Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 11, 6.1 tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan /
ṚV, 1, 23, 18.2 sindhubhyaḥ kartvaṃ haviḥ //
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 1, 32, 12.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 44, 12.2 sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ //
ṚV, 1, 46, 2.1 yā dasrā sindhumātarā manotarā rayīṇām /
ṚV, 1, 46, 8.1 aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ /
ṚV, 1, 46, 9.1 divas kaṇvāsa indavo vasu sindhūnām pade /
ṚV, 1, 52, 14.1 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ /
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 72, 10.2 adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan //
ṚV, 1, 73, 6.2 parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim //
ṚV, 1, 83, 1.2 tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ //
ṚV, 1, 90, 6.1 madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ /
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 93, 5.2 yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān //
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 97, 8.1 sa naḥ sindhum iva nāvayāti parṣā svastaye /
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 3.2 yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 12.2 ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 6.2 pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā //
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 122, 6.2 śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ //
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 125, 5.2 tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā //
ṚV, 1, 126, 1.1 amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya /
ṚV, 1, 140, 13.1 abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ /
ṚV, 1, 143, 3.2 bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ //
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 164, 25.1 jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat /
ṚV, 1, 168, 8.1 prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti /
ṚV, 1, 182, 5.1 yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam /
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 11, 9.1 indro mahāṁ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ /
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 12.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 2, 25, 3.1 sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā /
ṚV, 2, 25, 5.1 tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi /
ṚV, 2, 28, 4.1 pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti /
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 33, 3.1 acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma /
ṚV, 3, 33, 5.2 pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ //
ṚV, 3, 33, 9.2 ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ //
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 3, 36, 7.1 samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ /
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 19, 5.2 atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 22, 6.2 adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta //
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 4, 30, 12.1 uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami /
ṚV, 4, 33, 7.2 sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ //
ṚV, 4, 34, 8.2 sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ //
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 4, 54, 6.2 indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 4, 55, 3.1 pra pastyām aditiṃ sindhum arkaiḥ svastim īᄆe sakhyāya devīm /
ṚV, 4, 58, 7.1 sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ /
ṚV, 5, 4, 9.1 viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi /
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 37, 2.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum //
ṚV, 5, 49, 4.1 tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman /
ṚV, 5, 51, 7.2 nimnaṃ na yanti sindhavo 'bhi prayaḥ //
ṚV, 5, 53, 7.1 tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 5, 75, 2.2 dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam //
ṚV, 6, 19, 5.2 saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ //
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 6, 44, 21.1 vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 6, 46, 14.1 sindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi /
ṚV, 6, 52, 4.1 avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ /
ṚV, 6, 52, 6.1 indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā /
ṚV, 7, 5, 2.1 pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 7, 18, 5.2 śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ //
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 35, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 47, 3.2 tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota //
ṚV, 7, 47, 4.2 te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 7, 95, 1.2 prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ //
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 6, 4.2 samudrāyeva sindhavaḥ //
ṚV, 8, 6, 35.1 indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ /
ṚV, 8, 7, 5.1 ni yad yāmāya vo girir ni sindhavo vidharmaṇe /
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 8, 20, 25.1 yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ /
ṚV, 8, 24, 27.1 ya ṛkṣād aṃhaso mucad yo vāryāt saptasindhuṣu /
ṚV, 8, 25, 12.2 śrudhi svayāvan sindho pūrvacittaye //
ṚV, 8, 25, 14.1 uta naḥ sindhur apāṃ tan marutas tad aśvinā /
ṚV, 8, 26, 18.2 sindhur hiraṇyavartaniḥ //
ṚV, 8, 32, 25.1 ya udnaḥ phaligam bhinan nyak sindhūṃr avāsṛjat /
ṚV, 8, 39, 8.1 yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu /
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 41, 2.2 nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same //
ṚV, 8, 44, 25.1 agne dhṛtavratāya te samudrāyeva sindhavaḥ /
ṚV, 8, 54, 4.1 pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ /
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 72, 7.2 tīrthe sindhor adhi svare //
ṚV, 8, 92, 22.1 ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
ṚV, 8, 96, 1.2 asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ //
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 12, 3.1 madacyut kṣeti sādane sindhor ūrmā vipaścit /
ṚV, 9, 14, 1.1 pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ /
ṚV, 9, 15, 5.2 patiḥ sindhūnām bhavan //
ṚV, 9, 17, 1.1 pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ /
ṚV, 9, 21, 3.2 sindhor ūrmā vy akṣaran //
ṚV, 9, 31, 3.1 tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ /
ṚV, 9, 39, 4.2 sindhor ūrmā vy akṣarat //
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 61, 7.1 etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram /
ṚV, 9, 62, 27.2 tubhyam arṣanti sindhavaḥ //
ṚV, 9, 66, 6.1 taveme sapta sindhavaḥ praśiṣaṃ soma sisrate /
ṚV, 9, 66, 13.1 pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ /
ṚV, 9, 69, 7.1 sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata /
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 73, 2.1 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan /
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 85, 10.2 apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā //
ṚV, 9, 86, 8.1 rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ /
ṚV, 9, 86, 11.2 harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā //
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 86, 19.2 krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ //
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 86, 43.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate //
ṚV, 9, 88, 6.2 vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṁ asṛgran //
ṚV, 9, 89, 2.1 rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām /
ṚV, 9, 90, 2.2 vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi //
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 96, 14.2 saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ //
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 9, 107, 12.1 pra soma devavītaye sindhur na pipye arṇasā /
ṚV, 9, 108, 16.1 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ /
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
ṚV, 10, 35, 2.1 divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñcharyaṇāvataḥ /
ṚV, 10, 40, 9.2 āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam //
ṚV, 10, 43, 3.2 tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ //
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 62, 9.2 sāvarṇyasya dakṣiṇā vi sindhur iva paprathe //
ṚV, 10, 64, 9.1 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ /
ṚV, 10, 65, 13.1 pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ /
ṚV, 10, 66, 11.1 samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ /
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 75, 1.2 pra sapta sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā //
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 75, 7.2 adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā //
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
ṚV, 10, 78, 7.2 sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire //
ṚV, 10, 89, 1.2 ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā //
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 89, 11.2 pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ //
ṚV, 10, 92, 5.1 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire /
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /
ṚV, 10, 111, 9.1 sṛjaḥ sindhūṃr ahinā jagrasānāṁ ād id etāḥ pra vivijre javena /
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
ṚV, 10, 123, 4.2 ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma //
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //
ṚV, 10, 133, 2.1 tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim /
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
ṚV, 10, 155, 3.1 ado yad dāru plavate sindhoḥ pāre apūruṣam /
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //