Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasendrasārasaṃgraha

Aitareyabrāhmaṇa
AB, 1, 21, 8.0 ābhāti agnir uṣasām anīkam iti sūktam //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
AB, 1, 28, 26.0 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 4, 9, 11.0 citraṃ devānām ud agād anīkam iti traiṣṭubham asau vāva citraṃ devānām udeti tasmād etacchaṃsati //
Atharvaveda (Paippalāda)
AVP, 4, 24, 8.2 śaṃ no agnir jyotiranīko astu śaṃ dyāvāpṛthivī anehasā //
AVP, 4, 27, 5.1 abhi vardhasva prajayā vāvṛdhāno abhy anīkaiḥ paśubhir bhavāsi /
AVP, 4, 35, 7.1 tigmam anīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVP, 12, 16, 4.1 śaṃ no agnir jyotiranīko astu śaṃ mitrāvaruṇāv aśvinā śam /
Atharvaveda (Śaunaka)
AVŚ, 4, 27, 7.1 tigmam anīkam viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVŚ, 6, 125, 3.1 indrasyaujo marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
AVŚ, 7, 36, 1.1 akṣyau nau madhusaṃkāśe anīkam nau samañjanam /
AVŚ, 13, 2, 34.1 citraṃ devānām ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan /
AVŚ, 13, 2, 35.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 5.2 citraṃ devānām udagād anīkam iti savyaṃ yuktvā prayātīti //
Gopathabrāhmaṇa
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.7 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Jaiminīyaśrautasūtra
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 2.0 tad yathā mahārājaḥ purastāt senānīkāni pratyūhyābhayaṃ panthānam anviyāt //
KauṣB, 8, 7, 16.0 ābhāty agnir uṣasām anīkam ity aparāhṇe //
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 22.0 prāsya samidhaṃ caturgṛhītenābhijuhoty agner anīkam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.19 raudreṇānīkena pāhi māgne pipṛhi mā /
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 14, 2.0 sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata //
MS, 1, 10, 14, 9.0 agninā vā anīkenendro vṛtram ahan //
MS, 1, 10, 14, 10.0 tad anīkatvāyaivaiṣaḥ //
MS, 2, 1, 10, 29.0 yadryag vā agner anīkam eti na tat pratidhṛṣe //
MS, 2, 1, 10, 30.0 agnir evāsmā anīkāni jayati //
MS, 3, 11, 1, 1.1 samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ /
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.17 raudreṇānīkena pāhi māgne pipṛhi mā mā mā hiṃsīḥ //
TS, 6, 2, 3, 5.0 ta iṣuṃ samaskurvatāgnim anīkaṃ somaṃ śalyaṃ viṣṇuṃ tejanam //
Taittirīyāraṇyaka
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Vaitānasūtra
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 5, 2.3 sāyaṃ gṛhamedhināṃ tigmam anīkam iti //
VaitS, 3, 4, 1.8 hantā vṛtrasya haritām anīkam anādhṛṣṭās tanvaḥ sūryasya /
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
VaitS, 8, 1, 16.1 sūryastuty ud u tyaṃ jātavedasaṃ citraṃ devānāṃ ketur anīkam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 7, 42.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 8, 24.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣann asuryam /
VSM, 13, 46.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 1.0 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ //
Ṛgveda
ṚV, 1, 95, 2.2 tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti //
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 115, 1.1 citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
ṚV, 1, 121, 4.1 asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam /
ṚV, 1, 124, 11.1 aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam /
ṚV, 1, 168, 9.1 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam /
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 35, 11.1 tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām /
ṚV, 3, 1, 15.2 devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
ṚV, 3, 54, 1.2 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ //
ṚV, 3, 56, 3.2 tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām //
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 4, 10, 3.2 agne viśvebhiḥ sumanā anīkaiḥ //
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 23, 7.1 druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā /
ṚV, 4, 58, 11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim //
ṚV, 5, 2, 1.2 anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau //
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 5, 48, 5.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim /
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 6, 15, 16.1 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim /
ṚV, 6, 47, 5.1 ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke /
ṚV, 6, 47, 28.1 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ /
ṚV, 6, 51, 1.2 ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut //
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 23.1 sa marto agne svanīka revān amartye ya ājuhoti havyam /
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 4, 3.1 asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre /
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 35, 4.1 śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam /
ṚV, 7, 88, 2.1 adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi /
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 8, 50, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚV, 8, 74, 4.2 yasya śrutarvā bṛhann ārkṣo anīka edhate //
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 102, 13.2 vāyor anīke asthiran //
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 7, 3.2 agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya //
ṚV, 10, 43, 4.2 praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam //
ṚV, 10, 48, 3.2 mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca //
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 2.1 śatānīkeva prajigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚVKh, 3, 2, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
Arthaśāstra
ArthaŚ, 1, 16, 8.1 anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta //
ArthaŚ, 1, 21, 25.1 saṃnaddho 'śvaṃ hastinaṃ vārūḍhaḥ saṃnaddham anīkaṃ paśyet //
ArthaŚ, 2, 2, 14.1 parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ //
Buddhacarita
BCar, 10, 27.2 vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa //
Carakasaṃhitā
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Mahābhārata
MBh, 1, 1, 139.1 yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya /
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 128, 4.53 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ /
MBh, 1, 128, 4.55 ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk /
MBh, 1, 176, 29.36 tasthau vyūhya mahānīkaṃ pālitaṃ dṛḍhadhanvibhiḥ /
MBh, 1, 192, 7.110 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam /
MBh, 1, 192, 7.122 drupadānīkam āyāntaṃ kurusainyam abhidravat /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 1, 212, 1.410 niśamya puranirghoṣaṃ svam anīkam acodayat /
MBh, 1, 212, 1.415 udīrṇarathanāgāśvam anīkam abhivīkṣya tat /
MBh, 1, 212, 1.428 anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata /
MBh, 2, 13, 28.3 agrato hyasya pāñcālāstatrānīke mahātmanaḥ /
MBh, 2, 16, 6.1 vyūḍhānīkair anubalair nopeyād balavattaram /
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 17, 4.1 anīkānāṃ vibhāgena panthānaḥ ṣaṭkṛtābhavan /
MBh, 3, 49, 15.2 vyūḍhānīkān mahārāja javenaiva mahāhave /
MBh, 3, 79, 2.1 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit /
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 3, 221, 35.1 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ /
MBh, 3, 221, 44.1 tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge /
MBh, 3, 230, 25.1 bhajyamāneṣvanīkeṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 269, 6.1 rāghavastvabhiniryāya vyūḍhānīkaṃ daśānanam /
MBh, 4, 24, 4.1 ityajalpanmahārāja parānīkaviśātanam /
MBh, 4, 29, 15.2 vibhajya cāpyanīkāni yathā vā manyase 'nagha //
MBh, 4, 30, 29.1 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha /
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 32, 1.3 vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 33, 14.2 nirdahaiṣām anīkāni bhīmena śaratejasā //
MBh, 4, 33, 15.2 dviṣatāṃ bhinddhyanīkāni gajānām iva yūthapaḥ //
MBh, 4, 34, 5.1 vigāhya tat parānīkaṃ gajavājirathākulam /
MBh, 4, 36, 5.1 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam /
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 36, 43.1 prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ /
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 40, 1.3 katamaṃ yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 41, 11.2 kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 41, 13.3 kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 41, 23.3 gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 44, 19.2 sainyāstiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 44, 22.1 vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ /
MBh, 4, 48, 1.2 tathā vyūḍheṣvanīkeṣu kauraveyair mahārathaiḥ /
MBh, 4, 48, 12.1 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ /
MBh, 4, 49, 3.1 teṣām anīkāni bahūni gāḍhaṃ vyūḍhāni dṛṣṭvā bahuladhvajāni /
MBh, 4, 49, 6.2 vidhvaṃsayaṃstadrathinām anīkaṃ tato 'vahat pāṇḍavam ājimadhye //
MBh, 4, 50, 1.3 anīkena yathāsvena śarair ārchanta pāṇḍavam //
MBh, 4, 50, 3.2 katamad yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 51, 1.2 tānyanīkānyadṛśyanta kurūṇām ugradhanvinām /
MBh, 4, 53, 1.4 tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa //
MBh, 4, 56, 1.3 etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ //
MBh, 4, 56, 16.2 vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ //
MBh, 4, 61, 6.1 sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ /
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 18, 16.2 rājñā vyūḍheṣvanīkeṣu śrotavyaṃ jayam icchatā //
MBh, 5, 23, 22.1 gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke /
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 50, 13.1 grasamānam anīkāni naravāraṇavājinām /
MBh, 5, 56, 25.1 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ /
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 5, 90, 21.1 madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ /
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 5, 128, 11.1 vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ /
MBh, 5, 139, 33.2 vinadan sa naravyāghro nāgānīkāntakṛd raṇe //
MBh, 5, 149, 50.1 agrānīke bhīmaseno mādrīputrau ca daṃśitau /
MBh, 5, 149, 52.1 prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ /
MBh, 5, 149, 63.1 āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 5, 150, 1.2 yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā /
MBh, 5, 151, 18.1 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha /
MBh, 5, 152, 1.3 vyabhajat tānyanīkāni daśa caikaṃ ca bhārata //
MBh, 5, 152, 2.2 sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ //
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 5, 152, 22.3 evaṃ vyūḍhānyanīkāni kauraveyeṇa dhīmatā //
MBh, 5, 156, 1.2 tathā vyūḍheṣvanīkeṣu kurukṣetre dvijarṣabha /
MBh, 5, 156, 2.2 tathā vyūḍheṣvanīkeṣu yat teṣu bharatarṣabha /
MBh, 5, 158, 14.2 yudhi dhuryam avikṣobhyam anīkadharam acyutam //
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 161, 4.2 droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati //
MBh, 5, 161, 12.1 yathādiṣṭānyanīkāni pāṇḍavānām ayojayat /
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 5, 196, 9.1 kṛtavarmā sahānīkastrigartāśca mahābalāḥ /
MBh, 5, 197, 5.2 dideśa tāny anīkāni prayāṇāya mahīpatiḥ //
MBh, 5, 197, 11.1 tataḥ punar anīkāni vyayojayata buddhimān /
MBh, 5, 197, 20.2 nadantaḥ prayayus teṣām anīkāni sahasraśaḥ //
MBh, 6, 1, 21.2 vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat //
MBh, 6, 1, 22.2 vinighnaṃstānyanīkāni vidhamaṃścaiva tad rajaḥ //
MBh, 6, 14, 11.1 parirakṣya sa senāṃ te daśarātram anīkahā /
MBh, 6, 15, 6.2 rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ //
MBh, 6, 15, 8.1 grasamānam anīkāni ya enaṃ paryavārayan /
MBh, 6, 15, 9.1 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam /
MBh, 6, 15, 13.1 parikṛṣya sa senāṃ me daśarātram anīkahā /
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 15, 63.1 anīkāni vinighnantaṃ hrīmantam aparājitam /
MBh, 6, 15, 64.1 kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ /
MBh, 6, 16, 11.1 teṣvanīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ /
MBh, 6, 16, 12.2 anīkāni ca sarvāṇi śīghraṃ tvam anucodaya //
MBh, 6, 16, 26.1 rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ /
MBh, 6, 16, 27.2 yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ //
MBh, 6, 16, 37.1 saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ /
MBh, 6, 16, 46.2 anīkānāṃ sametānāṃ samavāyastathāvidhaḥ //
MBh, 6, 17, 12.2 niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 17, 20.3 padmavarṇastvanīkānāṃ sarveṣām agrataḥ sthitaḥ //
MBh, 6, 17, 25.1 anekaśatasāhasram anīkam anukarṣataḥ /
MBh, 6, 17, 29.1 anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ /
MBh, 6, 18, 15.1 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 19, 3.2 dhārtarāṣṭrāṇyanīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ /
MBh, 6, 19, 5.1 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha /
MBh, 6, 19, 24.1 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, 20, 17.2 evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata //
MBh, 6, 22, 1.3 prativyūhann anīkāni bhīṣmasya bharatarṣabha //
MBh, 6, 22, 2.1 yathoddiṣṭānyanīkāni pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 22, 3.1 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā /
MBh, 6, 22, 4.1 anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam /
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 6, 22, 21.1 saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha /
MBh, 6, BhaGī 1, 2.2 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā /
MBh, 6, 42, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 42, 10.1 hayānāṃ heṣamāṇānām anīkeṣu sahasraśaḥ /
MBh, 6, 42, 30.2 ati sarvāṇyanīkāni pitā te 'bhivyarocata //
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 44.1 saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ /
MBh, 6, 45, 3.2 pāṇḍavānām anīkāni vijagāhe mahārathaḥ //
MBh, 6, 46, 40.2 taṃ yathāvat prativyūha parānīkavināśanam /
MBh, 6, 48, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 48, 2.2 samaṃ vyūḍheṣvanīkeṣu saṃnaddhā ruciradhvajāḥ /
MBh, 6, 48, 11.2 viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ //
MBh, 6, 48, 19.1 vinighnan kauravānīkaṃ śūrasenāṃśca pāṇḍavaḥ /
MBh, 6, 50, 6.2 āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu //
MBh, 6, 50, 40.1 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 71.2 anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan //
MBh, 6, 50, 75.1 evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ /
MBh, 6, 50, 76.2 viprajagmur anīkeṣu meghā vātahatā iva /
MBh, 6, 50, 76.3 mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ //
MBh, 6, 50, 82.2 abravīt svānyanīkāni yudhyadhvam iti pārṣataḥ //
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 50, 84.2 mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ //
MBh, 6, 50, 85.1 evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ /
MBh, 6, 50, 97.2 abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ //
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 53, 1.2 tato vyūḍheṣvanīkeṣu tāvakeṣvitareṣu ca /
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 26.2 pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ //
MBh, 6, 54, 11.2 miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan //
MBh, 6, 54, 19.3 jaghnatur viśikhaistīkṣṇaiḥ parānīkaviśātanaiḥ //
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 55, 77.1 sa tānyanīkāni mahādhanuṣmāñ śinipravīraḥ sahasābhipatya /
MBh, 6, 55, 78.2 yudhiṣṭhirānīkam abhidravantaṃ provāca saṃdṛśya śinipravīraḥ //
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 111.1 tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān /
MBh, 6, 56, 4.1 tasminn anīkapramukhe viṣaktā dodhūyamānāśca mahāpatākāḥ /
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 57, 16.2 yayau tanmadrakānīkaṃ kekayāṃśca paraṃtapaḥ //
MBh, 6, 57, 17.1 tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā /
MBh, 6, 58, 31.2 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 58, 32.1 āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ /
MBh, 6, 58, 33.2 abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ //
MBh, 6, 58, 45.1 vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ /
MBh, 6, 58, 59.2 tathā bhīmo gajānīkaṃ gadayā paryakālayat //
MBh, 6, 58, 60.2 svānyanīkāni mṛdnantaḥ prādravan kuñjarāstava //
MBh, 6, 59, 1.2 tasmin hate gajānīke putro duryodhanastava /
MBh, 6, 59, 2.1 tataḥ sarvāṇyanīkāni tava putrasya śāsanāt /
MBh, 6, 59, 20.2 grasamānam anīkāni vyāditāsyam ivāntakam //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 61, 4.2 pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ //
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 65, 16.2 svenānīkena hṛṣṭena yuddhāya samavasthitaḥ //
MBh, 6, 65, 20.2 abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ //
MBh, 6, 68, 6.1 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ /
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 69, 12.1 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ /
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 73, 55.2 bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave //
MBh, 6, 74, 13.1 tataḥ saṃsthāpya samare svānyanīkāni sarvaśaḥ /
MBh, 6, 77, 11.1 tataḥ prabhāte vimale svenānīkena vīryavān /
MBh, 6, 77, 22.1 tathā vyūḍheṣvanīkeṣu yathāsthānam avasthitāḥ /
MBh, 6, 78, 6.1 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam /
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 79, 28.2 trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata //
MBh, 6, 85, 16.2 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ //
MBh, 6, 85, 27.2 gajānīkaṃ samāsādya preṣayāmāsa mṛtyave //
MBh, 6, 85, 30.1 nakulaḥ sahadevaśca hayānīkam abhidrutau /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 86, 26.1 tad anīkaṃ mahābāho bhittvā paramadurjayam /
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 86, 30.1 tad anīkam anīkena samare vīkṣya pātitam /
MBh, 6, 86, 30.1 tad anīkam anīkena samare vīkṣya pātitam /
MBh, 6, 86, 49.2 vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ /
MBh, 6, 87, 11.1 tam āpatantaṃ samprekṣya gajānīkena saṃvṛtam /
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 88, 23.1 tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ /
MBh, 6, 95, 5.2 dvātriṃśat tvam anīkāni sarvāṇyevābhicodaya //
MBh, 6, 95, 35.2 sthitāḥ sainyena mahatā parānīkavināśanāḥ //
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 96, 7.1 tānyanīkāni saubhadro drāvayan bahvaśobhata /
MBh, 6, 98, 25.2 gajānīkena bhīmasya tāvavārayatāṃ diśaḥ //
MBh, 6, 98, 28.1 āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ /
MBh, 6, 98, 32.1 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ /
MBh, 6, 99, 24.2 mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 104, 13.1 bhagadattastataḥ paścād gajānīkena saṃvṛtaḥ /
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 105, 2.1 ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham /
MBh, 6, 105, 29.1 anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha /
MBh, 6, 108, 3.2 pratapantam anīkāni droṇaḥ putram abhāṣata //
MBh, 6, 108, 38.2 eṣa gacchatyanīkāni dvitīya iva phalgunaḥ //
MBh, 6, 111, 28.1 virāṭastu sahānīkaḥ sahasenaṃ jayadratham /
MBh, 6, 111, 29.2 bhīmasenābhiguptaśca nāgānīkam upādravat //
MBh, 6, 111, 33.2 saṃpradhāvatsvanīkeṣu medinī samakampata //
MBh, 6, 111, 34.1 tānyanīkānyanīkeṣu samasajjanta bhārata /
MBh, 6, 111, 34.1 tānyanīkānyanīkeṣu samasajjanta bhārata /
MBh, 6, 112, 35.1 bhīmaseno gajānīkaṃ yodhayan bahvaśobhata /
MBh, 6, 112, 62.1 nānāvidhānyanīkāni putrāṇāṃ te janādhipa /
MBh, 6, 112, 111.1 sa tān sarvān sahānīkānmahārāja mahārathān /
MBh, 6, 113, 1.2 evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭham anuvartiṣu /
MBh, 6, 113, 2.1 na hyanīkam anīkena samasajjata saṃkule /
MBh, 6, 113, 2.1 na hyanīkam anīkena samasajjata saṃkule /
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 6, 115, 21.2 uttamaṃ javam āsthāya droṇānīkaṃ samādravat //
MBh, 6, 115, 22.1 bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ /
MBh, 6, 115, 25.2 nivārayāmāsa tadā svānyanīkāni māriṣa //
MBh, 7, 1, 19.2 tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ //
MBh, 7, 6, 9.1 tasya dīpto mahākāyaḥ svānyanīkāni harṣayan /
MBh, 7, 6, 37.2 abhinaccharavarṣeṇa droṇānīkam anekadhā //
MBh, 7, 6, 39.2 svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat //
MBh, 7, 7, 8.2 vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ //
MBh, 7, 7, 15.1 sa tathā tānyanīkāni pāṇḍaveyasya dhīmataḥ /
MBh, 7, 7, 24.2 yudhiṣṭhirānīkam adīnayodhī droṇo 'bhyayāt kārmukabāṇapāṇiḥ //
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 10, 29.2 kathaṃcit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ //
MBh, 7, 12, 16.2 tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire //
MBh, 7, 12, 17.1 tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata /
MBh, 7, 12, 19.1 yatamānāḥ prayatnena droṇānīkaviśātane /
MBh, 7, 13, 1.2 tataḥ sa pāṇḍavānīke janayaṃstumulaṃ mahat /
MBh, 7, 13, 2.1 nirdahantam anīkāni sākṣād agnim ivotthitam /
MBh, 7, 13, 19.1 taṃ jayantam anīkāni tāni tānyeva bhārata /
MBh, 7, 15, 17.1 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam /
MBh, 7, 15, 19.2 praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat //
MBh, 7, 15, 44.1 tataḥ kirīṭī sahasā droṇānīkam upādravat /
MBh, 7, 15, 50.1 svānyanīkāni bībhatsuḥ śanakair avahārayat /
MBh, 7, 17, 1.3 vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ //
MBh, 7, 18, 38.2 vyūḍhānīkastato droṇo yudhiṣṭhiram upādravat //
MBh, 7, 18, 39.1 taṃ pratyagṛhṇaṃstvaritā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 19, 3.1 vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm /
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 7, 20, 20.1 nirdahantam anīkāni tāni tāni punaḥ punaḥ /
MBh, 7, 20, 24.1 taṃ dahantam anīkāni kruddham agniṃ yathā vanam /
MBh, 7, 20, 30.1 droṇastu pāṇḍavānīke cakāra kadanaṃ mahat /
MBh, 7, 20, 38.1 taṃ dahantam anīkāni rathodāraṃ kṛtāntavat /
MBh, 7, 20, 40.2 abhyatītya rathānīkaṃ dṛḍhasenam apātayat //
MBh, 7, 21, 6.1 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam /
MBh, 7, 24, 18.2 ādravantaṃ sahānīkaṃ sahānīko nyavārayat //
MBh, 7, 24, 18.2 ādravantaṃ sahānīkaṃ sahānīko nyavārayat //
MBh, 7, 24, 20.2 sahasainyau sahānīkaṃ yathendrāgnī purā balim //
MBh, 7, 25, 3.3 svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ //
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 25, 5.2 abhinat kuñjarānīkam acireṇaiva māriṣa //
MBh, 7, 25, 7.2 vyadhamat tānyanīkāni tathaiva pavanātmajaḥ //
MBh, 7, 25, 19.1 teṣvanīkeṣu sarveṣu vidravatsu samantataḥ /
MBh, 7, 25, 32.2 rathānīkena mahatā sarvataḥ paryavārayat //
MBh, 7, 27, 1.3 apraiṣīddhemasaṃchannān droṇānīkāya pāṇḍurān //
MBh, 7, 27, 14.1 saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 29, 34.1 nānāvidhānyanīkāni putrāṇāṃ tava bhārata /
MBh, 7, 30, 1.2 teṣvanīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya /
MBh, 7, 30, 2.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām /
MBh, 7, 30, 10.2 akampayaṃstvanīkāni smarantaḥ kleśam ātmanaḥ //
MBh, 7, 30, 16.1 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ /
MBh, 7, 30, 20.1 taṃ dahantam anīkāni droṇaputraḥ pratāpavān /
MBh, 7, 31, 8.2 maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 32, 24.1 bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā /
MBh, 7, 32, 25.4 vikrīḍitaṃ kumāreṇa yathānīkaṃ bibhitsatā //
MBh, 7, 34, 1.2 tad anīkam anādhṛṣyaṃ bhāradvājena rakṣitam /
MBh, 7, 34, 17.2 kṣipram astraṃ samādāya droṇānīkaṃ viśātaya //
MBh, 7, 34, 18.2 droṇasya dṛḍham avyagram anīkapravaraṃ yudhi /
MBh, 7, 34, 19.1 upadiṣṭo hi me pitrā yogo 'nīkasya bhedane /
MBh, 7, 34, 20.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha dvāraṃ saṃjanayasva naḥ /
MBh, 7, 34, 24.2 aham etat pravekṣyāmi droṇānīkaṃ durāsadam /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 34, 29.3 sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya //
MBh, 7, 35, 1.3 acodayata yantāraṃ droṇānīkāya bhārata //
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 35, 10.1 te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ /
MBh, 7, 37, 2.3 bibhitsato rathānīkaṃ bhāradvājena rakṣitam //
MBh, 7, 37, 23.1 avākirad rathānīkaṃ bhāradvājasya paśyataḥ /
MBh, 7, 39, 18.2 abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 40, 8.2 apāyājjavanair aśvaistato 'nīkam abhidyata //
MBh, 7, 41, 2.1 gāhamānam anīkāni sadaśvaistaṃ trihāyanaiḥ /
MBh, 7, 41, 4.1 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 44, 2.2 abhimanyustadānīkaṃ loḍayan bahvaśobhata //
MBh, 7, 44, 6.1 kṣatriyāṇām anīkāni pradrutānyabhidhāvatām /
MBh, 7, 45, 21.1 āvavrustasya panthānaṃ gajānīkena daṃśitāḥ /
MBh, 7, 45, 22.1 tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ /
MBh, 7, 49, 4.1 droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā /
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 50, 12.2 stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ //
MBh, 7, 50, 21.1 na copadiṣṭastasyāsīnmayānīkavinirgamaḥ /
MBh, 7, 50, 21.2 kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ //
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 51, 2.2 prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe //
MBh, 7, 51, 4.1 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ /
MBh, 7, 51, 5.2 uktavantaḥ sma te tāta bhinddhyanīkam iti prabho //
MBh, 7, 63, 1.3 svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ //
MBh, 7, 63, 11.1 teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu /
MBh, 7, 63, 20.2 sindhurājārthasiddhyartham agrānīke vyavasthitau //
MBh, 7, 64, 1.2 tato vyūḍheṣvanīkeṣu samutkruṣṭeṣu māriṣa /
MBh, 7, 64, 2.1 anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane /
MBh, 7, 64, 8.2 pāṇḍavānām anīkāni prājñau tau vyūhatustadā //
MBh, 7, 64, 19.1 so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ /
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 64, 57.1 māruteneva mahatā meghānīkaṃ vidhūyatā /
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 65, 11.2 gajānīkam amitrāṇām abhito vyadhamaccharaiḥ //
MBh, 7, 65, 12.2 kirīṭī tad gajānīkaṃ prāviśanmakaro yathā //
MBh, 7, 65, 32.1 tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ /
MBh, 7, 66, 1.3 sindhurājaṃ parīpsan vai droṇānīkam upādravat //
MBh, 7, 66, 41.1 gāhamānam anīkāni mātaṅgam iva yūthapam /
MBh, 7, 67, 16.2 kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat //
MBh, 7, 67, 33.2 dhārtarāṣṭreṣvanīkeṣu yatamānau nararṣabhau //
MBh, 7, 67, 34.1 anīkānyardayan yuddhe tvaritaḥ śvetavāhanaḥ /
MBh, 7, 68, 30.1 loḍayantam anīkāni dvipaṃ padmasaro yathā /
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 69, 3.1 vipradruteṣvanīkeṣu vidhvasteṣu samantataḥ /
MBh, 7, 70, 5.1 dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 70, 11.2 vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ //
MBh, 7, 70, 28.1 mṛdnatastānyanīkāni nighnataścāpi sāyakaiḥ /
MBh, 7, 70, 40.1 duḥśāsanastvavasthāpya svam anīkam amarṣaṇaḥ /
MBh, 7, 70, 41.1 svakenāham anīkena saṃnaddhakavacāvṛtaḥ /
MBh, 7, 70, 42.1 śakunistu sahānīko mādrīputram avārayat /
MBh, 7, 71, 2.2 ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 71, 26.2 samprāyājjavanair aśvair droṇānīkāya saubalaḥ //
MBh, 7, 72, 2.2 yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave //
MBh, 7, 72, 8.1 vinikīrṇāni vīrāṇām anīkeṣu samantataḥ /
MBh, 7, 73, 22.1 tūṣṇīṃbhūtānyanīkāni yodhā yuddhād upāraman /
MBh, 7, 73, 24.1 hastyanīkānyatiṣṭhanta tathānīkāni vājinām /
MBh, 7, 73, 24.1 hastyanīkānyatiṣṭhanta tathānīkāni vājinām /
MBh, 7, 75, 31.1 gāhamānastvanīkāni tūrṇam aśvān acodayat /
MBh, 7, 76, 5.1 tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau /
MBh, 7, 76, 7.1 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt /
MBh, 7, 76, 10.1 tāvakāstava putrāśca droṇānīkasthayostayoḥ /
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 76, 23.1 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau /
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 81, 5.2 tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan //
MBh, 7, 81, 11.2 sahānīkaṃ tato droṇo nyavārayata vīryavān //
MBh, 7, 82, 2.2 ājaghne tvarito yuddhe droṇānīkabibhitsayā //
MBh, 7, 83, 37.2 saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat //
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 85, 78.1 purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ /
MBh, 7, 85, 78.1 purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ /
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 87, 37.1 anīkam asatām etad dhūmavarṇam udīryate /
MBh, 7, 88, 1.3 dharmarājo mahārāja svenānīkena saṃvṛtaḥ /
MBh, 7, 88, 2.2 prākrośat pāṇḍavānīke vasudānaśca pārthivaḥ //
MBh, 7, 88, 7.2 sapta vīrānmaheṣvāsān agrānīke vyapothayat //
MBh, 7, 88, 35.1 hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate /
MBh, 7, 88, 53.1 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ /
MBh, 7, 88, 59.1 nigṛhītāstu bhojena bhojānīkepsavo raṇe /
MBh, 7, 89, 37.1 droṇasya samatikrāntāvanīkam aparājitau /
MBh, 7, 89, 39.2 bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ //
MBh, 7, 91, 9.2 atītya sa mahārāja droṇānīkamahārṇavam //
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 91, 12.2 sumahat kuñjarānīkaṃ yasya rukmaratho mukham //
MBh, 7, 91, 18.2 parivavrustataḥ śūrā gajānīkena sarvataḥ /
MBh, 7, 91, 19.1 sātvato 'pi śitair bāṇair gajānīkam ayodhayat /
MBh, 7, 91, 24.1 tasmin drute gajānīke jalasaṃdho mahārathaḥ /
MBh, 7, 95, 4.1 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam /
MBh, 7, 95, 21.2 muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt //
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 96, 28.2 yādṛkkṣayam anīkānām akarot sātyakir nṛpa /
MBh, 7, 97, 20.1 avadhīcca rathānīkaṃ dviradānāṃ ca tad balam /
MBh, 7, 97, 54.2 yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ //
MBh, 7, 98, 27.1 taṃ jayantam anīkāni bhāradvājaṃ tatastataḥ /
MBh, 7, 99, 7.2 yodhān pañcaśatānmukhyān agrānīke vyapothayat //
MBh, 7, 102, 74.1 sa tān atītya vegena droṇānīkam upādravat /
MBh, 7, 102, 74.2 agrataśca gajānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 75.1 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ /
MBh, 7, 102, 77.1 punaścātītya vegena droṇānīkam upādravat /
MBh, 7, 102, 81.2 anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā //
MBh, 7, 102, 90.2 agrataḥ syandanānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 100.1 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ /
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 7, 103, 1.2 tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā /
MBh, 7, 103, 20.1 bhojānīkaṃ samāsādya hārdikyenābhirakṣitam /
MBh, 7, 103, 21.1 saṃtrāsayann anīkāni talaśabdena māriṣa /
MBh, 7, 103, 22.1 bhojānīkam atikramya kāmbojānāṃ ca vāhinīm /
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 115, 23.1 te sarvataḥ saṃparivārya saṃkhye śaineyam ājaghnur anīkasāhāḥ /
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 126, 31.3 anīkānyādravante māṃ sahitānyadya māriṣa //
MBh, 7, 126, 37.1 eṣa tvaham anīkāni praviśāmyarisūdana /
MBh, 7, 127, 25.3 pāṇḍavānām anīkāni samadṛśyanta saṃyuge //
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 132, 22.1 tato yudhiṣṭhiraḥ kruddhastavānīkam aśātayat /
MBh, 7, 137, 35.2 mahatyā senayā sārdhaṃ droṇānīkam upādravat //
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 143, 21.1 tatastu drupadānīkaṃ śaraiśchinnatanucchadam /
MBh, 7, 144, 13.3 abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha //
MBh, 7, 145, 48.2 viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit //
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 148, 7.2 tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata /
MBh, 7, 148, 17.1 tānyanīkāni bhagnāni dravamāṇāni bhārata /
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 148, 43.2 pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān //
MBh, 7, 154, 42.2 anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare vā //
MBh, 7, 158, 13.1 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 158, 47.3 bhīmaseno mahābāhur droṇānīkena saṃgataḥ //
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 7, 161, 38.2 āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā /
MBh, 7, 161, 46.1 ityuktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ /
MBh, 7, 162, 11.1 teṣu sarveṣvanīkeṣu vyatiṣakteṣvanekaśaḥ /
MBh, 7, 164, 71.1 tato bhīmo mahābāhur anīke sve mahāgajam /
MBh, 7, 165, 79.1 bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ /
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 1, 45.2 viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham //
MBh, 8, 4, 20.1 yasya rājan gajānīkaṃ bahusāhasram adbhutam /
MBh, 8, 5, 30.1 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān /
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 6, 4.1 svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ /
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 8, 17.2 samānamṛtyavo rājann anīkasthāḥ parasparam //
MBh, 8, 15, 5.2 karṇasyānīkam avadhīt paribhūta ivāntakaḥ //
MBh, 8, 17, 118.1 taṃ dahantam anīkāni tatra tatra mahāratham /
MBh, 8, 18, 37.2 abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn //
MBh, 8, 18, 39.1 tāny anīkāni dṛptāni śastravanti mahānti ca /
MBh, 8, 19, 74.2 bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ //
MBh, 8, 26, 50.2 mayā kṛtyam iti jānāmi śalya prayāhi tasmād dviṣatām anīkam //
MBh, 8, 27, 26.1 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ /
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 31, 12.2 sādibhir vimalaprāsais tavānīkam arakṣatām //
MBh, 8, 31, 22.3 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ //
MBh, 8, 31, 29.2 yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate //
MBh, 8, 32, 1.2 tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya /
MBh, 8, 32, 7.1 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe /
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 32, 79.2 rājānīkam asaṃbādhaṃ prāviśacchatrukarśanaḥ //
MBh, 8, 33, 42.1 tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham /
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 40, 91.1 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ /
MBh, 8, 43, 4.1 eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ /
MBh, 8, 43, 11.1 yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 8, 43, 68.2 svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ //
MBh, 8, 44, 15.2 sahānīkān mahābāhur eka evābhyavārayat //
MBh, 8, 44, 46.2 abhidudrāva vegena tato 'nīkam abhidyata //
MBh, 8, 45, 56.2 pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke //
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 51, 31.2 pāṇḍavānām anīkāni pravigāhya vyaśātayat //
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 8, 53, 1.2 teṣām anīkāni bṛhaddhvajāni raṇe samṛddhāni samāgatāni /
MBh, 8, 55, 21.2 prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa //
MBh, 8, 59, 27.1 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ /
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 3, 23.1 gāhamānam anīkāni mahendrasadṛśaprabham /
MBh, 9, 3, 28.1 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ /
MBh, 9, 4, 4.1 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ /
MBh, 9, 7, 6.2 pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ //
MBh, 9, 7, 26.1 hayānīkena mahatā saubalaścāpi saṃvṛtaḥ /
MBh, 9, 7, 29.1 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ /
MBh, 9, 8, 26.1 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ /
MBh, 9, 9, 8.1 teṣu rājannivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ /
MBh, 9, 9, 61.2 na ca jajñur anīkāni diśo vā pradiśastathā //
MBh, 9, 10, 17.2 tathā sarvāṇyanīkāni saṃnipatya janādhipa /
MBh, 9, 11, 29.1 tad anīkam abhiprekṣya tataste pāṇḍunandanāḥ /
MBh, 9, 11, 33.1 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ /
MBh, 9, 15, 12.2 apūjayann anīkāni pareṣāṃ tāvakāni ca //
MBh, 9, 15, 14.1 vadhyamāneṣvanīkeṣu madrarājena pāṇḍavaḥ /
MBh, 9, 18, 5.1 na saṃdhātum anīkāni na ca rājan parākrame /
MBh, 9, 18, 29.1 dhanaṃjayo rathānīkam abhyavartata vīryavān /
MBh, 9, 18, 48.1 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ /
MBh, 9, 18, 63.1 tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 9, 22, 29.1 anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha /
MBh, 9, 22, 30.2 pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ //
MBh, 9, 22, 34.2 rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha //
MBh, 9, 22, 39.2 prāviśan saubalānīkam abhyatikramya tān rathān //
MBh, 9, 22, 56.1 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam /
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 9, 23, 7.1 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam /
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 9, 23, 10.1 hate tasmin rathānīke pāṇḍavenābhipālite /
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 24, 15.2 pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan //
MBh, 9, 24, 16.2 nākuliśca śatānīko rathānīkam ayodhayan //
MBh, 9, 24, 22.1 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ /
MBh, 9, 24, 24.1 te vṛtāḥ samare pañca gajānīkena bhārata /
MBh, 9, 24, 26.2 nārācair vimalaistīkṣṇair gajānīkam apothayat //
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 42.2 hitvā pāñcālarājasya tad anīkaṃ durutsaham //
MBh, 9, 24, 43.2 rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ //
MBh, 9, 24, 48.2 dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān /
MBh, 9, 24, 50.2 patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā /
MBh, 9, 24, 52.1 tato muhūrtād iva tad gajānīkam avadhyata /
MBh, 9, 24, 55.2 apaśyanto rathānīke duryodhanam ariṃdamam /
MBh, 9, 25, 1.2 gajānīke hate tasmin pāṇḍuputreṇa bhārata /
MBh, 9, 25, 32.2 jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi //
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 26, 34.1 tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ /
MBh, 9, 26, 50.1 tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
MBh, 9, 28, 13.1 tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ /
MBh, 12, 43, 8.2 anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ //
MBh, 12, 97, 8.1 anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā /
MBh, 12, 98, 18.2 saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca //
MBh, 12, 100, 11.2 kṣobhayeyur anīkāni sāgaraṃ makarā iva //
MBh, 12, 101, 27.1 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca /
MBh, 12, 101, 40.1 agrataḥ puruṣānīkam asicarmavatāṃ bhavet /
MBh, 12, 101, 40.2 pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā //
MBh, 12, 101, 44.2 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha //
MBh, 12, 160, 53.1 tatastad dānavānīkaṃ saṃpraṇetāram acyutam /
MBh, 12, 336, 8.2 samupoḍheṣvanīkeṣu kurupāṇḍavayor mṛdhe /
MBh, 15, 30, 8.2 rathānīkena mahatā niryayau kurunandanaḥ //
MBh, 16, 3, 20.2 purā vyūḍheṣvanīkeṣu dṛṣṭvotpātān sudāruṇān //
Manusmṛti
ManuS, 7, 193.2 dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet //
Rāmāyaṇa
Rām, Ay, 29, 27.1 tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ /
Rām, Ār, 23, 19.2 anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata //
Rām, Ār, 23, 23.1 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata /
Rām, Ki, 38, 17.1 anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ /
Rām, Yu, 4, 4.2 abhiprayāma sugrīva sarvānīkasamāvṛtāḥ //
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 17, 18.2 eṣa āśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 20.2 vibhajan vānarīṃ senām anīkāni praharṣayan //
Rām, Yu, 17, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 39.2 eṣa āśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 18, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 18, 39.3 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 23, 33.2 abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ //
Rām, Yu, 28, 23.2 vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam //
Rām, Yu, 32, 6.1 prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ /
Rām, Yu, 36, 37.1 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ sampraharṣitum /
Rām, Yu, 36, 38.2 vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ //
Rām, Yu, 37, 3.2 vyūḍhānīkāśca yattāśca drumān ādāya sarvataḥ //
Rām, Yu, 39, 31.1 tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ /
Rām, Yu, 47, 6.1 adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam /
Rām, Yu, 47, 11.1 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ /
Rām, Yu, 49, 35.2 śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ //
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 53, 46.2 dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam //
Rām, Yu, 53, 48.1 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam /
Rām, Yu, 55, 10.1 tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya /
Rām, Yu, 55, 40.1 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi /
Rām, Yu, 55, 62.2 bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmyaham //
Rām, Yu, 55, 96.2 mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam //
Rām, Yu, 57, 39.2 dadṛśur vānarānīkaṃ samudyataśilānagam //
Rām, Yu, 57, 77.2 anīkānmeghasaṃkāśānmeghānīkād ivāṃśumān //
Rām, Yu, 57, 77.2 anīkānmeghasaṃkāśānmeghānīkād ivāṃśumān //
Rām, Yu, 58, 52.2 mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani //
Rām, Yu, 61, 28.1 ṛkṣavānaravīrāṇām anīkāni praharṣaya /
Rām, Yu, 68, 23.1 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām /
Rām, Yu, 68, 23.2 rakṣasāṃ bhīmavegānām anīkena nyavārayat //
Rām, Yu, 69, 19.1 sa nivārya parānīkam abravīt tān vanaukasaḥ /
Rām, Yu, 70, 4.1 ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ /
Rām, Yu, 72, 6.1 tānyanīkāni sarvāṇi vibhaktāni samantataḥ /
Rām, Yu, 73, 2.1 asyānīkasya mahato bhedane yata lakṣmaṇa /
Rām, Yu, 73, 6.2 abhyadhāvanta sahitāstad anīkam avasthitam //
Rām, Yu, 73, 13.1 svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam /
Rām, Yu, 81, 6.2 niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ //
Rām, Yu, 81, 18.1 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān /
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 28.1 anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām /
Rām, Yu, 83, 40.2 vānarāṇām anīkeṣu cakāra kadanaṃ mahat //
Rām, Yu, 84, 4.1 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ /
Rām, Yu, 84, 11.1 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha /
Rām, Yu, 87, 8.1 tānyanīkānyanekāni rāvaṇasya śarottamaiḥ /
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Amarakośa
AKośa, 2, 545.1 varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām /
AKośa, 2, 571.1 astriyāṃ samarānīkaraṇāḥ kalahavigrahau /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 106.2 patitaḥ sātyakānīke duṣkṛtī narake yathā //
BKŚS, 18, 511.2 bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ //
BKŚS, 20, 104.2 samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate //
BKŚS, 20, 228.1 caṇḍavidyādharānīkaparivāraṃ ca bhūpatim /
BKŚS, 25, 96.2 prītanāgarakānīkaṃ karagraham akārayat //
Daśakumāracarita
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
Kirātārjunīya
Kir, 16, 14.1 mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām /
Kātyāyanasmṛti
KātySmṛ, 1, 44.1 asvargyā lokanāśāya parānīkabhayāvahā /
Kāvyālaṃkāra
KāvyAl, 2, 72.1 parānīkāni bhīmāni vivikṣorna tava vyathā /
Kūrmapurāṇa
KūPur, 1, 15, 180.1 jagāma devatānīkaṃ gaṇānāṃ harṣamuttamam /
Liṅgapurāṇa
LiPur, 1, 72, 25.2 anīkaṃ viṣasambhūtaṃ vāyavo vājakāḥ smṛtāḥ //
LiPur, 1, 72, 118.2 dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ //
Matsyapurāṇa
MPur, 125, 7.2 vātānīkamayair bandhairdhruve baddhaḥ prasarpati //
MPur, 140, 38.2 dadāha pramathānīkaṃ vanamagnirivoddhataḥ //
MPur, 141, 73.2 paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ //
MPur, 150, 13.1 jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ /
MPur, 150, 60.2 diśaḥ khaṃ vidiśo bhūmīranīkānyasurasya ca //
MPur, 150, 96.2 mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam //
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
MPur, 150, 151.2 taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ /
MPur, 150, 168.2 tatāpa dānavānīkaṃ gatamajjaughaśoṇitam //
MPur, 150, 180.2 śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām //
MPur, 150, 207.2 prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ //
MPur, 151, 11.2 abhyadravadraṇe kruddho daityānīke tu pauruṣāt //
MPur, 153, 99.2 dahyamāneṣvanīkeṣu tejasā surasattamaḥ //
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
MPur, 153, 132.1 tairastrairdānavairmuktairdevānīkeṣu bhīṣaṇaiḥ /
MPur, 173, 15.2 syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ //
MPur, 173, 31.2 devānabhimukhe tasthau meghānīkamivoddhatam //
MPur, 174, 11.2 tasthau suragaṇānīke daityānnādena bhīṣayan //
MPur, 174, 15.1 varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān /
MPur, 174, 52.2 svastyastu dānavānīka uśanā vākyamādade //
Suśrutasaṃhitā
Su, Cik., 30, 38.1 sa śṛṅgair devacaritair ambudānīkabhedibhiḥ /
Su, Utt., 39, 8.2 jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ //
Viṣṇupurāṇa
ViPur, 2, 9, 3.2 vātānīkamayairbandhairdhruve baddhāni tāni vai //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 2, 10, 43.2 saṃniyacchati tat kāle ghanānīkam ivānilaḥ //
BhāgPur, 3, 17, 5.2 unmūlayan nagapatīn vātyānīko rajodhvajaḥ //
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
BhāgPur, 4, 6, 29.1 raktakaṇṭhakhagānīkasvaramaṇḍitaṣaṭpadam /
BhāgPur, 4, 10, 16.2 astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ //
BhāgPur, 4, 10, 23.1 kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ /
BhāgPur, 10, 1, 17.1 bhūmirdṛptanṛpavyājadaityānīkaśatāyutaiḥ /
Bhāratamañjarī
BhāMañj, 5, 90.2 kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 5, 645.1 tasminsuvipulānīke pratyāsanne tarasvini /
BhāMañj, 6, 29.2 mitho vyūḍheṣvanīkeṣu gāṅgeyenārjunena ca //
BhāMañj, 6, 233.1 nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
BhāMañj, 6, 240.2 vidāriteṣvanīkeṣu vidhvastarathasādiṣu //
BhāMañj, 6, 300.1 atrāntare gajānīkairvipulaiśca gajādhipaḥ /
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 6, 338.2 vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan //
BhāMañj, 6, 351.2 āruroha hatānīkaṃ śaṅkhasyārūḍhadhanvinaḥ //
BhāMañj, 6, 360.2 vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ //
BhāMañj, 6, 374.1 sa gatvā vipulānīkāngāndhārānhayayodhinaḥ /
BhāMañj, 6, 383.2 saha sarvair nijānīkair mahāmāyam ayodhayat //
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 6, 408.1 prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ /
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 6, 467.2 dārayantaṃ parānīkaṃ tametya vasavo 'bruvan //
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 88.1 tena mandaratulyena gajenānīkavāridheḥ /
BhāMañj, 7, 110.1 vidrute kauravānīke saubalau vṛṣakācalau /
BhāMañj, 7, 116.1 tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā /
BhāMañj, 7, 117.1 vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ /
BhāMañj, 7, 120.1 taṃ dahantamanīkāni divyāstrairvahnitejasam /
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 144.2 droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ //
BhāMañj, 7, 153.1 droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
BhāMañj, 7, 167.2 gajavājirathānīke dārite tena pattribhiḥ //
BhāMañj, 7, 193.1 cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam /
BhāMañj, 7, 202.1 saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 272.1 evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
BhāMañj, 7, 277.2 mahīmācchādayanpārtho droṇānīkamathāviśat //
BhāMañj, 7, 288.2 parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ //
BhāMañj, 7, 302.2 hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ //
BhāMañj, 7, 315.2 gajavājirathānīkaiḥ prayayau pārthamojasā //
BhāMañj, 7, 338.1 vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam /
BhāMañj, 7, 360.1 kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ /
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 392.1 vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ /
BhāMañj, 7, 441.1 viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ /
BhāMañj, 7, 500.2 avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ //
BhāMañj, 7, 573.1 kṣapayantamanīkāni dṛṣṭvā rudramivāparam /
BhāMañj, 7, 615.1 virejustānyanīkāni dīpaiḥ khaḍgeṣu bimbitaiḥ /
BhāMañj, 7, 624.1 dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ /
BhāMañj, 7, 626.1 bhajyamāneṣvanīkeṣu karṇena raṇaśālinā /
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 685.2 viṣaṇṇe pāṇḍavānīke nanartānandanirbharaḥ //
BhāMañj, 7, 715.2 dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat //
BhāMañj, 8, 20.1 mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam /
BhāMañj, 8, 59.1 tato vyūheṣvanīkeṣu savyasāciraṇotsukaḥ /
BhāMañj, 8, 99.2 cakampe pāṇḍavānīkaṃ vātairiva mahadvanam //
BhāMañj, 8, 110.2 hatvā praviśya pṛtanāṃ nāgānīkamapothayat //
BhāMañj, 8, 215.1 hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
BhāMañj, 9, 58.2 hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt //
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
BhāMañj, 10, 72.1 pāñcālasṛñjayānīke saṃdehākulite tataḥ /
BhāMañj, 13, 384.1 pramādinaṃ sahānīkaṃ kośadurgabalocitam /
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /
Hitopadeśa
Hitop, 3, 82.1 padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet /
Kathāsaritsāgara
KSS, 3, 3, 39.2 nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe //
Rasamañjarī
RMañj, 3, 22.2 rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
Rasendrasārasaṃgraha
RSS, 1, 126.2 rogānīkaṃ gurutvaṃ ca dhatte vajramaśodhitam //