Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 90.2 kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 5, 645.1 tasminsuvipulānīke pratyāsanne tarasvini /
BhāMañj, 6, 29.2 mitho vyūḍheṣvanīkeṣu gāṅgeyenārjunena ca //
BhāMañj, 6, 233.1 nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
BhāMañj, 6, 240.2 vidāriteṣvanīkeṣu vidhvastarathasādiṣu //
BhāMañj, 6, 300.1 atrāntare gajānīkairvipulaiśca gajādhipaḥ /
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 6, 338.2 vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan //
BhāMañj, 6, 351.2 āruroha hatānīkaṃ śaṅkhasyārūḍhadhanvinaḥ //
BhāMañj, 6, 360.2 vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ //
BhāMañj, 6, 374.1 sa gatvā vipulānīkāngāndhārānhayayodhinaḥ /
BhāMañj, 6, 383.2 saha sarvair nijānīkair mahāmāyam ayodhayat //
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 6, 408.1 prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ /
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 6, 467.2 dārayantaṃ parānīkaṃ tametya vasavo 'bruvan //
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 88.1 tena mandaratulyena gajenānīkavāridheḥ /
BhāMañj, 7, 110.1 vidrute kauravānīke saubalau vṛṣakācalau /
BhāMañj, 7, 116.1 tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā /
BhāMañj, 7, 117.1 vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ /
BhāMañj, 7, 120.1 taṃ dahantamanīkāni divyāstrairvahnitejasam /
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 144.2 droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ //
BhāMañj, 7, 153.1 droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
BhāMañj, 7, 167.2 gajavājirathānīke dārite tena pattribhiḥ //
BhāMañj, 7, 193.1 cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam /
BhāMañj, 7, 202.1 saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 272.1 evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
BhāMañj, 7, 277.2 mahīmācchādayanpārtho droṇānīkamathāviśat //
BhāMañj, 7, 288.2 parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ //
BhāMañj, 7, 302.2 hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ //
BhāMañj, 7, 315.2 gajavājirathānīkaiḥ prayayau pārthamojasā //
BhāMañj, 7, 338.1 vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam /
BhāMañj, 7, 360.1 kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ /
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 392.1 vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ /
BhāMañj, 7, 441.1 viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ /
BhāMañj, 7, 500.2 avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ //
BhāMañj, 7, 573.1 kṣapayantamanīkāni dṛṣṭvā rudramivāparam /
BhāMañj, 7, 615.1 virejustānyanīkāni dīpaiḥ khaḍgeṣu bimbitaiḥ /
BhāMañj, 7, 624.1 dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ /
BhāMañj, 7, 626.1 bhajyamāneṣvanīkeṣu karṇena raṇaśālinā /
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 685.2 viṣaṇṇe pāṇḍavānīke nanartānandanirbharaḥ //
BhāMañj, 7, 715.2 dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat //
BhāMañj, 8, 20.1 mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam /
BhāMañj, 8, 59.1 tato vyūheṣvanīkeṣu savyasāciraṇotsukaḥ /
BhāMañj, 8, 99.2 cakampe pāṇḍavānīkaṃ vātairiva mahadvanam //
BhāMañj, 8, 110.2 hatvā praviśya pṛtanāṃ nāgānīkamapothayat //
BhāMañj, 8, 215.1 hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
BhāMañj, 9, 58.2 hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt //
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
BhāMañj, 10, 72.1 pāñcālasṛñjayānīke saṃdehākulite tataḥ /
BhāMañj, 13, 384.1 pramādinaṃ sahānīkaṃ kośadurgabalocitam /
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /