Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 32, 1.3 vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 41, 23.3 gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 44, 19.2 sainyāstiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 5, 149, 63.1 āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 6, 48, 11.2 viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ //
MBh, 6, 85, 16.2 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ //
MBh, 7, 18, 39.1 taṃ pratyagṛhṇaṃstvaritā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 41, 4.1 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 70, 5.1 dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 158, 13.1 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 9, 18, 63.1 tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ /
Rāmāyaṇa
Rām, Yu, 37, 3.2 vyūḍhānīkāśca yattāśca drumān ādāya sarvataḥ //