Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 12, 3, 4.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
Atharvaveda (Śaunaka)
AVŚ, 5, 25, 3.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
AVŚ, 7, 46, 1.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
AVŚ, 14, 2, 15.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 14, 2, 21.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 39.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 21.5 garbhaṃ dhehi sinīvāli garbhaṃ dhehi pṛthuṣṭuke /
Gobhilagṛhyasūtra
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.3 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.3 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
Kauśikasūtra
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.20 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
Vaitānasūtra
VaitS, 1, 1, 14.2 sinīvāli pṛthuṣṭuka iti mantroktām //
Ṛgveda
ṚV, 2, 32, 6.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
ṚV, 10, 184, 2.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //