Occurrences
Mahābhārata
MBh, 1, 89, 35.1 sindhor nadasya mahato nikuñje nyavasat tadā /
MBh, 2, 9, 19.2 irāvatī vitastā ca sindhur devanadastathā //
MBh, 2, 29, 8.2 sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ //
MBh, 3, 80, 85.1 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata /
MBh, 3, 82, 41.1 sindhośca prabhavaṃ gatvā siddhagandharvasevitam /
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 3, 179, 6.2 sindhavaḥ śobhayāṃcakruḥ kānanāni tapātyaye //
MBh, 3, 186, 94.1 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api /
MBh, 3, 212, 21.1 sindhuvarjaṃ pañca nadyo devikātha sarasvatī /
MBh, 4, 2, 20.12 samudra iva sindhūnāṃ śailānāṃ himavān iva /
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 6, 7, 45.2 jambūnadī ca sītā ca gaṅgā sindhuśca saptamī //
MBh, 6, 10, 13.1 nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm /
MBh, 6, 10, 20.2 pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm //
MBh, 6, 50, 37.2 ārugṇaḥ sindhuvegena sānumān iva parvataḥ //
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /
MBh, 7, 9, 47.1 draupadeyā naravyāghrāḥ samudram iva sindhavaḥ /
MBh, 7, 21, 8.2 sindhor iva mahaughena hriyamāṇān yathā plavān //
MBh, 7, 44, 7.2 na te pratinyavartanta samudrād iva sindhavaḥ //
MBh, 7, 76, 3.2 te 'dyāpi na nivartante sindhavaḥ sāgarād iva //
MBh, 7, 76, 28.1 bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ /
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 7, 150, 19.2 samakampanta sarvāṇi sindhor iva mahormayaḥ //
MBh, 8, 30, 11.1 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ /
MBh, 8, 30, 35.3 candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ //
MBh, 12, 99, 31.1 asicarmaplavā sindhuḥ keśaśaivalaśādvalā /
MBh, 13, 134, 16.2 śatadrur devikā sindhuḥ kauśikī gomatī tathā //
MBh, 13, 151, 14.2 sindhuśca devikā caiva puṣkaraṃ tīrtham eva ca //