Occurrences

Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata

Gopathabrāhmaṇa
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 6.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 2.0 pūrvedyuḥ pūrvāhṇe 'gnaye 'nīkavate puroḍāśaḥ //
KātyŚS, 15, 3, 3.0 samārūḍhanirmathite 'gnaye 'nīkavate senānyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 20.0 agnaye 'nīkavate prātar aṣṭākapālaḥ //
MS, 2, 1, 10, 28.0 agnaye 'nīkavate 'ṣṭākapālaṃ nirvapet saṃgrāme //
Taittirīyasaṃhitā
TS, 1, 8, 4, 1.1 agnaye 'nīkavate puroḍāśam aṣṭākapālam nirvapati sākaṃ sūryeṇodyatā //
TS, 5, 4, 5, 33.0 sa etām agnaye 'nīkavata āhutim apaśyat //
TS, 5, 4, 5, 35.0 tasyāgnir anīkavānt svena bhāgadheyena prītaḥ ṣoḍaśadhā vṛtrasya bhogān apyadahat //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
Vaitānasūtra
VaitS, 2, 5, 2.1 pūrvedyur iṣṭyām agner anīkavato 'cikradad iti /
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 10.1 agnaye 'nīkavate prathamajān ālabhate /
ĀpŚS, 20, 15, 5.1 agnaye 'nīkavata ity āśvamedhikān /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
Ṛgvedakhilāni
ṚVKh, 4, 14, 1.1 anīkavantam ūtaye 'gniṃ gīrbhir havāmahe /
Mahābhārata
MBh, 6, 17, 38.1 sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān /