Occurrences

Aitareyabrāhmaṇa
Jaiminīyaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
Ṛgveda
ṚV, 3, 1, 15.2 devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ //
ṚV, 4, 10, 3.2 agne viśvebhiḥ sumanā anīkaiḥ //
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
Mahābhārata
MBh, 2, 16, 6.1 vyūḍhānīkair anubalair nopeyād balavattaram /
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, 50, 71.2 anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan //
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 86, 49.2 vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ /
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
Rāmāyaṇa
Rām, Ki, 38, 17.1 anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ /
Rām, Yu, 81, 6.2 niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ //
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 511.2 bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ //
Matsyapurāṇa
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
Bhāratamañjarī
BhāMañj, 5, 90.2 kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 6, 300.1 atrāntare gajānīkairvipulaiśca gajādhipaḥ /
BhāMañj, 6, 338.2 vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan //
BhāMañj, 6, 383.2 saha sarvair nijānīkair mahāmāyam ayodhayat //
BhāMañj, 7, 116.1 tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā /
BhāMañj, 7, 315.2 gajavājirathānīkaiḥ prayayau pārthamojasā //
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /