Occurrences
Atharvaveda (Paippalāda)
AVP, 1, 2, 3.2 sindhubhyaḥ kartvaṃ haviḥ //
AVP, 1, 24, 1.1 saṃ saṃ sravantu sindhavaḥ saṃ vātā divyā uta /
AVP, 1, 74, 2.1 mūrdhā divo antarikṣasya mūrdhā mūrdhā sindhūnām uta parvatānām /
AVP, 4, 21, 4.1 sindhuḥ paścāt parihitaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 22, 3.1 sindhuḥ paścād dharuṇaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 25, 6.1 divi jātaḥ samudrataḥ sindhutas pary ābhṛtaḥ /
AVP, 4, 28, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
AVP, 4, 39, 3.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVP, 5, 1, 1.1 namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai /
AVP, 12, 13, 2.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 15, 3.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
AVP, 12, 16, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //