Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 4, 3.2 sindhubhyaḥ kartvaṃ haviḥ //
AVŚ, 1, 15, 1.1 saṃ saṃ sravantu sindhavaḥ saṃ vātāḥ saṃ patatriṇaḥ /
AVŚ, 3, 13, 1.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
AVŚ, 4, 3, 1.2 hirugghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ //
AVŚ, 4, 6, 2.1 yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavo vitaṣṭhire /
AVŚ, 4, 10, 4.1 divi jātaḥ samudrajaḥ sindhutas pary ābhṛtaḥ /
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVŚ, 4, 24, 2.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 33, 8.1 sa naḥ sindhum iva nāvāti parṣa svastaye /
AVŚ, 6, 1, 2.1 tam u ṣṭuhi yo antaḥ sindhau sūnuḥ /
AVŚ, 6, 3, 1.2 apāṃ napāt sindhavaḥ sapta pātana pātu no viṣṇur uta dyauḥ //
AVŚ, 6, 24, 1.1 himavataḥ pra sravanti sindhau samaha saṅgamaḥ /
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 6, 61, 3.1 ahaṃ jajāna pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sindhūn /
AVŚ, 7, 45, 1.1 janād viśvajanīnāt sindhutas pary ābhṛtam /
AVŚ, 9, 10, 3.1 jagatā sindhuṃ divy askabhāyad rathaṃtare sūryaṃ pary apaśyat /
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
AVŚ, 10, 4, 20.1 ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ /
AVŚ, 12, 1, 3.1 yasyāṃ samudra uta sindhur āpo yasyām annaṃ kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 3, 50.1 sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn /
AVŚ, 14, 1, 43.1 yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā /
AVŚ, 18, 3, 18.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate //
AVŚ, 18, 4, 58.2 prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā //