḍa, 227, 22.2 na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 227, 39.1 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī /
SkPur (Rkh), Revākhaṇḍa, 229, 13.1 devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 231, 30.1 tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat /
SkPur (Rkh), Revākhaṇḍa, 231, 53.1 triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam /
SkPur (Rkh), Revākhaṇḍa, 232, 30.2 gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //