Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara
Maṇimāhātmya
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gorakṣaśataka
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 84.1 siddhaṃ sikthakasindūrapuratutthakatārkṣyajaiḥ /
AHS, Utt., 25, 58.1 kācchīlodhrābhayāsarjasindūrāñjanatutthakam /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 422.2 sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam //
BKŚS, 18, 454.2 khaṇḍataṇḍulasindūralavaṇasnehanair api //
BKŚS, 20, 82.1 aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ /
Liṅgapurāṇa
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
LiPur, 2, 19, 33.1 siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
LiPur, 2, 22, 55.2 samaṇḍalo mahādevaḥ siṃdūrāruṇavigrahaḥ //
Matsyapurāṇa
MPur, 62, 21.1 sindūrakuṅkumasnānamatīveṣṭatamaṃ yataḥ /
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
Bhāratamañjarī
BhāMañj, 5, 521.1 karṇatālāniloddhūtagajasindūrareṇavaḥ /
Kathāsaritsāgara
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
KSS, 3, 6, 50.2 sthūlasindūratilakāṃ japaprasphuritādharām //
Maṇimāhātmya
MaṇiMāh, 1, 39.1 sindūravarṇasaṃkāśo yasyāṅge rekhā kāśitā /
Narmamālā
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
KṣNarm, 2, 104.1 bhālanyastārdhasindūrapattrikāpuṣpagucchakaḥ /
KṣNarm, 2, 109.1 sindūrapūrṇagambhīranābhirandhropaśobhitaḥ /
KṣNarm, 3, 2.2 sindūrādyā rajobhedāḥ pañcaraṅgakasūtrakam //
KṣNarm, 3, 10.2 cakāra maṇḍalaṃ śiṣyaḥ sindūrāntaritāntaram //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
Rasahṛdayatantra
RHT, 5, 48.1 tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /
RHT, 18, 14.2 karoti puṭapākena hema sindūrasannibham //
Rasamañjarī
RMañj, 3, 81.1 sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /
RMañj, 3, 83.2 sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 4, 19.1 puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /
RPSudh, 4, 74.2 puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //
RPSudh, 5, 19.3 candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //
RPSudh, 5, 22.1 ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /
RPSudh, 5, 24.2 siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //
Rasaratnasamuccaya
RRS, 2, 23.2 puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RRS, 2, 25.2 bhavedviṃśativāreṇa sindūrasadṛśaprabham //
RRS, 5, 118.3 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
Rasaratnākara
RRĀ, R.kh., 8, 89.2 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //
RRĀ, Ras.kh., 2, 137.2 lohaje cālayan pātre yāvat sindūravarṇakam //
RRĀ, V.kh., 4, 11.2 tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RRĀ, V.kh., 7, 108.2 puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //
RRĀ, V.kh., 9, 90.1 evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /
RRĀ, V.kh., 18, 2.1 pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā /
Rasendracintāmaṇi
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 7, 105.2 sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
RCint, 7, 107.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 31.1 puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RCūM, 10, 33.2 bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //
RCūM, 14, 106.2 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
Rasendrasārasaṃgraha
RSS, 1, 153.1 yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ /
RSS, 1, 212.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
Rasārṇava
RArṇ, 8, 74.2 sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //
RArṇ, 12, 95.1 tattāraṃ mriyate devi sindūrāruṇasaṃnibham /
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
RArṇ, 12, 217.2 tat puṭena ca deveśi sindūrāruṇasaṃnibham /
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 341.2 tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 80.2 tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 86.2 puṭena jāyeta bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 143.2 puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 145.1 paścādamlena puṭayed yāvat sindūrasaṃnibham /
RArṇ, 15, 96.2 tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 101.0 tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 17, 23.2 puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //
RArṇ, 17, 61.2 śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //
RArṇ, 18, 79.2 tadbhasma jāyate devi sindūrāruṇasannibham //
Rājanighaṇṭu
RājNigh, 13, 2.1 śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Ānandakanda
ĀK, 1, 2, 114.1 pīṭhe sindūrarajasā vidadhyāccaturaśrakam /
ĀK, 1, 16, 72.2 cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ //
ĀK, 1, 16, 76.1 kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 209.2 tathā dhamettato mūṣāṃ yathā sindūravad bhavet //
ĀK, 1, 23, 324.2 tattāraṃ mriyate devi sindūrāruṇasannibham //
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 1, 23, 432.1 tatpuṭena bhaveddevi sindūrāruṇasannibham /
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 540.2 tadvajraṃ jāyate bhasma sindūrāruṇasannibham //
ĀK, 1, 23, 663.1 tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
ĀK, 1, 23, 670.1 puṭena jāyate bhasma sindūrāruṇasaprabham /
ĀK, 1, 23, 722.2 puṭayenmārayennāgaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 724.1 paścādamlena puṭayedyāvatsindūrasannibham /
ĀK, 1, 24, 89.1 tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham /
ĀK, 2, 1, 273.1 sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam /
ĀK, 2, 6, 37.1 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt /
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 7, 78.2 sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam //
ĀK, 2, 7, 80.2 anena kramayogena satvaṃ sindūrasannibham //
ĀK, 2, 7, 86.1 evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam /
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 ayaṃ kalkaḥ śilāsindūrajaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 195.2 gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //
Caurapañcaśikā
CauP, 1, 16.2 sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
Gorakṣaśataka
GorŚ, 1, 72.1 sindūradravasaṃkāśaṃ ravisthāne sthitaṃ rajaḥ /
Haribhaktivilāsa
HBhVil, 4, 42.1 raktakuṅkumasindūragairikādisamudbhavam /
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
Kokilasaṃdeśa
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Rasārṇavakalpa
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 37.1 sandhyābhraraktotpalapadmarāgasindūravidyutprakarāruṇena /
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 13, 1.9 vastrālaṃkārasindūrasugandhikusumādibhiḥ /
Yogaratnākara
YRā, Dh., 66.1 svāṅgaśītaṃ samuddhṛtya sindūrābhamayorajaḥ /
YRā, Dh., 164.3 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
YRā, Dh., 261.2 śukraśatāni ca sūte sindūrākhyo rasaḥ puṃsām //